विभावनियं पन
अनागते सत्तदिवसतो पट्ठाय चित्तचेतसिकधम्मा दुतीयदिवसतो पट्ठाय यंकिञ्चि आरम्मणं एतस्स विसयोति अधिप्पेतं. तम्पि युत्तंविय दिस्सति.
नहि भवन्तरेपि अनावतधम्मे जानितुं समत्थं एतं इमस्मिं भवे अनागतधम्मे नजानातीति सक्का भवितुं. यथा चेतं, तथा पुब्बेनिवासञाणंपि इमस्मिं भवे परसन्तानगते अतीतधम्मेति. पाळियं पन अट्ठकथासुच भवन्तरगतधम्मेहि एव ञाणद्वयं योजितं. तं पन असाधारणकालवसेन आनुभावविसेसपाकटत्थं योजितन्ति युत्तं सियाति. गोचरभेदोति दसकसिणादीसु गोचरेसु समथज्झानानं पवत्तिभेदो.
समथकम्मट्ठाननयो.
171. सब्बलोकियमहाजनेहि यथादिट्ठं पुग्गलसत्त-इत्थि पुरिसादिकं निच्च धुव सुख अत्त निमित्तञ्च अतिक्कमित्वा विसेसेन पस्सन्ति एतायाति विपस्सना. किरिया कम्मं. भावनापयोगो. विपस्सनाय कम्मं विपस्सनाकम्मं. विपस्सना एव वा कम्मन्ति विपस्सना कम्मं. विपस्सनाकम्मस्स ठानं अधिट्ठानं भुमीति विपस्सनाकम्मट्ठानं. खन्धादिधम्मजातं. विपस्सना कम्ममेव वा उत्तरुत्तरस्स भावना विसेसस्स आनिसंसविसेसस्सवा ठानं आसन्नकारणन्ति विपस्सनाकम्मट्ठानं. तस्मिं विपस्सनाकम्मट्ठाने सत्तविधेन विसुद्धि सङ्गहो तीणि लक्खणानीति-आदिना सम्बन्धो. निच्चसीलमेव सयञ्च दुस्सिल्यमलतो विसुद्धत्ता कायं वाचञ्च ततो विसोधनतो विसुद्धीति सीलविसुद्धि. सुभावित चित्तसन्तानमेव सयञ्च नीवरणमलतो विसुद्धत्ता तंसमङ्गिपुग्गलञ्च ततो विसोधनतो विसुद्धीति चित्तविसुद्धि. चित्तसीसेन चेत्थ समाधि अधिप्पेतो. धम्मववत्थानञाणसङ्खाता दिट्ठि-एव तं समङ्गिपुग्गलं सक्कायदिट्ठिमलतो विसोधनतो विसुद्धीति दिट्ठिविसुद्धि. सोळसविधं अट्ठविधं कङ्खं वितरन्ति अतिक्कमन्ति एतायाति कङ्खावितरणा. पच्चयपरिग्गहञाणं. सा एव तंसमङ्गिपुग्गलं अहेतु दिट्ठि विसमहेतुदिट्ठीहि सद्धिं यथावुत्ताहि दुविधाहि कङ्खाहि विसोधनतो विसुद्धीति कङ्खावितरणविसुद्धि. मग्गोच अमग्गोच मग्गामग्गा. तत्थ ञाणदस्सनविसुद्धाधिगमनस्स उपायभूतो मनसिकारविधिवा अरियमग्गोवा मग्गोनाम. तस्स अनुपायभूतो मनसिकारोवा अधिमानवत्थूनिवा अमग्गोनाम. मग्गस्स मग्गतो अमग्गस्सच अमग्गतो जाननं दस्सनञ्च मग्गामग्गञाणदस्सनं. तमेव तंसमङ्गीपुग्गलं अमग्गे मग्गसञ्ञाय विसोधनतो विसुद्धीति मग्गामग्गञाणदस्सनविसुद्धि नाम. उपरि विसेसं पटिपज्जन्ति एतायाति पटिपदा. विपस्सनापरंपरसङ्खातो पुब्बभागमग्गो. पटिपदाभूतं ञाणदस्सनन्ति पटिपदाञाणदस्सनं. तमेव निच्चसञ्ञादितो विसुद्धत्ता विसुद्धीति पटिपदाञाणदस्सनविसुद्धिनाम, अरियमग्गञाणसङ्खात ञाणदस्सनमेव सम्मोहमलतो विसुद्धत्ता विसुद्धीति