आवासो गोचरो भस्सं, पुग्गलो भोजनं उतु;
इरियापथोति सत्ते ते, असप्पाये विवज्जये.
सप्पाये सत्त सेवेथ, एवञ्हि पटिपज्जतो;
नचिरेनेव कालेन, होति कस्सचि अप्पनाति हि वुत्तं.
रूपावचरपथमज्झानंअप्पेतीति कामतण्हाय विसयभावं अतिक्कमित्वा सातिसयं सण्हसुखुमभावप्पत्तं उपचारज्झानतो सतगुणेनवा सहस्सगुणेनवा थिरतरज्झानङ्गयुत्तं रूपावचर सङ्खातं पथमज्झानं तस्मिं निमित्ते अनुपविसित्वा विय वत्ततीति अत्थो. तमेव पथमज्झानं वसीभूतं कत्वाति सम्बन्धो. पञ्चसु वसीतासु पन पथमज्झानतो वुट्ठाय पथमं वितक्कं आवज्जति. ततो विचारं. ततो पीतिं. ततो सुखं. ततो समाधिं. ततो पुन वितक्कं. ततो विचारन्ति एवं पुनप्पुनं झानङ्गानि आवज्जन्तस्स यदा तंतंझानङ्गालम्बणा चित्तवारा अन्तरन्तरा कतिपयभवङ्गेहि अन्तरिता हुत्वा निरन्तरभूता विय पवत्तन्ति. तदा आवज्जन पच्चवेक्खन वसितायो वसीभूतानाम होन्ति. एता पन सब्बञ्ञुबुद्धानं मत्थकप्पत्ता होन्ति. तेसञ्हि यमकपाटि हारियादिकालेसु लहुकपवत्तिं इच्छन्तानं तंतंझानङ्गा रम्मणाचित्तवारापि चतुपञ्चजवनिका-एव पवत्तन्ति. अन्तरभवङ्गानिपि पच्छिमवारस्स उपचार भूतानि भवङ्ग चलन सङ्खातानि द्वे-एव पवत्तन्ति. यत्थ अपरं झानङ्गं आपात मागच्छति. नहि आरम्मणे आपातं अनागते भवङ्गं चलति. नच विना भवङ्गचलनेन आवज्जनुप्पत्तिनाम अत्थीति. थपेत्वा सब्बञ्ञुबुद्धे अञ्ञेसं वसिभावपत्तानंपि अन्तरन्तरा भवङ्गचारे गणनानाम नत्थीति पटिसम्भिदामग्गट्ठकथायं वुत्तं. विसुद्धिमग्गे पन अयं पन मत्थकप्पत्तावसी भगवतो यमकपाटिहारियकाले लब्भति. अञ्ञेसंवा एवरूपे कालेति वुत्तं. झानस्स सीघतरं समापज्जनसमत्थता समापज्जनवसीनाम. तेनेव हि पाळियं समापज्जने दन्धायितत्तं नत्थीति वुत्तं. एसनयो सेसासुपीति. तथा समापज्जितं झानं अच्छरामत्तादिवसेन अतिपरित्तकंपि खणं थपेतुं समत्थता अधिट्ठानवसीनाम. समापज्जितज्झानतो सीघतरं वुट्ठातुं समत्थता वुट्ठानवसीनाम. पच्चवेक्खनवसी पन आवज्जनवसिया सिद्धाय सिद्धा-एव होतीति.
विभावनियं पन
यत्तकं कालं इच्छति. तत्तकं चिरतरं झानं थपेतुं समत्थता अधिट्ठानवसितानामातिपि वुत्तं. तथा परिच्छिन्न कालतो अन्तो अवुट्ठहित्वा यथापरिच्छिन्नकालवसेनेव वुट्ठानसमत्थता वुट्ठानवसितानामाति. तंपि युज्जतियेव.
