यस्सवा पन समुदयसच्चं निरुज्झति, तस्स दुक्खसच्चं उप्पज्जतीति. अरूपे तण्हाय भङ्गक्खणे तेसं समुदयसच्चं निरुज्झति. नोच तेसं दुक्खसच्चं उप्पज्जति. पञ्चवोकारे तण्हाय भङ्गक्खणे तेसं समुदयसच्चञ्च निरुज्झति, दुक्खसच्चञ्च उप्पज्जतीतिच.
इतरत्थच
अरूपे कुसलानं उप्पादक्खणे तेसं कुसला धम्मा उप्पज्जन्ति. नोच तेसं अब्याकता धम्मा निरुज्झन्ति. पञ्चवोकारे कुसलानं उप्पादक्खणे तेसं कुसला धम्माच उप्पज्जन्ति. अब्याकता धम्माच निरुज्झन्तीतिच.
एवं परिपुण्णपञ्हा-एव उद्धटा सियुं. नोति पन पटिसेधोव उद्धटो. तस्मा नयिदं अरूपभवं सन्धाय वुत्तन्ति सक्का वत्तुन्ति. चित्तजरूपं सन्धाय वुत्तन्ति चे. तम्पि न. कम्मजरूपस्स विगहणे विरोधस्स यमकपाठन्तरस्स अभावतो. अनुलोमस्सेवच भावतो. यथाह–
यस्सवापन यत्थ मनिन्द्रियं न उप्पज्जति. तस्स तत्थ जीवितिन्द्रियं न-उप्पज्जतीति. असञ्ञसत्तानं तेसं तत्थ मनिन्द्रियं न उप्पज्जति. नोच तेसं तत्थ जीवितिन्द्रियं न उप्पज्जति.
सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे तेसं तत्थ मनिन्द्रियञ्च न-उप्पज्जति. जीवितिन्द्रियञ्च न-उप्पज्जतीति.
एत्थ हि असञ्ञसत्तानन्ति एतेन रूपजीवितिन्द्रिय मेव वुत्तं. यदिच तं चित्तस्स भङ्गक्खणेपि उप्पज्जेय्य, पुरिमकोट्ठासे पवत्ते चित्तस्स भङ्गक्खणे असञ्ञसत्तानं तेसं.ल. जीवितिन्द्रियं न-उप्पज्जतीति वुत्तं सिया, पच्छिमकोट्ठासेच सब्बेसं चवन्तानं इच्चेव वुत्तं सियाति. पच्छिमकोट्ठासे पन अरूप जीवितिन्द्रियं सन्धाय वुत्तन्ति चे. न. तथा गहणत्थं यमक पाठन्तराभावतो सब्बञ्ञुविसयेच ठाने पाळियो संसन्दित्वा बलवतिया पाळियुत्तिया-एव ठातब्बतोति. यस्माच रूपधम्मा नाम दन्धपवत्तिनो होन्ति. अरूपधम्मा लहुपवत्तिनो ठितिक्खणोच तेसं विसुं गणनूपगो नत्थि. तस्मा अञ्ञोयेव रूप धम्मानं खणपबन्धो. अञ्ञो अरूपधम्मानं. तत्थ सब्बेपि रूपधम्मा एकचित्तक्खणपरिमाणेन अत्तनो उप्पादक्खणेन युत्ता खणे खणे निरन्तरमेव उप्पज्जन्ति. पटिसन्धितो पट्ठाय सहुप्पन्नत्ताच पन द्विन्नं तेसं उप्पादादिवा निरोधन्तोवा यावजीवंपिसहेव होतीतिपि तस्स अधिप्पायोति. यमक पाळियो पन नानात्था, नानाब्यञ्जना, गम्भीरोच सत्थु अधिप्पायो. तस्मा सुट्ठु विचारेत्वा सल्लक्खेतब्बो. न पन धम्मता एसा यमकस्स. यदिदं यथालाभयोजनाति कत्वा अत्तनो अधिप्पाये ठत्वा दिट्ठं दिट्ठं यमकपाठं यथालाभयो जनाय-एव सक्का योजेतुन्ति. रूपविरागभावनाविसेसभूतं अरूपकुसलं तस्मिं लोके रूपसहितं पटिसन्धिं नजनेति. सुद्ध-अरूपमेव जनेति. तस्मा रूपसन्ततिसीसस्स सब्बसो अभावा तत्रुप्पन्नानि सब्बानि छचत्तालीसचित्तानि रूपं जनेतुं न न सक्कोन्ति. अरूपविपाका पन तत्थेव नियमुप्पन्नाति अरूपपाकस्सेव गहणं कतं, तेनेव अट्ठकथायं, अञ्ञानिपि बहूनि आरुप्पे उप्पन्नानि अनोकासत्था रूपं नसमुट्ठापेन्तीति वुत्तं तत्थ अनोकासतानाम आदितो पट्ठाय उप्पन्नस्स रूपसन्ततिसीसस्स अभावो एव दट्ठब्बोति. [189] विभावनियं पन
“रूपविरागभावनानिब्बत्तत्ता हेतुनो तब्बिधुरताया”तिपि कारणं वुत्तं. तं अकारणं.
