तुमत्थे -लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं बुद्धो लोके उप्पज्जति. भिक्खूनं फासुविहाराय विनयो पञ्ञत्तो इच्चेवमादि. अलमत्थप्पयोगे-अलमिति अरहति पटिक्खित्तेसु. अलं मे बुद्धो, अलं मे रज्जं, अलं भिक्खु पत्तस्स, अलं मल्लो मल्लस्स, अरहति मल्लो मल्लस्स. पटिक्खित्ते अलं ते रूपं करणीयं, अलं मे हिरञ्ञसुवण्णेन इच्चेवमादि. मञ्ञतिप्पयोगे अनादरे अप्पाणिनि-कट्ठस्स तुवं मञ्ञे, कलिङ्गरस्स तुवं मञ्ञे. अनादरेति किमत्थं? सुवण्णं विय तं मञ्ञे. अप्पाणिनीति किमत्थं? गद्रभं तुवं मञ्ञे इच्चेवमादि. गत्यत्थकम्मनि-गामस्स पादेन गतो, नगरस्स पादेन गतो, अप्पो सग्गाय गच्छति, सग्गस्स गमनेन वा, मूलाय पटिकस्सेय्य सङ्घो. दुतिया च, गामं पादेन गतो, नगरं पादेन गतो, अप्पो सग्गं गच्छति, सग्गं गमनेन वा, मूलं पटिकस्सेय्य सङ्घो इच्चेवमादि. आसीसत्थे-आयस्मतो दीघायुको होतु, भद्दं भवतो होतु, कुसलं भवतो होतु, अनामयं भवतो होतु, सुखं भवतो होतु, स्वागतं भवतो होतु, अत्थो भवतो होतु, हितं भवतो होतु इच्चेवमादि. सम्मुतिप्पयोगे– अञ्ञत्र सङ्घसम्मुतिया भिक्खुस्स विप्पवत्थुं न वट्टति, साधु सम्मुति मे तस्स भगवतो दस्सनाय इच्चेवमादि. भिय्यप्पयोगे– भिय्योसो मत्तायं इच्चेवमादि. सत्तम्यत्थे– तुय्हञ्चस्स आवि करोमि, तस्स मे सक्को पातुरहोसि इच्चेवमादि. अत्थग्गहणेन बहूसु अक्खरप्पयोगेसु दिस्सति. तं यथा? उपमं मत करिस्सामि, धम्मं वो देसेस्सामि. सारत्थे च– देसेतु भन्ते भगवा धम्मं भिक्खूनं. तस्स फासु विहाराय होति, एतस्स पहिणेय्य, यथा नो भगवा ब्याकरेय्य, तथापि तेसं ब्याकरिस्साम कप्पति समणानं आयोगो, अम्हाकं मणिना अत्थो, किमत्थो मे बुद्धेन, सेय्यो मे अत्थो, बहूपकारा भन्ते महापजा पतिगोतमी भगवतो, बहूपकारा भिक्खवे मातापितरो पुत्तानं इच्चेवमादि. सेसेसु अक्खरप्पयोगेसुपि अञ्ञेपि पयोगा पयोगविचक्खणेहि योजेतब्बा. चग्गहणं विकप्पनत्थवाग्गहणानुकड्ढनत्थं. ये केचि सद्दा सम्पदानप्पयोगिका मया नोपदिट्ठा, तेसं गहणत्थं इध विकप्पीयति वासद्दो. तं यथा? भिक्खुसङ्घस्स पभू अयं भगवा, देसस्स पभू अयं राजा. खेत्तस्स पभू अयं गहपति, अरञ्ञस्स पभू अयं लुद्दको इच्चेवमादि. क्वचि दुतिया ततिया पञ्चमी छट्ठी सत्तम्यत्थेसु च. 178, 320. योधारो तमोकासं. यो आधारो, तं ओकाससञ्ञं होति. स्वाधारो चतुब्बिधो ब्यापिको, ओपसिलेसिको, वेसयिको सामीपिको चाति. तत्थ ब्यापिको ताव–जलेसु खीरं तिट्ठति, तिलेसु तेलं, उच्छूसु रसो. ओपसिलेसिको–परियङ्के राजा सेति, आसने उपविट्ठो सङ्घो. वेसयिको–भूमीसु मनुस्सा चरन्ति, अन्तलिक्खे वायू वायन्ति. आकासे सकुणा पक्खन्दन्ति. सामीपिको–वने हत्थिनो चरन्ति, गङ्गायं घोसो तिट्ठति, वजे गावो दुहन्ति, सावत्थियं विहरति जेतवने. ओकासमिच्चनेन क्वत्थो? ओकासे सत्तमी. 