ञाणदस्सनविसुद्धिनाम. एत्थच सुतमयादिवसेन सिद्धं अनुमान ञाणंपि ञाणमेवाति तं पटिक्खिपित्वा अत्थपच्चक्खञाणमेव गहेतुं सब्बत्थ दस्सनगहणं कतन्ति वेदितब्बं. लक्खीयन्ति सल्लक्खीयन्ति इमे अनिच्चा-एवाति एकन्तेन विनिच्छीयन्ति धम्मा एतेनाति लक्खणं अनिच्चता एव लक्खणन्ति अनिच्चलक्खणं. पुब्बपदे भावपच्चयलोपो. अञ्ञोहि अनिच्चो, अञ्ञा अनिच्चताति. तत्थ यथागमनक्रियायोगेन पुरिसो गतोति वुच्चति. न पन गमन क्रिया पुरिसो. नच पुरिसो गमनक्रिया. अञ्ञा हि क्रिया, अञ्ञो पुरिसो. तथा अनिच्चतायोगेन सब्बो सङ्खतधम्मो अनिच्चोति वुच्चति. न पन अनिच्चता सो धम्मो, नच सो धम्मो अनिच्चता. अञ्ञा हि अनिच्चता, अञ्ञो सो धम्मोति. कतमा पन सा अनिच्चताति. विपरिणामा कारो. जीरणाकारो भिज्जनाकारोति वुत्तं होति. तं पन आकारं दिस्वा तदाकारवन्ते धम्मे ञाणं पवत्तति अयं धम्मो अनिच्चोति. तस्मा सा अनिच्चतायेव इध लक्खणन्तिपि वुच्चतीति. एसनयो सेसेसुपि द्वीसु. तत्थ पन अभिण्हसंपटिपीळनाकारो दुक्खतानाम. अवसवत्तनाकारो अनत्ततानामाति. यथावुत्ताय पन अनिच्चताय सह अनिच्चस्स धम्मस्स अनिच्चेन वा धम्मेन सह अनिच्चताय अनु-अनुपस्सना अनिच्चानुपस्सना. एस नयो सेसासुपि द्वीसु. याव सरीरे धम्मानं तिविधलक्खणयुत्तता अत्तनो ञाणेन पञ्ञायति. ताव तेसु तिविधलक्खणविभावनवसेन पुनप्पुनं मसनं आमसनं सम्मसनं. सम्मसनाकारेन पवत्तं ञाणं सम्मसनञाणं. उदयो वुच्चति तंतं खणानुरूपं तंतं पच्चयानुरूपञ्च नवनवानं धम्मानं पातु भावो चेव उपरुपरि वड्ढनञ्च. वयो वुच्चति यत्थ यत्थ लद्धपच्चया नवनवा धम्मा पातुभवन्ति चेव वड्ढन्तिच. तत्थ तत्थ अलद्धपच्चयानं पुराणधम्मानं अन्तरधानं. समूह सन्ततिवसेन पन उदयपक्खस्सवा वयपक्खस्सवा समनुपस्सनञाणं उदयब्बयञाणं. तेसु पन द्वीसु पक्खेसु उदयकोट्ठासोनाम उपरुपरि पाकटो हुत्वा आगच्छति. वयकोट्ठासो पन अपाकटो. सो एव च अनिच्चताय परमा कोटीति तस्सेव सुट्ठुतरं समनुपस्सनञाणं भङ्गञाणं. भङ्गे दिट्ठे एवं भिज्जनसभावानं धम्मानं अनेकसहस्ससोक दुक्खवत्थुभावेन तथा तथा भायितब्बपकारसमनुपस्सनञाणं भयञाणं नाम. लोके पन किञ्चि भयवत्थुं पस्सन्तापि आसन्ने अञ्ञस्मिं पटिसरणे सति न भायन्ति. असति एव भायन्ति. एवं भायितब्बानं तेसं सब्बसो अञ्ञपटिसरणाभावदस्सनं आदीनवञाणं नाम. कुतोचि पटिसरणाभावेन तेहि उक्कण्ठताकार सहितं विपस्सनाञाणं निब्बिदाञाणंनाम. निब्बिन्दीयमानेहि तेहि अत्तानं विमुच्चितुं अज्झासयसहितं विपस्सनाञाणं मुच्चितुकम्यताञाणं नाम. सुट्ठु मुच्चितुं इच्छन्तस्स सीघं मुच्चनत्थं तेसं धम्मानं चत्तालीसाय आकारेहि अनेकादीनवरासि