Appakodhoti dussanalakkhašadosato virahito ca. So hi kujjhatēti kodhoti vuccati. Dosasseta― adhivacana―. Natthi kodho assa meti appakodho.
Kuddho attha― na jąnąti, kuddho dhamma― na passati;
andhatama― tadą hoti, ya― kodho sahate naranti.
Vuttadesana― manasikaritvą appakodhoti patthana― karotēti vutta― hoti.
Ativujuhadayoti ati-eva ujucittasamannągato ca. Arati gacchati pavattati akuĩilabhąvenąti uju, ajjava―. Aradhątu gatiya― ju. Arissa u. ūrammaša― haratēti hadaya―, citta―. Haradhątu haraše aya. Rassa do. Atha vą ąrammaša― haranta― ayati gacchati pavattatēti hadaya―, citta―. Harasaddģpapada ayadhątu gatiya― a. Uju ca ta― hadayaņcąti ujuhadaya―. Ati-eva uju hadaya― assa meti ativujuhadayo. GomuttavaŠko ca candalekhąvaŠko ca naŠgalakoĩi vaŠko cąti tēhi vaŠkehi vigato hutvą ativiya ujucittasamannągato ca bhaveyyanti attho. Tattha ca yo pąpa― katvąva na karomēti bhąsati. So gantvą paccosakkanatąya gomuttavaŠko nąma. Yo pąpa― karontova bhąyąmaha― pąpassąti bhąsati. So yebhuyyena kuĩilatąya candalekhą vaŠko nąma. Yo pąpa― karontova ko pąpassa na bhąyeyyąti bhąsati, so nątikuĩilatąya naŠgalakoĩivaŠko nąma hoti. Yassa vą tēši kammadvąrąni asuddhąni. So gomuttavaŠko nąma hoti. Yassa yąni kąnici dve. So candalekhą vaŠko nąma. Yassa ya―kiņci eka―. So naŠgalakoĩivaŠko nąmąti veditabbo.
Iddhimąti iddhiyą samannągato ca, iddhisaddassa vacanattho heĩĩhą vuttoyeva. Iddhi assa me atthēti iddhimą. Assathyatthe mantupaccayo. Mąnussikąle manussiddhiyą devuppattikąle deviddhiyą samašuppattikąle samašiddhiyą ca sampuššeyyanti attho.
Appameyyoti appametabbehi sēlądigušehi sampanno ca. Pametabboti pameyyo. Papubbamądhątu pamąše šya. Na pameyyo appameyyo, appameyyo sēlądigušo me assa atthēti appameyyo. Assathyatthe ša. Appameyyehi sēlądigušehi ca bhogasampattēhi ca sampajjąmēti patthana― karotēti vutta― hoti.
Pąsa―soti sēlądigušehi buddhądisappurisąna― pasa―sąraho ca, pasa―siyate thaviyate pasa―so. Bhąva sądhanoya―. Papubbasa―sadhątu thutiya―, ta― arahatēti pąsa―so. Arahatitaddhite ša. Buddhądisappurisehi pasa―si tabbehi dąnasēlądigušehi sampanno ca bhaveyyanti vutta― hoti.
Pemavącoti atthabyaņjanamadhuratąya buddhądisappurisehi pemitabbavącąya sampanno ca. Piyateti pemą, vącą. Pēdhątu tappanakantēsu imo. Vacitabbąti vącą. Vacadhątu viyattiya― vącąya― ša. Pemą vącą assa meti pema vąco. Buddhądisappurisehi pemiyą caturaŠgasamannągata vącąya sampanno cąti attho. Sappurisąna― pana vącą caturaŠgasamannągatą hoti. Subhąsitavącą ca dhammavącą piyavącą saccavącąti. Tathąheta― vutta― sagąthąvagga sa―yutte–
Subhąsita― uttamamąhu santo,
dhamma― bhaše nądhamma― ta― dutiya―;
piya― bhaše nąppiya― ta― tatiya―,
sacca― bhaše nąlika― ta― catutthanti.
Aya― panettha yojaną. Santo sappurisą uttama― subhąsita― suĩĩhu bhąsita― vąca― ąhu, dhamma― bhaše bhašeyya adhamma― na bhaše na bhašeyya, dutiya― ta― vąca― ąhu, piya― bhaše bhašeyya, appiya― na bhaše na bhašeyya, tatiya― ta― vąca― ąhu, sacca― bhaše bhašeyya alika― na bhaše na bhašeyya, catuttha― ta― vąca― ąhģti.