279, 292. येन वा कयिरते तं करणं. येन वा कयिरते, येन वा पस्सति, येन वा सुणाति, तं कारकं करणसञ्ञं होति. दत्तेन विहिं लुनाति, वासिया कट्ठं तच्छति, फरसुना रुक्खं छिन्दति, कुदालेन पथविं खणति, सत्थेन कम्मं करोति. चक्खुना रूपं पस्सति. करणमिच्चनेन क्वत्थो? करणे ततिया. 280, 285. यं करोति तं कम्मं. यं वा करोति, यं वा पस्सति, यं वा सुणाति, तं कारकं कम्मसञ्ञं होति. छत्तं करोति, रथं करोति, रूपं पस्सति, सद्दं सुणाति, कण्टकं मद्दति, विसं गिलति. कम्ममिच्चनेन क्वत्थो? कम्मत्थे दुतिया. 281, 294. यो करोति स कत्ता. यो करोति, सो कत्तुसञ्ञो होति. अहिना दट्ठो नरो, गरुळेन हतो नागो. बुद्धेन जितो मारो, उपगुत्तेन मारो बन्धो. कत्तुइच्चनेन क्वत्थो? कत्तरि च. 282, 295. यो कारेति स हेतु. यो कत्तारं कारेति, सो हेतुसञ्ञो होति, कत्ता च. सो पुरिसो तं पुरिसं कम्मं कारेति सो पुरिसो तेन पुरिसेन कम्मं कारेति, सो पुरिसो तस्स पुरिसस्स कम्मं कारेति. एवं हारेति पाठेति पाचेति, धारेति. हेतुइच्चनेन क्वत्थो? धातूहि णे णय णापे णापया कारितानि हेत्वत्थे. 283, 316. यस्स वा परिग्गहो तं सामी. यस्स वा परिग्गहो, तं सामीसञ्ञं होति. तस्स भिक्खुनो पटिवीसो, तस्स भिक्खुनो पत्तो, तस्स भिक्खुनो चीवरं, अत्तनो मुखं. सामीइच्चनेन क्वत्थो? सामिस्मिं छट्ठी. 284, 283. लिङ्गत्थे पठमा. लिङ्गत्थाभिधानमत्ते पठमाविभत्ति होति. पुरिसो, पुरिसा, एको, द्वे, च, वा, हे, अहे, रे, अरे. 285, 70. आलपने च. आलपनत्था धिके लिङ्गत्थाभिधानमत्ते च पठमाविभत्ति होति. भो पुरिस, भवन्तो पुरिसा, भो राज, भवन्तो राजानो, हे सखे, हे सखिनो. 286, 291. करणे ततिया. करणकारके ततियाविभत्ति होति. अग्गिना कुटिं झापेति, मनसा चे पदुट्ठेन, मनसा चे पसन्नेन, कायेन कम्मं करोति. 287, 299. सहादियोगे च. सहादियोगत्थे च ततियाविभत्ति होति. सहापि गग्गेन सङ्घो उपोसथं करेय्य, विनापि गग्गेन, महता भिक्खुसङ्घेन सद्धिं, सहस्सेन समं मिता. 288, 293. कत्तरि च. कत्तरि च ततियाविभत्ति होति. रञ्ञा हतो पोसो, यक्खेन दिन्नो वरो, अहिना दट्ठो नरो. 289, 297. हेत्वत्थे च. हेत्वत्थे च ततियाविभत्ति होति. अन्नेन वसति, धम्मेन वसति, विज्जाय वसति, सक्कारेन वसति. 290, 298. सत्तम्यत्थे च. सत्तम्यत्थे च ततियाविभत्ति होति. तेन कालेन, तेन समयेन. (येन कालेन, येन समयेन,) तेन खो पन समयेन. 291, 299. येनङ्गविकारो. येन ब्याधिमता अङ्गेन अङ्गिनो विकारो लक्खीयते. तत्थ ततियाविभत्ति होति. अक्खिना काणो, हत्थेन कुणी, काणं पस्सति नेत्तेन, पादेन खञ्जो, पिट्ठिया खुज्जो. 