भाव पटिसङ्खानवसेन सुट्ठुविप्फारतरं पवत्तमानं विपस्सना ञाणं पटिसङ्खाञाणं नाम. तेसं पन अनेकादीनवरासिभावे सुट्ठु दिट्ठे सङ्खारेसु निकन्तिया परियादिन्नाय इदानि मुच्चनुपायो लद्धोति अधिमत्तब्यापारं अकत्वा समेन वायामेन सङ्खारे परिग्गण्हन्तस्स सङ्खारपरिग्गहे मज्झत्ताकारसहितं सङ्खारेसुवा भयञ्च नन्दिञ्च पहाय उदासिनभावसहितं विपस्सनाञाणं सङ्खारुपेक्खाञाणंनाम. उपरि मग्गप्पवत्तिं वहितुं समत्थभावेन मग्गुप्पत्तिया अनुलोमेहि थामबलेहि सम्पन्नं विपस्सनाञाणं अनुलोमञाणं नाम. हेट्ठिमानंवा ञाणानंतं अनुलोमं होति लक्खणत्तयस्स सुट्ठुतरं विभावनतो. उपरिमग्गस्सवा अनुलोमं होति तस्स परिकम्मभावतो, पदट्ठानत्ताचातिपि अनुलोमञाणं नामाति. अत्त जीवसुञ्ञतादस्सन बलेन खन्धेसु किलेसबन्धनतो विमुच्चमानो मग्गो सुञ्ञताविमोक्खो नाम. सङ्खारानं यानि निमित्तानि किलेसानं अवस्सयो होति. तानि विधमित्वा सब्बसो धम्मानं अनाथ भाव दस्सन बलेन विमुच्चमानो मग्गो अनिमित्तोविमोक्खो नाम. सङ्खारेसु सब्बसो अस्सासाभाव दस्सनबलेन विमुच्चमानो मग्गो अप्पणिहितोविमोक्खोनाम. सुञ्ञतानुपस्सनाति अनत्तानुपस्सना. सा हि धम्मानं समूहघन सन्ततिघन किच्चघन आरम्मणघनेसु तंतंघन विनिब्भुज्जन वसेन पवत्तत्ता अत्ता इति गहेतब्बस्स कस्सचि सारस्स अभावानुपस्सनतो सुञ्ञतानुपस्सनाति वुच्चति. अनिमित्ता नुपस्सनाति अनिच्चानुपस्सना. सापि हि सन्तति विच्छेदन वसेन पवत्तत्ता अहन्ति गहितस्स निमित्तस्स विधमनतो अनिमित्तानुपस्सनाति वुच्चति. अपणिहितानुपस्सनाति दुक्खा नुपस्सना. सापि हि महा-आदीनवरासि भाव विभावनवसेन पवत्तत्ता इदं मम एतं ममाति गहेतब्बस्स कस्सचि पणिहित गुणस्स अभावानुपस्सनतो अप्पणिहितानुपस्सनाति वुच्चतीति. पातिमोक्खसंवरसीलन्ति विनयपञ्ञत्तिसीलं. तञ्हि सब्बलो कियसीलानं जेट्ठकत्ता पतिच होति. चतुभूमककुसलानं आदिपभवभूतत्ता मुखञ्च. इति पतिमुखट्ठेन पातिमोक्खन्ति वुच्चति. तमेवच दुस्सिल्यमग्गस्स संवरणतो पिदहनतो संवरोति वुच्चतीति. येसं धम्मानं उप्पत्तिया चक्खादीनि इन्द्रियानि विफन्दितानि होन्ति. लोलानि होन्ति. तदनुबन्धाच अकुसलधम्मा उप्पज्जन्ति. तेसं उप्पत्ति मग्गस्स संवरणवसेन पवत्तमाना सति इन्द्रिय संवरोनाम. सो एव सीलन्ति इन्द्रियसंवरसीलं. आजीवन्ति जीवितं कप्पेन्ति एतेनाति आजीवो. पच्चयपरियेसनवायामो. सोयेव बुद्धपटिकुट्ठेहि पुप्फदानादीहि मिच्छापयोगेहि तिविधकुहनवत्थुहिच परिसुद्धत्ता आजीवपारिसुद्धिनाम. सा एव सीलन्ति समासो. तथारूपेन परिसुद्धेन भिक्खाचारादिना पयोगेन पटिलद्धानं पच्चयानं पटिग्गहण