Sujanagušavidģti buddhądisappurisąna― sēlądiguša― vijąnako ca. Sundaro jano sujano. Gušati pakąseti sēlądigušasamaŠgita― puggalanti guša―, sēlądiguša―. Gušadhątu pakąsane a. Sujanąna― buddhądisappurisąna― gušo sujanagušo, ta― vidati jąnątēti sujanagušavidģ. Sujana gušasaddģpapadavidadhątu ņąše ģ. Buddhądisappurisąna― sēlasamądhipaņņądiguša― jąnitu― samattho ca bhaveyyanti attho.
Mąmakoti buddhądisajjanąna― mąmako ca. Mamąyatēti mąmako. Mamadhątu mąnane peme vą švu. Tassa ako. Buddhądiratanattayaņca saddhammaņca mąnanto ca bhaveyyanti attho. Soti so aha―. Bhaveyyanti bhavąmēti.
Aya― panettha saŠkhepayojaną. So aha― diĩĩhadhamme paccakkhabhģte attabhąve, saddho saddhąya samannągato ca, dątaŠgupeto dątassa aŠgąya kąrašabhģtąya dhana sampattiyą upeto samupeto samannągato ca, dątabba vatthu ca, tappaĩiggąhakapuggalo ca, saddhą cąti tēhi aŠgehi upeto samupeto samannągato ca vą, paramasiridharo uttamasirēdhąrako ca, uttamasiri― dhąrašasamattho ca vą, viratto kąmagušesu vigataratto ca, lajjē pąpahirivanto ca, pąpajigucchanalakkhašąya lajjąya sampanno ca vą, hirottappasamannągato ca vą, kalyąšamitto sundaramitta sampanno ca, abhiratakusalo dąnądipuņņakusaladhammesu abhiramašo ca, paņcasēlądirakkho paņcasēlądēni rakkhitu― samattho ca, appiccho aniccho ca, rģpądikąmagušesu anicchanto ca vą, appakodho dussanalakkhašadosato virahito ca, ativujuhadayo ati-eva ujucittasamannągato ca, iddhiyą samannągato ca, appameyyo appameyyehi sēlądigušehi sampanno ca, pąsa―so sēlądigušehi buddhądisappurisąna― pasa―sąraho ca, pemavąco atthabyaņjanamadhuratąya buddhądisappurisehi pemitabbavącąya sampanno ca, sujanagušavidģ buddhądisappurisąna― sēlądiguša― vijąnako ca, mąmako buddhądisajjanąna― mąmako ca, buddhądiratanattayaņca saddhammaņca mąnanto ca vą, bhaveyya― bhavąmēti.

Aĩĩhavēsatimagąthąvaššaną samattą.

29. Ittha― asaŠkhaye nątha, guše lakkhašadēpite;
gąthąsu sģcakąsveka, gąthampi sarate budho.
30. Caturąpąyamutto so, sądhakatthadvayassa ca;
hatģpaddavająlo ca, ląbhē hitasukhassa ca.
31. Adhipo naradevąna―, catudēpissaropi vą;
bhaveyya antime dehe, tamaņņa― setachattaka―.
32. Bhąvanąyąnamąruyha, samamessati subbato;
imasmi― attabhąvepi, arogo dēghajēviko.
33. Pģjito sabbalokehi, bhąvanąbhiratēmano;
janappiyo manąpo ca, ką kathąkhiladhąraše.
29. Eva― puņņenetenatyądi gąthądvayena pašidhi― katvą idąni buddhavandanassa phaląnisa―sa― dassento itthantyądi gąthąpaņcaka― ąha. Ta― pana mģlącariyehi na vutta―, pacchą pana hitakąmehi pašđitehi pakkhitta― gąthąpaņcakanti daĩĩhabba―. Tą pana gąthąyo pathyąvattagąthąti daĩĩhabbą.
Tąsu pana paĩhamagąthąya― ittha― asaŠkhaye lakkhašadēpite nąthaguše sģcakąsu gąthąsu ekagąthampi yo budho sarateti sambandho. Itthanti iminą sugatanti-ądiną vuttappakąrena. AsaŠkhayeti ettaką buddhagušąti gašetu― asamatthe. SaŠkhiyate saŠkhayą. SaŠkhiyati gašiyatēti vą saŠkhayą Sakhidhątu saŠkhyąya― yapaccayo. Atha vą saŠkhitu― na sakkontēti asaŠkhayą. Ettaką buddhagušą ettaką buddhagušąti niravasesato ekabuddhopi anekavassa satasahassakoĩiyąpi gašetu― asamatthova. Pageva pana aņņeti attho. Vuttampi ceta― apadąne–
“Buddhopi buddhassa bhašeyya vašša―,
kappampi ce aņņamabhąsamąno;
khēyetha kappo ciradēghamantare,
vaššo na khēyetha tathągatassą”ti ca.