पाळियञ्हि पथमज्झानं यत्थिच्छकं यदिच्छकं यावतिच्छकं अधिट्ठाति. अधिट्ठानाय दन्धायितत्तं नत्थीति-आदिना सीघतरंवा होतु. चिरतरंवा. यत्तकं कालं झानं थपेतुंवा यत्तके काले ततो उट्ठातुंवा इच्छति. तत्तकं कालं अनूनंवा अनधिकंवा कत्वा अधिट्ठातुंवा वुट्ठातुंवा समत्थतापि दस्सितायेव होतीति. एवञ्चसति वुट्ठानवसितापि अधिट्ठानवसिताय सिद्धाय सिद्धा-एवाति तासं द्विन्नं विसेसकप्पनापि निप्पयोजना होतीति दट्ठब्बा. वसनं वसी. समत्थताति अत्थो. इस्सर भावोति वुत्तं होति. वसी-एव वसिता. यथा देवो-एव देवताति. कत्वा पदहतोति सम्बन्धो. वितक्कादिकं ओळारिकङ्गं पहानायाति एत्थ पथमज्झानं ताव वसीभूतं कत्वा ठितस्स वितक्को ओळारिकतो उपट्ठाति. तदा अहोवतमे अवितक्कं झानं अस्साति एवमस्स अज्झासयो सण्ठाति. तदा अवितक्कं झानं समापज्जिस्सामीति पुन तस्मिं पटिभागनिमित्ते परिकम्मं करोन्तस्स सा भावना वितक्कविरागभावनानाम होति. सापि याव वितक्के निकन्ति न परियादियति, ताव परिकम्मभावनानाम. परियादिन्नाय पन वितक्कनिकन्तिया उपचार भावनानाम होति. एसनयो सेसज्झानुपचारेसुपि. एवं तंतंझानङ्गविरागभावनाबलेन वितक्कादिकस्स ओळारिकस्स तस्स तस्स झानङ्गस्स पजहनत्थाय. विचारादिसुखुमङ्गुप्पत्तियाति विचारादीनं सुखुमानं चतुन्नं तिण्णं द्विन्नं पुन द्विन्नंवा झानङ्गानं तेन तेन वितक्कादिना ओळारिकेन अङ्गेन विना पुन उप्पत्तिया. पाहतोति पदहन्तस्स. पधाननामकं आतापवीरियं करोन्तस्साति अत्थो. दुतीयज्झानादयोति दुतीयज्झानादीनि सेसरूपावचरज्झानानि. यथारहन्ति इदं द्वावीसकम्मट्ठानेसु दुतीयज्झानादीनं अनुरूपानि कसिण-आनापाणानि सन्धाय वुत्तं. अवसेसेसु पन अट्ठारसकम्मट्ठानेसु यस्मा अरूपज्झानानि नाम आरम्मणातिक्कमनवसेनेव पवत्तन्ति. तदतिक्कमनत्थञ्च कसिणुग्घाटनंनाम होति. तस्मा येसु तदुग्घाटनं सम्भवति. तानियेव कसिणानि दस्सेतुं आकासवज्जितकसिणेसूति वुत्तं. आकासकसिणञ्हि उग्घाटीयमानंपि आकास मेव होतीति नत्थि तत्थ तदतिक्कमनसम्भवोति. उग्घाटेत्वाति यथादिट्ठे कसिणनिमित्ते कसिणनिमित्तसञ्ञं अकत्वा तत्थ आकासं अनन्तं आकासं अनन्तन्ति आकाससञ्ञं पवत्तेन्तस्स चित्ते तंकसिणनिमित्तं अन्तरधायति. तप्पमाणं आकासमेव उपट्ठाति. एवं कसिणसञ्ञाविधमनेन आकाससञ्ञापवत्तनेनच यंकिञ्चि कसिणं उग्घाटेत्वा वियोजेत्वाति अत्थो. लद्धं आकासं आरब्भाति पाट्ठसेसेन सम्बन्धो. एसनयो पथमा