परिभुञ्जनकालेसु सम्मोहस्स गेधस्स मदस्स पमादस्सच पहानत्थं तंतंपयोजनमरियादंवा पटिकूललक्खणंवा धातुमत्तलक्खणंवा परिग्गहण पच्चवेक्खनवसेन पवत्तं पच्चयसेवने पटिसङ्खाञाणं पच्चय सन्निस्सितसीलंनाम. परिसुज्झतीति परिसुद्धि. परिसुद्धि-एव पारिसुद्धि. सा एव सीलन्ति समासो. चत्तारि पारिसुद्धिसीलानीति चतुपारि सुद्धिसीलं. चित्तविसुद्धीति एत्थ चित्तसद्देन समाधि निद्दिट्ठोति वुत्तं दुविधोपिसमाधि चित्तविसुद्धिनामाति. लक्खणरसपच्चुपट्ठानपदट्ठान वसेनाति एत्थ धम्मानं पच्चत्तसभावो लक्खणंनाम. अग्गिस्स उण्हत्तं विय. तेन सभावेन साधेतब्बं किच्चंवा साधनपच्चया पटिलद्धगुणसङ्खाता सम्पत्तिवा रसोनाम. अग्गिस्स परिवाचन जोतनानि विय. सा एव सम्पत्तिवा कारियसङ्खातं फलंवा पच्चुपट्ठानंनाम. अग्गिस्स धूमो विय. अत्तनो उप्पत्तिया असाधारणपच्चयसङ्खातं आसन्नकारणं पदट्ठानंनाम. तेसं वसेन नामस्सच रूपस्सच परिग्गहो ञाणेन परिच्छिन्दित्वा गहणं नामरूपववत्थानं दिट्ठिविसुद्धिनाम. एत्थच परिग्गहो दुविधो सङ्खेप परिग्गहो वित्थारपरिग्गहोति. तत्थ अज्झत्तधम्मे द्विधा कत्वा इदं नाममेव, न रूपं. इदं रूपमेव, न नामं. अञ्ञं नामं अञ्ञं रूपं. तदुभयतोच अञ्ञो अत्तावा जीवोवा सत्तोवा पुग्गलोवा मनुस्सोवा देवोवा ब्रह्मावा नत्थीति एवं पच्चक्खतो सुदिट्ठं कत्वा परिग्गण्हनं सङ्खेपपरिग्गहोनाम. ѱणुत्तरिकोहि पुग्गलो एत्तकमत्तेनपि सक्कायदिट्ठिं विक्खम्भेतुं सक्कोति सद्धिं सञ्ञा चित्तविपल्लासेहीति. तयो हि विपल्लासा. यथाह-अनत्तनि अत्ताति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासोति. तत्थ सत्थुसासनधम्मे सुट्ठु पतिट्ठितेन सद्धामत्तेनपि दिट्ठि विपल्लासो विक्खम्भितो होति. इतरे पन नामरूपपरिग्गहे कतेयेव विक्खम्भिता होन्ति. यावच एते द्वे अविक्खम्भिता होन्ति. ताव नामरूपपरिग्गहोच अपरिसुद्धोयेव होति. तंमूलिकाच किलेसधम्मा अविक्खम्भिता एव होन्तीति अपिच. चतुन्नं आहारानं वसेन चतुधा, पञ्चन्नं खन्धानं वसेन पञ्चधा, छन्नं धातूनं वसेन छधाति-आदिना नयेन नामरूपं परिग्गहे तब्बमेव. तत्थ छ धातुयोनाम पथविधातु आपोधातु तेजोधातु वायोधातु आकासधातु विञ्ञाणधातुयो. पक्कुसाति कुलपुत्तो हि इमा छ धातुयो परिग्गण्हित्वा अनागामिफलं पत्वा चपित्वा सुद्धावासेसु निब्बत्तोति. यत्तके वा पन धम्मे परिग्गण्हन्तो अत्ता मेति पवत्तमाने सञ्ञाचित्तदिट्ठि विपल्लासे विक्खम्भेतुं सक्कोति. तत्तकापि परिग्गहेतब्बा येवाति. इमस्मिं पन सङ्गहपकरणे यो यो चित्तचेतसिक विभागो रूपविभागोच हेट्ठा वुत्तो. तस्स सब्बस्स वसेन नामरूपस्स