292, 300. विसेसने च. विसेसनत्थे च ततियाविभत्ति होति. गोत्तेन गोतमो नाथो, सुवण्णेन अभिरूपो, तपसा उत्तमो. 293, 301. सम्पदाने चतुत्थी. सम्पदानकारके चतुत्थीविभत्ति होति. बुद्धस्स वा धम्मस्स वा सङ्घस्स वा दानं देति, दाता होति समणस्स वा ब्राह्मणस्स वा. 294, 305. नमोयोगादीस्वपि च. नमोयोगादीस्वपि च चतुत्थीविभत्ति होति. नमो ते बुद्ध वीरत्थु, सोत्थि पजानं, नमो करोहि नागस्स, स्वागतं ते महाराज. 295, 307. अपादाने पञ्चमी. अपादानकारके पञ्चमीविभत्ति होति. पापा चित्तं निवारये, अब्भा मुत्तोव चन्दिमा, भया मुच्चति सो नरो. 296, 314. कारणत्थे ढ. कारणत्थे च पञ्चमीविभत्ति होति. अननुबोधा अप्पटिवेधा चतुन्नं अरियसच्चानं यथाभूतं अदस्सना. 297, 284. कम्मत्थे दुतिया. कम्मत्थे दुतियाविभत्ति होति. गावं हनति, वीहयो लुनाति, सत्थं करोति, घटं करोति, रथं करोति, धम्मं सुणाति, बुद्धं पूजेति, वाचं भासती, तण्डुलं वचति, चोरं घातेति. 298, 287. कालद्धानमच्चन्तसंयोगे. कालद्धानं अच्चन्तसंयोगे दुतियाविभत्ति होति. मासं मंसोदनं भुञ्जति, सरदं रमणीया नदी, मासं सज्झायति, योजनं वनराजि, योजनं दीघो पब्बतो, कोसं सज्झायति. अच्चन्तसंयोगेति किमत्थं? संवच्छरे भोजनं भुञ्जति. 299, 288. कम्मप्पवधनीययुत्ते. कम्मप्पवचनीययुत्ते दुतियाविभत्ति होति. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो, पब्बजितमनुपब्बजिंसु. 300, 286. गति बुद्धि भुज पठ हर कर सयादीनं कारिते वा. गति बुद्धि भुज पठ हर कर सयादीनं पयोगे कारिते दुतियाविभत्ति होति वा. पुरिसो पुरिसं (गामं) गामयति, पुरिसो पुरिसेन वा, पुरिसो पुरिसस्स वा. एवं बोधयति, भोजयति, पाठयति, हारयति, कारयति, सयापयति. एवं सब्बत्थ कारिते. 301, 215. सामिस्मिं छट्ठी. सामिस्मिं छट्ठीविभत्ति होति. तस्स भिक्खुनो पटिवीसो, तस्स भिक्खुनो पत्तो, तस्स भिक्खुनो चीवरं, अत्तनो मुखं. 302, 319. ओकासे सत्तमी. ओकासकारके सत्तमीविभत्ति होति. गम्भीरे ओदकन्तिके, पापस्मिं रमति मनो, भगवति ब्रह्मचरियं वुस्सति कुलपुत्तो. 303, 321. सामिस्सराधिपति दायाद सक्खीपतिभू पसुतकुसलेहि च. सामी इस्सर अधिपति दायाद सक्खीपतिभू पसुतकुसल इच्चेतेहि पयोगे छट्ठीविभत्ति होति, सत्तमी च. गोणानं सामी, गोणेसु सामी, गोणानं इस्सरो, गोणेसु इस्सरो. गोणानं अधिपति, गोणेसु अधिपति. गोणानं दायादो, गोणेसु दायादो. गोणानं सक्खी, गोणेसु सक्खी, गोणानं पतिभू, गोणेसु पतिभू. गोणानं पसुतो, गोणेसु पसुतो. गोणानं कुसलो, गोणेसु कुसलो. 304, 322. निद्धारणे च. निद्धारणत्थे च छट्ठीविभत्ति होति, सत्तमी च. कण्हा गावीनं सम्पन्नखीरतमा, कण्हा गावीसु सम्पन्नखीरतमा. सामा नारीनं दस्सनीयतमा, सामा नारीसु दस्सनीयतमा. मनुस्सानं खत्तियो सूरतमो, मनुस्सेसु खत्तियो सूरतमो. पथिकानं धावन्तो सीघतमो, पथिकेसु धावन्तो सीघतमो. 