रुप्पविञ्ञाणन्ति-आदीसुपि. अनन्तवसेनाति अनन्तं आकासन्ति एवं पवत्तमनसिकारवसेन. सन्तमेतं पणीतमेतन्ति परिकम्मं करोन्तस्साति एत्थ तथा सम्भावेत्वा परिकम्मं करोन्तस्सपि आरम्मणस्स समतिक्कन्तत्ता उपरि झानं होतियेवाति वुत्तं चतुत्थारुप्पमप्पेतीति. परिकम्मंकत्वाति सो भगवा इतिपि अरहन्ति-आदिना समनुस्सरणपरिकम्मं कत्वा. तस्मिन्ति तस्मिं बुद्धगुणादिके आलम्बणे. भूमत्थे चेतं भुम्मवचनं. निमित्तेति तस्स आरम्मणस्स आकारसङ्खाते निमित्ते. भावलक्खणे चेतं भुम्मवचनं. साधुकमुग्गहितेति आरम्मणस्स विभूततर वसेनवा चित्तस्स तस्मिं निन्नपोणपब्भारवसेनवा सुट्ठु उग्गहिते. उपचारोच सम्पज्जति अरियसावकानं दिट्ठसच्चानन्ति अधिप्पायो. इतरेसंपि वा मरणसञ्ञाववत्थानेसूति. एत्थच नीवरणविक्खम्भनेन झानङ्गपातुभावेनच-उपचारसम्पदा वेदितब्बा. एवं चत्तालीसकम्मट्ठानेसुयथारहंसमथज्झानानं पवत्तिं दस्सेत्वा-इदानितेसुसमथज्झानेसुकसिणज्झानानं निसन्दभूतंअभिञ्ञा पवत्तिं दस्सेतुं अभिञ्ञावसेनपवत्तमानन्ति-आदि वुत्तं. तत्थ यो कताधिकारो होति. आसन्नभवे समथज्झानेसु कताभियोगोवा होति, पूरितबोधिसम्भारो महापुरिस जातिकोवा. तस्स अट्ठविधेसु नवविधेसुवा समथज्झानेसुसिज्झ मानेसु अभिञ्ञापि सिज्झतियेव. रूपज्झानमत्तेसुपि सिज्झन्तेसु सिज्झति येवातिपि वदन्ति. तेनेव हि अट्ठसालिनियं विसुद्धिमग्गेच आरुप्पज्झानानंपच्चयभावंअनुपगतस्सपि-आकासकसिणज्झानस्स अभिञ्ञापादकतासम्भवो वुत्तोति. दीघनिकायट्ठकथायं पन नहि अट्ठसु समापत्तीसु चुद्दसहाकारेहि चिण्णवसीभावं विना उपरि अभिञ्ञाधिगमो होतीति वुत्तं. तं पन थपेत्वा पुरिस विसेसे अवसेसानं बहूनं आदिकम्मिककुलपुत्तानं साधारणवसेन वुत्तन्ति युत्तं. तेनेव हि विसुद्धिमग्गे इमेहि पन चुद्दसहि आकारेहि चित्तं अपरिदमेत्वा पुब्बे अभावितभावनो आदिकम्मिको योगावचरो इद्धिविकुब्बनं सम्पादेस्सतीति नेतं ठानं विज्जतीति वुत्तं. तस्मा तादिसानं अट्ठसु समापत्तीसु चिण्णवसीभावानं अभिञ्ञाकम्मे आदिकम्मिककुलपुत्तानं कसिणा नुलोमतो कसिणपटिलोमतोति-आदिना नयेन वुत्तेहि चुद्दसहि आकारेहि अत्तनो रूपपञ्चमज्झानचित्तं परिदमेत्वा तिक्खं सूरं अभिनीहारक्खमं कत्वा इदानि इद्धिविकुब्बनं करिस्सा मीति आरभन्तानं अभिञ्ञावसेन पवत्तमानं पन रूपावचरपञ्च मज्झानं रूपादीसु छसु आलम्बणेसु यथारहं अप्पेतीति योजना वेदितब्बा. अभिञ्ञापादकपञ्चमज्झाना वुट्ठहित्वाति अभिञ्ञाय