परिग्गण्हनं वित्थारपरिग्गहोनाम. अयंपन आदिकम्मिकानं अविसयो. पटिविद्धचतुसच्चानं पन आभिधम्मिकत्थेरानं एव विसयोति वेदितब्बो. नामरूपं परिग्गण्हन्तस्स पन नामरूप मत्ततो उद्धं अञ्ञस्स कस्सचि अभावदस्सनतोच सरीरब्भन्तरे जीवसञ्ञितो अत्ता अत्थि. सो करोति, सो पटिसंवेदेति, संसरति, सन्धावतीति एवं पवत्ता दिट्ठि पहीयति. सुद्धे नामे एववारूपे एववा पुग्गलसत्तक्रियसञ्ञितानं ईहाब्यापारानं सब्बसो अभावदस्सनतो तदुभयसंयोगे-एव तेसं लब्भमानता दस्सनतोच तदुभयंवा एकमेकंवा उद्दिस्स अत्ताति पवत्ता दिट्ठि पहीयति. अत्ता जीवो सत्तो पुग्गलो मनुस्सो देवो ब्रह्माति एवमादीसु वोहारेसुच वोहार मत्ते अट्ठत्वा अत्तानाम एकन्ततो अत्थि जीवोनाम एकन्ततो अत्थीति-आदिना तदत्थाभिनिवेसवसेन अतिधावनञ्च पहीयतीति दट्ठब्बं. तदत्थाभिनिवेसोतिच अत्तानाम अत्थि जीवोनाम अत्थीति-आदिना दळ्हतरं अभिनिवेसो. अतिधावनन्ति नामरूपं अत्ताति-आदिना गहणं. पच्चयपरिग्गहोति एत्थपि दुविधो पच्चयपरिग्गहो सङ्खेपतो वित्थारतो चाति. तत्थ वत्थारम्मणवसेन नामस्स चित्तोतुकाहारवसेन रूपस्स अविज्जातण्हुपादानकम्मवसेन तदुभयस्सच पच्चयं परिग्गण्हन्तो सङ्खेपतो परिग्गण्हातिनाम. हेट्ठा पच्चयसङ्गहे विभत्तेहि पटिच्चसमुप्पादनय पट्ठाननयेहि परिग्गण्हन्तो वित्थारतो परिग्गण्हातिनाम. एत्थपि पट्ठाननयेन परिग्गहो आदिकम्मिकानं अविसयो-एव. पच्चयं परिग्गण्हन्तस्सपन यथाववत्थितस्स सब्बस्स नामरूपस्स सब्बसो पच्चयायत्तवुत्तिकतादस्सनतो अहेतुकदिट्ठि पहीयति. अत्तनो अनुरूपपच्चयसामग्गिया विना अञ्ञथा पवत्तिया अदस्सनतो इस्सरनिम्मान कालनिम्मानादिका विसमहेतुदिट्ठिच पहीयति. हेतुसम्भारपच्चयेहि कम्मप्पवत्तिया विपाकप्पवत्तियाच अञ्ञस्स कम्मकारकस्सवा विपाक वेदकस्सवा कत्तुनो अभावदस्सनतो कारक वेदक दिट्ठि पहीयति. अनमतग्गेच संसारे तीसु अद्धासु हेतुफल परंपरावसेन केवलस्स नामरूपमत्तस्सेव पवत्तिदस्सनतो अहोसिं नुखो अहमतीतमद्धानन्ति एवमादिकाय पुग्गलसत्त विसयाय सोळसविधाय कङ्खायच अतिक्कमो होति. सभावधम्मपवत्तियाच सुट्ठु दिट्ठाय देसनाधम्मस्स सुधम्मता दस्सनतो बुद्धसुबुद्धतञ्च दिस्वा सत्थरि कङ्खति धम्मे कङ्खतीति-आदिनयपवत्ता अट्ठविधापि कङ्खा पहीयतीति. लोकुत्तरधम्मानं सङ्खतानंपि सतं असम्मसनुपगत्ता तेभूमकसङ्खारेसूति वुत्तं. अनुसयसमूहनत्थञ्च सम्मसनन्ति कत्वा यत्थ कामरागादयो अनुसया अनुसेन्ति. तेयेव धम्मा सम्मसनारहा होन्तीति वुत्तं तेभूमकसङ्खारेसूति. इमस्स च पदस्स लक्खणत्तयं सम्मसन्तस्साति इमिना सम्बन्धो. अतीतादिभेदभिन्नेसूति