रूपारूपविरागभावनाभूतमग्गनिब्बत्तस्स लोकुत्तरविपाकस्स रूपोकासे सति रूपजनकतादस्सनतोति. झानङ्गविरहेन अङ्गदुब्बलानिपि रूपं न जनेन्तीति द्विपञ्चविञ्ञाणगहणं कतं. इतरा निपि पन पन्नरसकामरूप पटिसन्धिचित्तानि खीणासवानं परिनिब्बानचुति चित्तन्ति इमानि चित्तानि रूपं न समुट्ठापेन्तियेव. एवंसन्तेपि तानि सब्बानिपि भवङ्गकाले अखीणासवानञ्च चुतिकाले समुट्ठापेन्तीति तेसं इध अगहणं दट्ठब्बं. [190] विभावनियं पन
पटिसन्धिचित्तं पन चुतिचित्तञ्च एकूनवीसति भवङ्गस्सेव अन्तोगधत्ता चित्तन्तरं न होतीति न तस्स वज्जनं कतन्”ति वुत्तं. तत्थ एकूनवीसति भवङ्गस्सेवाति न वत्तब्बं.
अरूपविपाकस्स सरूपतो वज्जितत्ताति. कस्मा पन यथा वुत्तानि पन्नरस पटिसन्धिचित्तानि पटिसन्धिक्खणे रूपं न समुट्ठापेन्तीति, परिदुब्बलत्ता. चित्तञ्हिनाम उप्पादक्खणे-एव परिपुण्णं पच्चयं लभित्वा बलवं होति. रूपञ्च ठितिक्खणेव. तस्मा अत्तनो बलवन्तक्खणे उप्पज्जमानभावेन दुब्बलं वत्थुं निस्साय उप्पन्नत्ता सयंपि परिदुब्बलं होतीति सब्बानिपि तानि तदा रूपं नसमुट्ठा पेन्तीति. एत्थच केचि अनन्तरासेवनादिपच्चया चित्तस्स उप्पादक्खणे-एव फरन्ति. रूपस्स पन उपत्थम्भकभूता उतु-आहारा पच्छाजातपच्चयधम्माच ठितिक्खणे-एवफरन्तीति तेसं यथाक्कमं उप्पादक्खणे ठितिक्खणेच परिपुण्णपच्चयलाभो वेदितब्बो. [191] विभावनियं पन
“पच्छाजात पच्चयरहितं पन आहारादीहिच अनुपत्थद्धं दुब्बलवत्थुं निस्साय पवत्तत्ता अत्तनोच आगन्तुकताय कम्मजरूपेहिच चित्तसमुट्ठानरूपानं ठानं गहेत्वा ठितत्ता”ति कारणं वुत्तं. तत्थ पच्छाजात पच्चय रहितन्ति इदं विचारेतब्बं.
पटिसन्धिचित्तस्स ठितिक्खणे पच्छाजात पच्चय रहितस्स पि-उतुस्स रूपजनकभावस्स वक्खमानत्ता. न हि अत्तना अविज्जमानं पच्छिमचित्तं पुरिमचित्तक्खणे ठितस्स कस्सचि रूपस्स पच्छाजात पच्चयो होति. अत्थि पच्चयेकदेसत्ता तस्स पच्चयस्साति. खीणासवानं चुतिचित्तं पन पकतियाव वूपसन्तवट्टमूले सन्ताने पवत्तत्ता सन्ततरं होति. पुन आयुसङ्खारानं परिक्खयेन दुब्बलतरे परियन्तगते च वत्थुम्हि निस्सितत्ता दुब्बलतरञ्च होतीति तं रूपं नसमुट्ठापेतीति, आचरियानन्दत्थेरो पन सब्बसत्तानंपि चुतिचित्तं रूपं नसमुट्ठापेतीति इच्छति. यथाह-खीणासवानं चुतिचित्तन्ति विसेसेत्वा वुत्तं.