पादकत्थाय यंअभिञ्ञाजातिकं रूपावचरपञ्चमज्झानं सब्बपथमं समापज्जियति. ततो भवङ्गपवत्तिवसेन वुट्ठहित्वा. अधिट्ठातब्बन्ति अधिट्ठेय्यं. सवत्थुकं सतरूपसहस्सरूपादिकं निम्मितरूपं. तं अधिट्ठेय्यं आदि यस्स अवत्थुकस्स आविभावतिरोभावादिकस्स कम्मस्साति अधिट्ठेय्यादिकं. आवज्जित्वा परिकम्मंकरोन्तस्साति एत्थ इद्धिविधे ताव यंयंसतादिकं निम्मितरूपंवा आविभावादिकं निम्मितकम्मंवा निप्फादेतुं इच्छति. तं तं अवज्जित्वा सल्लक्खेत्वा सतं होमि सहस्सं होमीतिवा सतं होतु सहस्सं होतूतिवा इदञ्चिदञ्च होतु एवञ्चेवञ्च होतूतिवा परिकम्मं करोन्तस्स. दिब्बसोतादीसु पन यं यं आरम्मणं सोतुंवा पस्सितुंवा जानितुंवा अनुस्सरितुंवा इच्छति. तं तं सल्लक्खेत्वा असुकस्स असुकानंवा सद्दं सुणोमीति-आदिना परिकम्मं करोन्तस्स. अट्ठकथायं पन परिकम्मं कत्वा पुन पादकज्झानसमापज्जनं आगतमेव. यथाह अभिञ्ञापादकज्झानं समापज्जित्वा वुट्ठाय सचे सतं इच्छति. सतं होमीति परिकम्मं कत्वा पुन अभिञ्ञापादकं झानं समापज्जित्वा वुट्ठाय अधिट्ठाति. अधिट्ठानचित्तेन सहेव सतं होतीति. तत्थच आदितो पादकज्झानसमापज्जनं परिकम्म चित्तस्स समादानत्थाय होति. पच्छिमं पन अभिञ्ञाय अनु बलप्पदानत्थायाति. तथा हि पादकज्झानबलेन सुट्ठु समाहितं परिकम्मचित्तंनाम अत्तनो विसये अभिञ्ञाचित्तगतिकं होति. पुब्बेनिवासानुस्सरणकाले तेनेव चित्तेन तस्मिं भवे अतीतं धम्मजातं याव पटिसन्धिया जानाति. तेनेव हि अट्ठकथायं तंसम्पयुत्तं ञाणं परिकम्मसमाधिञाणन्ति वुत्तं. अतीतंसञाणन्तिपि वुच्चतीति. सेसाभिञ्ञासुपि तस्स ञाणस्स विसयविसेसो यथारहं वत्तब्बोति. थेरेन पन पच्छिमं पादकज्झानसमापज्जनंनाम न सब्बेसं होति. न हि अभिञ्ञासु वसीभावपत्तानं पुन पादकज्झानेन किच्चं अत्थीति कत्वा तं इध नगहितन्ति दट्ठब्बं. रूपादीसु-आलम्बणेसुयथारहमप्पेतीति एत्थ इद्धिविधञाणं ताव तेकालिकभूतेसु छसु आरम्मणेसु पवत्तति. तञ्हि रूपादीसु छसु आरम्मणधम्मेसु यं यं निप्फादेति. तं तं आरम्मणं कत्वा पवत्तति. पादकज्झानचित्तं पन कायगतिकं अधिट्ठहित्वा दिस्समानेनकायेन आकासेगमनकाले अतीतं पादकज्झानचित्तं आरब्भ पवत्तति. कायं चित्तगतिकं अधिट्ठहित्वा अदिस्समानेन कायेन गमनकाले पच्चुप्पन्नं रूपकायं आरब्भ पवत्तति. तथापवत्तमानस्स पन तस्स ञाणस्स किञ्चिरूपं आरम्मण मत्तं होति. किञ्चि आरम्मणपुरेजातं. किञ्चि वत्थारम्मण पुरेजातं