अतीतानागतपच्चुप्पन्नज्झत्तबहिद्धादीहि एकादसहि भेदेहि भिन्नेसु. खन्धादिनयंआरब्भाति पटिसम्भिदामग्गे विभत्तं खन्धपञ्चकं द्वारछक्कं आरम्मणछक्कं विञ्ञाणछक्कं फस्सछक्कं वेदनाछक्कं सञ्ञाछक्कन्ति एवमादिकं सम्मसनभूमिविभागनयं आरब्भ अनुगन्त्वा तंनयानुसारेनाति अत्थो. तत्थ पन तेवीसतिया धम्मकोट्ठासेसु यस्स यो कोट्ठासो पाकटो होति. तेन तं गहेत्वा सम्मसनं आरभितब्बं. सक्कोन्तेन पन सब्बम्पि गहेत्वा आरभितब्बमेव. कलापवसेनसंखिपित्वाति खन्धपञ्चकेन ये रूपं ताव अतीतानागतपच्चुप्पन्नादिभेदभिन्नंपि समानं सब्बं एकरूपपिण्डभावेन संखिपित्वा एस नयो वेदना दीसुपीति. तत्रायं नयो. यंकिञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तंवा बहिद्धावा ओळारितंवा सुखुमंवा हीनंवा पणीतंवा यं दूरे सन्तिकेवा. सब्बं रूपं अनिच्चं खयट्ठेन दुक्खं भयट्ठेन अनत्ता असारकट्ठेन. याकाचि वेदना.ल. याकाचि सञ्ञा.ल. येकेचि सङ्खारा.ल. यंकिञ्चि विञ्ञाणं.ल. सब्बं विञ्ञाणं अनिच्चं खयट्ठेन. दुक्खं भयट्ठेन अनत्ता असारकट्ठेनाति. एत्थच सब्बं रूपं.ल. सब्बं विञ्ञाणन्ति गहणमेव कलापवसेन सङ्खिपनन्ति दट्ठब्बं. अनिच्चंखयट्ठेनाति एत्थ रूपं अनिच्चं खयट्ठेन. वेदना अनिच्चा. सञ्ञा अनिच्चा. सङ्खारा अनिच्चा. विञ्ञाणं अनिच्चं खयट्ठेनाति-आदिना नयेन सम्मसितब्बधम्मपरिग्गहेन सहेव सम्मसनं कातब्बं. इतरथा सम्मसनं न रुहति. तदत्थस्स पन पाकटत्ता इध अनिच्चं खयट्ठेनाति-आदिना सम्मसनपदमेव थेरेन गहितन्ति दट्ठब्बं. तत्थ रूपं अनिच्चं खयट्ठेनाति तंतंरूपं ञाणेन दळ्हं गहेत्वा अयं पथविधातु अनिच्चा खयट्ठेन. अयं आपोधातु अनिच्चा खयट्ठेनाति-आदिना सम्मसनं कातब्बं. तत्थ इमस्मिं काये सब्बं थद्धक्रियामत्तं पथवीनाम. साच क्रिया सीतुण्हपरिवत्तियावा परिवत्तति. नानाहारपरिवत्तिया वा नानाचित्तपरिवत्तियावा नानिरियापथपरिवत्तियावा नाना कायिकक्रिया परिवत्तियावा परिवत्तति. नानासन्तति सङ्कन्ति होतीति अत्थो. तत्थ नवनवासु क्रियासन्ततीसु पातुभोन्तीसु पुब्बपुब्बक्रियासन्ततियो नस्सन्ति. यस्माच सन्तति नाम धम्मतो विसुं नत्थि, तस्मा नवनवसन्ततीनं पातुभावोनाम नवनवक्रियानं उप्पत्ति-एव. पुब्बपुब्बसन्ततीनं नस्सनंनाम पुब्बपुब्ब क्रियानं भिज्जनमेवाति. एवं अत्तनो काये नानाथद्धक्रियानं परिवत्तिं पस्सन्तो पथविधातुया खयवयं पस्सति. तञ्च पस्सन्तो तंसहजातानं रूपानं खयवयं पस्सतियेव. आपो नाम आबन्धनक्रियामत्तं. तेजोनाम सीतक्रियामत्तं उण्ह क्रियामत्तञ्च. वायोनाम वित्थम्भनक्रियामत्तं. इमाच क्रिया खणे खणे परिवत्तन्तियेव. इमासञ्च, विसुं विसुं