305, 323. अनादरे च. अनादरे छट्ठीविभत्ति होति, सत्तमी च. रुदतो दारकस्स पब्बजि, रुदन्तस्मिं दारके पब्बजि. 306, 289. क्वचि दुतिया छट्ठीनमत्थे. छट्ठीनमत्थे क्वचि दुतियाविभत्ति होति. अपिस्सु मं अग्गिवेस्सन तिस्सो उपमा पटिभंसु. 307, 290. ततियासत्तमीनञ्च. ततियासत्तमीनं अत्थे च क्वचि दुतियाविभत्ति होति. सचे मं समणो गोतमो आलपिस्सति, त्वञ्च मं नाभिभाससि. एवं ततियत्थे. पुब्बण्हसमयं निवासेत्वा, एकं समयं भगवा. एवं सत्तम्यत्थे. 308, 317. छट्ठी च. ततियासत्तमीनं अत्थे च क्वचि छट्ठीविभत्ति होति. कतो मे कल्याणो, कतं मे पापं. एवं ततियत्थे. कुसला नच्चगीतस्स सिक्खिता चातुरित्थियो, कुसलो त्वं रथस्स अङ्गपच्चङ्गानं. एवं सत्तम्यत्थे. क्वचीति किमत्थं? यो वो आनन्द मया धम्मो च विनयो च देसितो पञ्ञत्तो, आनन्दो अत्थेसु विचक्खणो. 309, 318. दुतियापञ्चमीनञ्च. दुतियापञ्चमीनञ्च अत्थे क्वचि छट्ठीविभत्ति होति. तस्स भवन्ति वत्तारो, सहसा कम्मस्स कत्तारो, एवं दुतियत्थे. अस्सवनता धम्मस्स परिहायन्ति, किन्नु खो अहं तस्स सुखस्स भायामि, सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो, भीतो चतुन्नं आसीविसानं घोरविसानं, भायामि घोरविसस्स नागस्स. एवं पञ्चम्यत्थे. 310, 324. कम्म करण निमित्तत्थेसु सत्तमी. कम्मकरणनिमित्तत्थेसु सत्तमीविभत्ति होति. सुन्दरावुसो इमे आजीवका भिक्खूसु अभिवादेन्ति. एवं कम्मत्थे. हत्थेसु पिण्डाय चरन्ति, पत्तेसु पिण्डाय चरन्ति, पथेसु गच्छन्ति. एवं करणत्थे. दीपि चम्मेसु हञ्ञते, कुञ्जरो दन्तेसु हञ्ञते, एवं निमित्तत्थे. 311, 325. सम्पदाने च. सम्पदाने च सत्तमीविभत्ति होति. सङ्घे दिन्नं महप्फल, सङ्घे गोतमी देहि, सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि. 312, 326. पञ्चम्यत्थे च. पञ्चम्यत्थे च सत्तमीविभत्ति होति. कदलीसु गजे रक्खन्ति. 313, 327. कालभावेसु च. कालभावेसु च कत्तरि पयुज्जमाने सत्तमीविभत्ति होति. पुब्बण्हसमये गतो, सायन्हसमये आगतो. भिक्खूसु भोजीयमानेसु गतो, भुत्तेसु आगतो. गोसुदुय्हमानेसु गतो, दुद्धासु आगतो. 314, 328. उप’झाधिकिस्सरवचने. उप-adhiiccetesa½ पयोगे अधिक-इस्सरवचने सत्तमीविभत्ति होति. उप खारियं दोणो, उप निक्खे कहापणं. अधि ब्रह्मदत्ते पञ्चाला, अधि नच्चेसु गोतमी, अधि देवेसु बुद्धो. 315, 329. मण्डितु’स्सुक्केसु ततिया. मण्डित-उस्सुक्कैच्चेतेस्वत्थेसु ततियाविभत्ति होति, सत्तमी च. ѱणेन पसीदितो, ञाणस्मिं वा पसीदितो, ञाणेन उस्सुक्को, ञाणस्मिं वा उस्सुक्को तथागतो वा तथागतगोत्तो वा.
इति नामकप्पे कारककप्पो छट्ठो कण्डो.
कारककप्पो निट्ठितो.