“Sakką samudde udaka―, pametu― ąžhakena vą;
natveva tava sabbaņņu, ņąša― sakką pametave”ti ca.
Mahąvaggasa―yuttaĩĩhakathąyaņca “appamąšą hi buddhą tesa― buddhąpi anavasesato vašša― vattu― asamatthą, pageva itarą pają”ti ca. Lakkhašadēpiteti upalakkhaša nayena pakąsitabbe. Ettha ca padhąnanayo nidassana nayo ca labbhati. Nąthagušeti buddhassa sēlasamądhi paņņądiguše. Tassa pana padassa vacanattho heĩĩhą vuttoyeva. Sģcakąsvekagąthampēti sģcakąsu ekagąthampēti padacchedo. Sģcakąsģti pakąsakąsu. Gąthąsģti sugatantyądiną vuttąsu chabbēsativandanagąthąsu. Niddhąraše ceta― bhummavacana―. Kavēhi gąyati kathiyatēti gąthą. Pajjaviseso. Gedhątu sadde tha. Gedhątussa gądeso. Atha vą ga― vuccati ņąša―. Ta― tiĩĩhati etthąti gąthą. Ga―saddģpapadathądhątu gatinivattiya―. Ga― vuccati ņąša―, tena kavēhi bandhitvą thiyati thapiyatēti vą gąthą, tąsu gąthąsu. Ekagąthampēti ekapajjampi. Ettha ca pisaddo garahattho. Tena anekagąthąya buddhagušasaraše ką kathąvąti sambhąveti. Budhoti yo pašđito. So hi atthąnattha― budhati jąnątētibudhoti vuccati. Sarateti sarati. Chandąnurakkhašatthaņhi parassapadativibhattiyą attanopadatevibhattądeso.
30. Soti so budho bhaveyyąti sambandho. Caturąpąyamuttoti nirayatiracchąnapeta-asurakąyasaŠkhątehi catģhi apąyehi vimutto ca. Puņņasammatą ayąyebhuyyena apagatoti apąyo. Ayato sukhato apagatoti vą apąyo. Abyayēbhąvasamąsoya―. Atha vą tisso sampattiyo ayanti gacchanti pavattanti etenąti ayo, puņņa―. Ayadhątu gatiya― a. Puņņato ayati gacchati pavattatēti vą, puņņakąrēhi ayitabbo pavattetabboti vą ayo, sukha―. Tato apagatoti apąyo. Caturo apąyo caturąpąyo, tehi mutto vimuttoti caturąpąyamutto. Sądhakatthadvayassa cąti sądhako atthadvayassa cąti padacchedo. Atthadvayassąti diĩĩhadhammikasamparąyikasaŠkhątassa atthadvayassa. Ettha casaddo aĩĩhąnayogo. So pana sądhako tyądēsu padesu yutto. Sądhakoti nipphądako ca. So hi sądheti nipphądetēti sądhakoti vuccati.
Hatģpaddavająlo cąti hato upaddavasaŠkhątająlo ca. Hanayittha apanayitthąti hato. Hanadhątu hi―sąya― ta. Upagantvą davati hi―satēti upaddavo, jątibhayądi sožasa-upaddavo. Upapubbadudhątu hi―sąya―, upaddavą nąma pana sožasavidhą honti jątibhaya―, jarąbhaya―, byądhibhaya―, marašabhaya―, rąjabhaya―, corabhaya―, aggibhaya―, udakabhaya―, ģmibhaya―, kumbhilabhaya―, ąvaĩĩabhaya―, susukąbhaya―, attąnuvądabhaya―, parąnuvądabhaya―, dašđabhaya―, duggatibhayaņcąti. Jalati hi―sati macche etenąti jąla―, macchająla―. Jąla― viyąti jąlo, upaddavo. Nitatthena pana jalati hi―sati satte etenąti jąlo. Upaddavo. Jaladhątu hi―sąya― ša. Hato upaddavasaŠkhątająlo yena soti hatģpaddavająlo. Buddhapašąmacetanąya pahito upaddavasaŠkhątająlo bhaveyyąti attho. Ląbhē hitasukhassa cąti hitassa ca sukhassa ca ląbhē ca. Labhana― ląbho, ta― assa atthēti ląbhē, hinoti vađđhatēti hita―, attha―. Sukhayatēti sukha―. Yassuppajjati, ta― sukhita― karotēti attho. Atha vą suĩĩhu dukkha― khanatēti sukha―. Supubba khanudhątu avadhąraše kvi. Hitaņca sukhaņca hitasukha―, tassa ląbhē bhaveyyąti attho.