सन्ततिपरिवत्तिं पस्सन्तो आपादीनं तंसहजातरूपानञ्च खयवयं पस्सति. सन्ततिपरिवत्तिं पन बहिद्धा चक्खुना दिस्वा जानाति, सरीरब्भन्तरे पन कायसंफस्सेन जानाति. सन्ततिसरीरभूतानं पन धातूनं खयवयं ञाणेन-एव पस्सति. तस्मा अत्तनो सरीरब्भन्तरे तंतंसन्तति परिवत्तिं ञत्वावा तथा तथा कप्पेत्वा वा रूपधातूनं अनिच्चत्तं ञाणेन सुदिट्ठं कत्वा पुनप्पुनं सम्मसितब्बं. सेसखन्धेसुपि तंतंसन्ततिनानात्तं ञत्वा वेदनादीनं खयवयं सुदिट्ठं कत्वा सम्मसनं कातब्बन्ति. भयट्ठेनाति भायितब्बट्ठेन. यञ्हि अनिच्चं होति. खणमत्तेपि विपरिणामधम्मं. तं एकन्तेन भायितब्बमेव. कस्मा, तञ्हि यो अभायित्वा विस्सासं करोति. एतं मेति अत्तनो अङ्गं कत्वा परिहरति. तं अपरियन्तेहि अनेकसहस्सेहि अभिसङ्खरणदुक्खेहिवा विपरिणामदुक्खेहिवा अभिण्हं पीळेति. बाधति. इति नानादुक्खधम्मेहि अभिण्हं सम्पटिपीळनसभावत्ता एकन्तेन भायितब्बट्ठेन दुक्खंनामाति. अत्तपटिपक्खत्ता अनत्ता. यो हि इतो उद्धं मय्हं अब्भन्तरिमतरोनाम नत्थीति एवं परमज्झत्तभावेन परिग्गहितो होति. सो अत्ताति वुच्चति. कतमो पन तथापरिग्गहि तब्बोति. यो अत्तनो वसे सब्बसो वत्तति. यथा वुत्तेहि अभिसङ्खरणकिच्चेहि विना केवलं अत्तनो छन्देनवा वसेनवा अज्झासयेनवा आणाविधानेनवा निच्चं अविरज्झमानो पवत्तति. सो तथा परिग्गहेतब्बोति. तथारूपो एव हि धम्मो निच्चं सुखकामानं दुक्खपटिकूलानं सत्तानं अत्तकिच्चं करोति नामाति. यो पन निच्चं सुखकामानं तेसं यथापवत्तं सुखं विद्धंसेति विकिरेति. दुक्खपटिकूलानं तेसं अभिसङ्खरणादि मूलकं नानादुक्खं जनेति वड्ढेति. सो अत्तपटिपक्खो-एव होति. इदञ्च रूपं एदिसमेव होति. इति अत्तकिच्चस्स अकरणतो अत्तपटिपक्खकिच्चस्स करणतोच रूपं अनत्तानामाति. कस्मा पनेतं अत्तनो वसे नवत्तति अत्तकिच्चं न करोति अत्तपटिपक्खकिच्चं करोतीति आह असारकट्ठेनाति. तत्थ सारोनाम पच्चयसामग्गिया विना केवलं अज्झासयमत्तेन उप्पज्जितुंवा उप्पज्जित्वाच पच्चयुपत्थम्भेन विना यदिच्छकं पतिट्ठातुं वा समत्थभावसङ्खातो थामबलविसेसो वुच्चति. रूपं पन सयंपि एवरूपो सारोनाम न होति. नच एवरूपेन सारेन युत्तन्ति. नहि तस्स पच्चयसामग्गिया विना उप्पज्जितुंवा उप्पज्जित्वापि पच्चयुपत्थम्भेन विना खणमत्तंपि पतिट्ठातुंवा थामोवा बलंवा अत्थि. यञ्च अत्तनो थामेन बलेन विना केवलं पच्चयसामग्गि बलेनेव उप्पज्जति. पच्चयुपत्थम्भेनेव पतिट्ठाति. तं अनेक सहस्सानि पच्चयाभिसङ्खरणदुक्खानि जनेत्वा एकन्तेन निच्चं अत्तपटिपक्खकिच्चं करोति, पीळेति, बाधतियेवाति. एसनयो वेदना अनिच्चा खयट्ठेनाति-आदीसु. इति