कामावचरानं पच्छिमचित्तस्स उप्पादक्खणे यस्स चित्तस्स अनन्तरा कामावचरानं पच्छिमचित्तं उप्पज्जिस्सति. रूपावचरे अरूपावचरे पच्छिमभविकानं येच रूपावचरं अरूपावचरं उपपज्जित्वा परिनिब्बायिस्सन्ति, तेसं, चवन्तानं तेसं वची सङ्खारो निरुज्झिस्सति, नोच तेसं कायसङ्खारो निरुज्झतीति–
पन वचनतो अञ्ञेसंपि चुतिचित्तं रूपं नसमुट्ठापेतीति विञ्ञायति. न हि रूपसमुट्ठापक चित्तस्स गब्भगमनादि विनिबद्धाभावे कायसङ्खारासमुट्ठापनं अत्थि, न च युत्तं चुतोच चित्तसमुट्ठानञ्चस्स पवत्ततीति. नापि चुतिचित्तं रूपं समुट्ठापेतीति पाळि अत्थीति.
अनुटीकायं पन
तस्मिं पाठे तेसं चवन्तानं नोच कायसङ्खारो निरुज्झतीति वचनं न केवलं चुतिचित्तस्सेव रूपसमुट्ठापनाभावं साधेति, अथखो ततो पुरिमानं सब्बेसं मरणासन्न चित्तानं रूपसमुट्ठापनाभावंपि साधेतियेवाति दीपेति. चुति चित्तस्मिंहि कायसङ्खारस्स निरोधे पटिसिद्धे ततो पुब्बे याव सत्तरसमचित्ता एत्थन्तरे तस्स उप्पादोपि पटिसिद्धो-एव होतीति. सब्बञ्चेतं विचारेतब्बं.
कायसङ्खारोति हि अस्सासपस्सासो वुच्चति. सोच सुट्ठु ओळारिको रूपधम्मोति नचुतिचित्ते तन्निरोधाभाव वचनेन इतरानि सुखुमानिपि रूपानि चुतिचित्तं नजनेतीति सक्का वत्तुं. [192] यञ्च तत्थ
न हि रूपसमुट्ठापकचित्तस्स गब्भगमनादि विनिबद्धाभावे कायसङ्खारासमुट्ठापनं अत्थीति वुत्तं. तंपि न युज्जति.
तानि-एव हि गब्भगमनादीनि इमस्सत्थस्स साधकानि भवितुं अरहन्ति ओळारिकस्स कायसङ्खारस्स असमुट्ठापकंपि चित्तं इतरं सुखुमरूपं पन समुट्ठापेतियेवाति. [193] यंपि तत्थ
न च युत्तं चुतोच चित्तसमुट्ठानञ्चस्स पवत्ततीति वुत्तं. तंपि अकारणं.
न हि चुतितो परं कतिपयखणमत्तं चित्तजरूपपवत्तिया कोचि विरोधो अत्थीति.
यञ्च तत्थ
नापि चुतिचित्तं रूपं समुट्ठापेतीति पाळि अत्थीति वुत्तं. तत्थपि चुतिचित्तं रूपं नसमुट्ठापेतीतिपि नत्थि, अञ्ञत्र कायसङ्खाराति न न सक्का वत्तुन्ति.
एवं पन युत्तं सिया, यथा रूपधम्मा आदितो पटिसन्धिकाले एकचित्तक्खणमत्ते पच्चयपरित्ततायवा अत्तनो दन्धवुत्ति तायवा दुब्बला होन्ति, तथा परियोसानेपि मरणकाले परिक्खीयमानपच्चयतायवा निरोधासन्नतायवा परिदुब्बला-एव होन्तीति सक्का वत्तुं. तस्मा वत्थुस्स आदि-अन्तनिस्सितानि पटिसन्धिचुतिचित्तानि समदुब्बलानि-एव होन्तीति सक्का विञ्ञातुन्ति.