होतीति दट्ठब्बं. अनागते इदंनाम होतूति अधिट्ठान काले अनागतं तंतंरूपधम्मं आरब्भ पवत्ततीति. पच्चुप्पन्नो सद्दो दिब्बसोतस्स आरम्मणं होति. अतीते सत्तदिवसानि अनागते सत्तदिवसानीति एत्थन्तरे काले अतीता नागतपच्चुप्पन्नभूतं परस्सचित्तं चत्तारोवा खन्धा चेतोपरिय ञाणस्स. चित्तञ्हि जानन्तो तं सम्पयुत्तधम्मंपि इच्छन्तो जानिस्सतियेव. एवञ्च कत्वा पट्ठाने कुसला खन्धा चेतो परियञाणस्स यथाकम्मुपगञाणस्स आरम्मणपच्चयेन पच्चयोति ञाणद्वयं एकतो कत्वा वुत्तं. एत्थच अट्ठकथायं ताव परचित्तस्स पच्चुप्पन्नालम्बणतानाम सन्ततिवसेनवा अद्धा वसेनवा योजिता. यदि हि खणिकवसेन योजेय्य. आवज्जने पच्चुप्पन्नं यंकिञ्चि एकं चित्तं आवज्जेत्वा निरुद्धे जवनानिपि तदेव आवज्जनेन सद्धिं निरुद्धं अतीतं गण्हन्तीति तानि कालतो आवज्जनेन सह भिन्नालम्बणानि नाम होन्ति. नच अनिट्ठे मग्गफलवीथितो अञ्ञस्मिं ठाने कालमत्तेनापि तेसं तेन सह भिन्नालम्बणता अट्ठकथाचरियेहि अनु मताति. तस्मा ईदिसेसु ठानेसु पच्चुप्पन्नंनाम सन्ततिवसेन अद्धावसेनच गहेतुं युत्तन्ति. मूलटीकायं पन खणिकपच्चुप्पन्न वसेनेव योजितं. नहि अभिधम्मे अतीतारम्मणत्तिकं सन्तति अद्धानवसेनेव वुत्तन्ति सक्का वत्तुं. इतरथा पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो आसेवनपच्चयेन पच्चयोति वत्तब्बो सिया. न तु वुत्तो. अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो आसेवनपच्चयेन पच्चयोतिच्चेव पन वुत्तो, तस्मा आवज्जनादीनि सब्बानि चित्तानि पच्चेकं अत्तना खणवसेन सहुप्पन्नानि परस्स चित्तानिगण्हन्तीति युत्तं, नच तानि धम्मतो भिन्ना लम्बणानिनाम होन्ति. गहणा कारस्स अभिन्नत्ता. आवज्जनंपि हि चित्तन्तेव आवज्जति. जवनानिच चित्तं चित्तन्तेव जवन्ति. तानिच सब्बानि चित्तानि-एव होन्तीति. अतीतानन्तर चुतितो पन पट्ठाय अतीता खन्धा खन्धुपनि बन्धा नाम गोत्तकसिण निमित्तादिका पञ्ञत्तियो निब्बानञ्च पुब्बेनिवासञाणस्स आरम्मणं होति. पच्चुप्पन्नं रूपारम्मणं दिब्बचक्खुस्साति एवं रूपादीसु छसु आलम्बणेसु यथारह मप्पेतीति. इदानि अभिञ्ञावसेन पवक्खस्स तस्स पञ्चमज्झानस्स किच्चभेदेन पभेदं दस्सेतुं इद्धिविधन्ति-आदिगाथ माह. तत्थ यं यं अधिट्ठाति. यथा यथाच अधिट्ठाति. तस्स तस्स तथा तथावा इज्झन सङ्खातो विधो कोट्ठासो पकारोवा एतस्साति इद्धिविधं. तं पन तिविधं अधिट्ठा निद्धि विकुब्बनिद्धि