31-32. Naradevąna― adhipo ca catudēpissaropi vą bhaveyyąti sambandho. Naradevąnanti narą ca devą ca naradevą, tesa―. Kammatthe ceta― chaĩĩhēvacana―. Adhipoti issaro ca. So hi attądhēna― pąti rakkhati dhammena vą adhi-abhibhavitvą pąti rakkhatēti adhipoti vuccati. Adhipubbapądhątu rakkhane a, narąna― adhipo issaro manussarąją ca devąna― adhipo issaro devarąją ca bhaveyyąti attho. Catudēpissaropi vąti ettha pisaddo sambhąvanatthe nipąto. Tena pageva ekadēpissararąjabhąvo ca, pade sissararąjabhąvo cąti sambhąveti. Vą saddo padapģraša mattoyeva. Catudēpissaroti pubbavideho, aparago yąno, jambudēpo, uttarakuru cąti catunna― dēpąna― issaro cakkavattirąjąpi bhaveyyąti attho. Tattha pubbavidehoti sineruno pure bhava― pubba―, vedena paņņąya ēhanti vąyamanti etthąti vedeho, vidasaddģpapada ēhadhątu vąyąme ša. Soyeva videho. Ima― dēpamupądąya sineruno pubbadisabhągattą pubbo ca so videho cąti pubbavideho, pubbadēpo.
Aparagoyąnoti sineruno apare pacchime bhavo aparo. Gavena yanti gacchanti etthąti goyąno. Gosaddģpapada yądhątu gamane yu. Sineruno pacchima disabhągattą aparo ca so goyąno cąti aparagoyąno, pacchimadēpo. Jambudēpoti jąyatēti jambģ. Yojanasatubbedho rukkho. Janadhątu janane ģ. Nassa mo. Bakąrągamo. Jalamajjhe dippatēti dēpo, dippanti jotanti ettha saddhammąti vą dēpo. Dēpadhątu dittiya― a. Tassa pana dvi-ąpoti padaccheda― katvą dvidhą ąpo sandati etthąti dēpoti bahubbēhisamąsopi yujjati. Jambuyą lakkhito paņņąto vą dēpo jambudēpo, dakkhišadēpo. Uttarakurģti sineruno uttare bhavą uttarą. Dhammatąsiddhassa paņcasēlassa ąnubhąvena ka― sukha― urumahanta― etthąti kuru. Bahubbēhisamąsoya―. Ku― vuccati pąpa―. Ta― rundhanti etthąti vą kuru. Kupubbarudhidhątu ąvaraše kvi. Dhątvantassa lopo. Sineruno uttaradisabhągattą uttaro ca so kuru cąti uttarakuru. Uttaradēpoti catunna― dēpąna― issaro catudēpissaro, cakkavattirąją labbhati.
Eva― lokiyahita― dassetvą idąni lokuttarahita― dassento ąha antime dehe…pe… subbatoti antime dehe subbato bhąvanąyąna― ąruyha aņņa― ta― setachattaka― dhąrento sama― essatēti sambandho. Tattha pana atthakkamena vaššayissąma. Antimeti carime pacchime vą. Ante pariyosąne bhavo antimo, pacchimasarēro. Tasmi―. Deheti sarēre. Dihati upaciyati vađđhatēti deho, sarēro. Dihadhątu upacaye ša. Atha vą dihati upacayati etena puņņąpuņņanti deho, pacchimabhavabhģte bhabbakulaputtabhģte vą sarēreti attho. Subbatoti suĩĩhu paĩipannako hutvą Suĩĩhu vata― paĩipanna― assąti subbato. Vakąrassabbo. Bhąvanąyąnamąruyhąti bhąvanąyąna― ąruyhąti padacchedo. VipassanąbhąvanąsaŠkhątayąna― ąruhitvąti attho. Bhąvetabbą vađđhetabbąti bhąvaną. Tebhģmaka saŠkhąrąrammaša―. Atha vą tadąrammaša― bhąveti vađđhetēti bhąvaną, vipassanąpaņņą. Bhģdhątu sattąya― vađđhane vą yu. Są ca samathavipassaną bhąvanąvasena duvidhą hoti. Tattha idha pana aņņa― setachattakanti saddantarasanniĩĩhąnena vipassanąbhąvaną adhippetą. Yanti pąpušanti etena nibbąnanti yąna―, aniccądivipassanąņąša―. Yądhątu gatiya― yu. BhąvanąsaŠkhąta― yąna― bhąvanąyąna―, bhąvaną ca są yąnaņcąti vą bhąvanąyąna―.