लक्खणत्तयं सम्म सन्तस्साति सम्बन्धो. अद्धानवसेनाति एकेकभवपरिच्छिन्नस्स पवत्तकालस्स वसेन. नहि भवन्तरे उप्पन्नं खन्धपञ्चकं अञ्ञं भवन्तरं गच्छति. तस्मिं तस्मिं भवे-एव असेसं निरुज्झतीति. अपिच, एकस्मिं भवेपि तिण्णं वयानं मन्दादीनं दसन्नं दसकानं संवच्छर-उतु मास पक्खतिथि अहोरत्ति याम पहारादीनञ्च वसेन अद्धानभेदो योजेतब्बो. सन्ततिवसेनाति सभागेकसन्तानवसेन पवत्तमानाय रूपसन्ततियावा अरूप सन्ततियावा वसेन. खणवसेनाति रूपारूपधम्मानं आयु परिमाणसङ्खातस्स खणस्स वसेन. एत्थच खणवसेन सम्मसनंनाम सब्बञ्ञुबुद्धानं एव विसयो सिया, न सावकानं. नहि ते एवं परित्तके खणे उप्पादंवा निरोधंवा सम्पापुणितुं सक्कोन्तीति. तस्मा अद्धासन्ततिवसेन सम्मसनमेव इधा धिप्पेतन्ति दट्ठब्बं. लक्खणत्तयंसम्मसन्तस्साति तेसु तेभूमक सङ्खारेसु धम्मेसु तिलक्खणानि आरोपेत्वा ते धम्मे पुनप्पुनं आमसन्तस्स परिमज्जन्तस्स. तेसं धम्मानं अनिच्च जातिकतंवा दुक्खजातिकतंवा अनत्तजातिकतंवा ञाणे सुट्ठु पाकटं करोन्तस्साति अत्थो. विसेसतो पन इमस्मिं ञाणे अनिच्चलक्खणदस्सनमेव पधानं. तस्मिं दिट्ठेयेव इतरानि कमेन दिट्ठानि होन्ति. अदिट्ठेच अदिट्ठानीति. तस्मा आदितो अनिच्चलक्खणस्सेव सुट्ठु पाकटभावो अधिप्पेतोति. तेस्वेवाति तेभूमकसङ्खारेसु एव. पच्चयवसेनाति रूपक्खन्धे ताव अविज्जातण्हुपादानकम्माहारसङ्खातानं पच्चयानं वसेन. वेदनासञ्ञासङ्खारेसु पन आहारट्ठाने फस्सो वत्तब्बो. विञ्ञाणेच नामरूपं. तत्रायं नयो. अतीतानन्तरभवे अविज्जातण्हुपादान कम्मेसु अप्पहीनवसेन समुदितेसु इमस्मिं भवे पटिसन्धितो पट्ठाय रूपसन्ततियो वेदनासञ्ञासङ्खार विञ्ञाणसन्ततियोच समुदेन्ति. याव मरणकाला खणे खणे नानाकलापवसेन उदेन्ति पसवन्ति. तेसु पन तस्मिं भवे एव पहीनवसेन निरुद्धेसु ता रूपारूपसन्ततियो निरुज्झन्ति. भवन्तरे पुन अनुप्पादसङ्खातं निरोधं पापुणन्ति. एत्थ पन यथा उदके सति मच्छानाम होन्ति, असति न होन्ति. एवं कम्मजेसु नामरूपेसु सति इतरानि नामरूपानि होन्ति. असति न होन्तीति इतरानि सब्बानि कम्मजेसु सङ्गहेत्वा कम्मवसेन उदयब्बयविधानं गहितन्ति दट्ठब्बं. एवं अविज्जातण्हुपादानकम्मपच्चयानं वसेन पञ्चक्खन्धस्स उदयब्बयपवत्ति होतीति. कम्मवसेन पन इमस्मिं भवे समुदेन्तानिपि पटिसन्धितो पट्ठाय खणे खणे कबळीकाराहारूपत्थम्भनं लद्धा एव यथा पवत्तरूपसन्ततियो अनुबन्ध माना नवनवा रूपसन्ततियो समुदेन्ति. अलद्धा पन निरुज्झन्ति. तं सन्ततियं पुन अनुप्पादसङ्खातं एकभवनिरोधं पापुणन्ति, यथा पवत्तसन्ततियो वा छिज्जन्ति भिज्जन्ति अन्तरधायन्तीति.