मनोमयिद्धि वसेन. तत्थ अत्तनो पकतिवण्णं अविजहित्वा तस्सेव सत सहस्सादि बहुभाव करण वसेनवा आकासगमनादिवसेन वा बहिद्धा नानावण्ण पाटिहारिय दस्सन वसेनवा पवत्तिता इद्धि अधिट्ठानिद्धिनाम. पकतिवण्णं पन विजहित्वा अत्तानमेव कुमारवण्णनागवण्णादिकं कत्वा दस्सनवसेन पवत्तिता इद्धि विकुब्बनिद्धिनाम. अत्तनो सरीरब्भन्तरे अञ्ञं सब्बसो अत्तना सदिसं सरीरं निम्मिनित्वा नीहरित्वा दस्सनवसेन पवत्तिता इद्धि मनोमयिद्धिनाम. दिवे भवं दिब्बं. देवलोके जातन्ति अत्थो. दिब्बञ्च तं सोतञ्चाति दिब्बसोतं. देवानं उळारकम्मनिब्बत्ता दूरेपि पटिच्छन्नेपि आरम्मणसम्पटिच्छनसमत्थं पसादसोतं. दिब्बसोतसदिसत्ता पन इदं अभिञ्ञाञाणंपि दिब्बसोतन्ति वुच्चति. कसिणज्झान सङ्खातेनवा दिब्बविहारेन पटिलद्धत्ता सयञ्च तस्मिं दिब्बविहारे परियापन्नत्ता दिब्बञ्च तं सोतञ्चाति दिब्बसोतं. परस्स चित्तं विजानन्ति एतेनाति परचित्तविजाननं. तदेव चेतोपरियायन्ति परिच्छिज्ज जानन्ति एतेनाति कत्वा चेतोपरियञाणन्तिपि वुच्चति. पुब्बे निवासो वुच्चति अतीतभवेसु अत्तनो छसु द्वारेसु आपातं आगता सुट्ठु विदिता धम्मा. पुब्बे अतीतजातीसु गोचर निवासवसेन निवसिंसु अत्तनो छद्वारिकानि चित्तानि एत्थाति कत्वा. सब्बञ्ञुबुद्धानं पन परेसं छद्वारगहितापि धम्मा पुब्बे निवासो होतियेव, पुब्बे निवासस्स अनुस्सरणं पुब्बेनिवासानुस्सति. इध पन तं सम्पयुत्तञाणं अधिप्पेतं. पुब्बे वुत्तनयेन दिब्बञ्च तं चक्खुचाति दिब्बचक्खु. तं सदिसत्ता इदं अभिञ्ञाञाणंपि दिब्बचक्खूति वुच्चति. दिब्बविहार वसेन पटिलद्धत्ता सयञ्च दिब्बविहारसन्निस्सितत्ता दिब्बञ्च तं चक्खुचाति दिब्बचक्खु. यथाकम्मुपगञाणं अनागतंसञाणन्ति इमानि द्वे ञाणानि इमस्सेव परिभण्डञाणानिनाम. नहि तेसं पटिलाभत्थाय विसुं चित्तपरिदमनपरिकम्मंनाम अत्थि. दिब्बचक्खुञाणे पटिलद्धे तेसंपि पटिलद्धत्ताति. तत्थ दिब्बचक्खुना निरयेसु दुक्खं देवेसुवा सुखं अनुभवन्ते सत्ते दिस्वा तेसं अतीतं कम्मं जानिस्सामीति परिकम्मं करोन्तस्स तं कम्मारम्मणं यथाकम्मुपगञाणं पवत्तति. ततो चवित्वा कत्थ भविस्सन्तीति तेसं अनागते पवत्तिं पस्सिस्सामीति परिकम्मं करोन्तस्स तेसं अनागतखन्धारम्मणं अनागतंसञाणं पवत्तति. पुब्बे निवासानुस्सति ञाणं वियच सब्बंपि अनागतधम्मजातं एतस्स आरम्मणं होतियेव. एतञ्हि अत्तनो विसये सब्बञ्ञुतञाणगतिकन्ति अट्ठकथायं वुत्तं.