ūruyhąti ąrohitvą. Pakatiyąnasadisa― anicca dukkha-anattayąna― ąruhitvąti attho. Aniccądilakkhašena hi viną maggaphalanibbąna― patto nąma natthi. Tasmą bhąvanąyąnamąruyhąti vutta―. Aņņanti arahattaphala―. Taņhi paĩhamamaggena ądiĩĩhamariyąda― anatikkamitvą catusaccadhamma― avabujjhatēti aņņanti vuccati. ūpubbaņądhątu avabodhane kvi. ūsaddo mariyądattho. Setachattakanti odątątapatta―. Seviyatēti seta―, dhavala―. Sidhątu sevąya― ta. Kilesatapa― chądetēti chatta―. Chadadhątu sa―varaše ta. Ta―yeva chattaka―. Setaņca ta― chattakaņcąti setachattaka―. Arahattaphala-ątapatta― labbhati. Aņņa― arahattaphalasaŠkhąta― setachattaka― dhąrento hutvąti sambandho. Samanti nibbąna―. Taņhi sabba― vaĩĩadukkha― samati vģpasamati nirujjhati etthąti samanti vuccati. Essatēti pąpušissatēti.
Idąni diĩĩhadhammikattha― dassento imasmi― attabhąvepēti-ądimąha. Tattha imasmi― attabhąvepi arogo ca dēghąyuko ca sabbalokehi pģjito ca bhąvanąbhi ratimano ca janappiyo ca manąpo ca bhaveyyąti yojaną. Attabhąvepēti ettha pisaddo sampišđanattho. Tena samparąyikattha― sampišđeti. Attąti bhavati etena abhidhąna― buddhi cąti attabhąvo. Khandhapaņcakassetamadhivacana―. Arogoti sabbabyądhiviraho ca. So hi natthi rogo assąti arogoti vuccati. Dēghajēvikoti dēghąyuko ca. So hi dēghą jēvi ąyu assąti dēghajēvikoti vuccati.
33. Sabbalokehēti sabbadevamanussehi. Pģjitoti pģjitabbo ca. Bhąvanąbhiratimanoti samathavipassaną saŠkhątąya bhąvanąya abhiramašacitto ca. Janappiyoti sabbajanehi piyąyitabbo ca. Manąpoti sabbasattąna― cittavađđhanako ca bhaveyyąti sambandho.
Eva― chabbēsatiyą vandanagąthąsu ekagąthąmattampi buddhagušąnussaraše phaląnisa―sa― dassetvą idąni sabbagąthąyo vacasą dhąretvą buddhavandane anekąni phaląnisa―sąni dassetu― ką kathąkhiladhąrašeti ąha. Tattha ką kathąkhiladhąrašeti ką kathą akhiladhąrašeti padacchedo. Sabbabuddhavandanagąthąya vacasą dhąraše ki― vattabbą yevąti attho.
Ettha ca akhilasaddo sabbavącako anipphannapąĩipadiko. Atha vą khiyana― khila―. Khidhątu khaye lapaccayo. Khaya― ląti gašhątēti vą khila―, appaka―. Khayasaddģpapadalądhątu gahaše a. Na khila― akhila―, sabbagąthąyo. Dhąriyate dhąraša―, akhiląya sabbąya gąthąya dhąraša― akhiladhąraša―, tasmi―. Chabbēsatiyą buddhavandanagąthąsu eka― gątha― vacasą dhąrayitvą buddhavandane yathąvuttaphaląnisa―sąni labbhanti, pageva pana sabbabuddhavandanagąthąyo vacasą dhąrayitvą dine dine buddhavandaneti atthoti. Iminą pana gąthąpaņcakena yathąvutta phaląnisa―sa― ņatvą saddahako sammądiĩĩhiko kulaputto sabbabuddhavandanagąthąyo vacasą dhąrayitvą rattindiva― pubbašhakąle ca sąyanhakąle ca rattiyą paĩhamayąme ca pacchimayąme ca satata― samita― nirantara― buddha― vandeyyąti uyyojana― dassetēti.

Paņcakagąthąvaššaną samattą.

Iti porąšącariyehi vanditassa namakkąrassa saddatthanayehi chandąlaŠkąranayehi ca sašhasukhumasududdasa gambhērassa buddhassa duppaĩividhagušaparidēpakassa sappurisąna― cittapasannajanakassa sąĩĩhakathe piĩakattaye asa―hira visąradaņąšacąriną sąsanasodhakena bhaddantareva tattheravarena racitą buddhagušappadēpikanąmiką vaššaną.