विभावनियं पन
अभिधम्मत्थविकासनियञ्च पाळिविरोधं मञ्ञमानो किञ्चिमत्तम्पि अविचारेत्वा टीकासु वुत्तनयमेव सुट्ठु विकासयित्वा गतोति.
पथमभवङ्गमुपादायाति पथम भवङ्गचित्तस्स उप्पादक्खणतो पट्ठाय. जायन्तमेवाति उप्पादक्खणे उप्पादक्खणे उप्पज्ज मानमेव, न तिट्ठन्तं. नच भिज्जमानन्ति अत्थो. कारणं वुत्तमेव. तत्थाति तस्मिं पञ्चसत्ततिविधे चित्ते. अप्पनाजवनन्ति अभिञ्ञाद्वयवज्जितं छब्बीसतिविधं अप्पनाजवनचित्तं. इरियापथन्ति गमनवज्जितं तिविधंपि इरियापथं. [194] विभावनियं पन
“गमनादी”ति वुत्तं. तं न युज्जति.
न हि अङ्गपच्चङ्गानं चलनफन्दनमत्तंपि विञ्ञत्तिया विना सिज्झति. कुतो गमनं. नच यथावुत्तं अप्पनाजवनं विञ्ञत्तिं समुट्ठापेतुं सक्कोतीति. पि सद्देन तं नकेवलं रूपसमुट्ठापकमत्तंति दस्सेति. सन्नामेतीति सन्धारेति अयमेववा पाठो सिया, वक्खमानेहि चित्तेहि अभिसङ्खतं यथापवत्तं इरियापथं अपतमानं अचलमानं धारेति उपत्थम्भेतीति अत्थो. उपत्थम्भनञ्चेत्थ यथापवत्तस्स इरियापथस्स रक्खनमत्तं दट्ठब्बं. न-उक्खिपित्वा विय अभिनीहरणं. इतरथा थम्भनविञ्ञत्तिया पसङ्गो सियाति. एत्थच यथानिसिन्नस्सवा ठितस्सवा भवङ्ग चित्ते अब्बोकिण्णे पवत्तमाने अङ्गानि ओसीदन्ति पतन्ति. न तथा इमस्मिं छब्बीसतिविधे जागरणचित्ते वक्खमानेसुचद्वत्तिंस विधेसु जागरणचित्तेसुपवत्तमानेसु. तेसु पन पवत्तमानेसु अङ्गानि उपत्थद्धानि होन्ति. न ओसीदन्ति न पतन्ति. पुब्बे यथा थपितानेव पवत्तन्तीति वेदितब्बं. [195] विभावनियं पन
“न एव मेतेसु द्वत्तिंसविधेसु वक्खमानेसु च छब्बीसति या जागरणचित्तेसु पवत्तमानेसू”ति पाठो.
न एवमेतेसु छब्बीसतिया जागरणचित्तेसु वक्खमाने सुच द्वत्तिंस विधेसु पवत्तमानेसूति पन पाठो युत्तो. वोट्ठब्बनन्ति मनोद्वारे आवज्जनमाह. न हि पञ्चद्वारिकानि जवन चित्तानिपि विञ्ञत्तिं समुट्ठापेन्ति. इरियापथुपत्थम्भन मत्तं वा पिसद्देन गहिथं सन्धाय वोट्ठब्बनादीनि पञ्चद्वारिकानिपि गहितानिति दट्ठब्बं. एत्थच इरियापथोनाम गमनादिना तेन तेन अवत्थाविसेसेन पवत्ता रूपधम्मा-एव. एवं सन्तेपि किञ्चिचित्तं रूप सामञ्ञमेव जनेति न ततोपरं. किञ्चि अञ्ञचित्तस्स वसेन यथापवत्तं इरियापथं रक्खितुंएव सक्कोति, न अप्पवत्तं इरियापथं पवत्तेतुं. किञ्चि विञ्ञत्तिं समुट्ठापेत्वा अप्पवत्तञ्च इरियापथं पवत्तेतुं सक्कोति. अञ्ञानिच कायिक वाचसिक विकारानि जनेतुं सक्कोति. यानिच चित्तानि उत्तरकिच्चं जनेतुं सक्कोन्ति. तानि हेट्ठिमहेट्ठिमं किच्चं जनेतुं सक्कोन्तियेवाति दस्सनत्थं अयं विभागो कतोति वेदितब्बो.