रूपे खो राध यो छन्दो, यो रागो, यानन्दी, या तण्हा, तं पजहथ. एवं तंरूपं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मन्ति.
अयं नयो अञ्ञेसुपि कुसलादीसु अप्पहातब्बेसु वेदितब्बोति. एवसद्दो चेत्थ पुरिमपदेसुपि योजेतब्बो. इतिसद्दो आदि-अत्थो, पकारत्थोवा. तेन पाळियं आगतं न हेतु हेतुविप्पयुत्तन्ति-आदिं सङ्गण्हाति. तस्स तस्स पुग्गलस्स अत्तभावपरियापन्नो धम्मसमूहो अज्झत्तंनाम. तस्मिंपिच यत्थ तण्हाय अतिरेकतरं दळ्हपरिग्गहो होति. सो चक्खादिको चित्तेन सह छब्बिधो धम्मो अज्झत्तिको नाम. अज्झत्ते विदितो पाकटोति कत्वा. तथा हि सो अज्झत्तज्झत्तन्तिपि वुत्तो. इतरानि पन रूपादिनि फस्सादीनिच तदुपादाय तण्हापरिग्गहस्स मन्दत्ता बाहिरानि नाम. यथा हि लोके मणिवा सुवण्णंवा रजतंवा बहिगेहे निदहित्वा थपितं होति. पच्छिवा सुप्पंवा घटोवा सरावोवा अन्तो गेहे थपितो. तत्थ पच्छिमानि छड्डेत्वापि पुरिमानि रक्खन्ति. तस्मा तानेव तण्हापरिग्गहदळ्हताय अन्तोपरिभोगात्वेव वुच्चन्ति. पच्छिमानि पन बाहिर परिभोगात्वेव. एवं सम्पदमिदं दट्ठब्बं. इधपि हि यदि सक्कुणेय्य. रूपादीनि फस्सादिनिच सब्बानि छड्डेत्वापि चक्खादिकं छब्बिधमेव अवस्सं रक्खिस्सन्तीति. इति तण्हा परिग्गहस्स दळ्हमन्दता वसेनेव तेसं द्विन्नं अज्झत्तिक बाहिरता वुत्ता. न पवत्तिदेसवसेनाति निट्ठमेत्थ गन्तब्बं.
[185] यं पन विभावनियं
“अज्झत्तिकरूपं अत्थभावसङ्खातं अत्तानं अधिकिच्च उद्दिस्स पवत्तत्ता. कामं अञ्ञेपि अज्झत्तसम्भूता अत्थि. रुळ्हीवसेन पन चक्खादिकमेव अज्झत्तिकन्ति” वुत्तं. तं न सुन्दरं.
[186] यञ्च तत्थ
“अत्तसङ्खातंपा चित्तं अधिकिच्च तस्स द्वारभावेन पवत्ततीथि अज्झत्तं. तदेव अज्झत्तिकन्ति” वुत्तं. तंपि न सुन्दरं.
तस्मिं अत्थे हि सति चित्तस्स अज्झत्तता न सम्पज्जति. अज्झत्तधम्म अज्झत्तिकम्मोनञ्च अविसेसो आपज्जतीति.
यं पन तत्थ
अथवा यदि मयं न होम, त्वं कट्ठकलिङ्गरूपमो भविस्सतीति वदन्ता विय अत्तभावस्स सातिसयं उपकारकत्ता चक्खादिनेव विसेसतो अज्झत्तिकानीति वुत्तं. तं युत्ततरं.
तथा उपकारातिसयत्ता-एव हि तेसु सत्तानं परिग्गह दळ्हता होतीति. सत्तविधंपि द्वाररूपंनाम. यथाक्कमं वीथि चित्तानं पाणातिपातादिकम्मानञ्च पवत्तिमुखत्ता. तत्थ पन पञ्च विधं पसादरूपं उपपत्तिद्वारंनाम. विञ्ञत्तिद्वयं कम्मद्वारंनामाति ओळारिकरूपं पकतिया थूलसभावत्ता घट्टनसङ्खातस्सच अत्तनो किच्चस्स ओळारिकत्ता. सन्तिकेरूपं दूरे पवत्तस्सपि सीघतरं ञाणेन गहणयोग्यत्ता. सप्पटिघरूपञ्चाति एत्थ पटिहननं पटिघो. सो दुविधो विसयविसयीनं पटिघट्टनं महा भूतानं अञ्ञमञ्ञपटिघट्टनन्ति. तत्थ येन पटिघट्टनेन पसाद द्वारानं भवङ्गस्सच विकारप्पत्ति होति. इदं विसयविसयीनं पटिघट्टनंनाम. येन रुप्पनलक्खणानं रूपधम्मानं रुप्पन कुप्पन घट्टन पीळन भिज्जनादयो पवत्तन्ति. इदं महाभूतानं अञ्ञमञ्ञपटिघट्टनं नाम. पटिघेन सह वत्ततीति सप्पटिघं.
[187] विभावनियं पन
“यो सयं निस्सयवसेनच सम्पत्तानं असम्पत्तानञ्च पटिमुखभावो अञ्ञमञ्ञपतनं. सो पटिघो वियाति पटिघो. यथाहि पटिघाते सति दुब्बलस्स चलनं होति. एवं अञ्ञमञ्ञपटिमुखभावे सति अरूपसभावत्ता दुब्बलस्स भवङ्गस्स चलनं होतीति” एवं महाभूतघट्टनं उपमामत्तं कत्वा विसयविसयिघट्टनमेव गहितं. तं अनुपपन्नं.
एवञ्हि सति यानि लोके अज्झत्तबहिद्धासन्तानेसु घट्टनानि दिस्सन्ति. येसं वसेन रूपधम्मेसु अञ्ञमञ्ञं लग्गन बन्धन थम्भन धारण चलनादीनिवा वड्ढन हायन छेदन भेदन विलीन विकिरणादीनिवा पवत्तन्ति. तानि इध असङ्गहितानि सियुं. नच तानि अनुग्गह उपघात वसेन पवत्तिभूत सन्निपात सङ्खातं घट्टनंविना अञ्ञपकारानि-एव सक्का भवितुन्ति. इतरं सोळसविधं वुत्तपटिपक्खवसेन सुखुमरूपं दूरेरूपं अपटिघरूपञ्च. उपादिन्नरूपं नाम कत्थचि यंकिञ्चि सरीरट्ठकरूपं वुच्चति. कत्थचि कम्मसमुट्ठान मेव तदुभयंपि तण्हादिट्ठीहि तुसं आदिन्नपरामट्ठत्ता उपादिन्नं नाम निप्परियायतो पन कम्मसमुट्ठानमेव उपादिन्नंनाम. कस्मा तस्सेव सत्तसन्ताने निच्चकालं पवत्तिवसेन सातिसयं भुसं आदिन्नगहितपरामट्ठतासम्भवतोति वुत्तं कम्मजंउपादिन्नरूपन्ति. एतं ममाति-आदिना तण्हादिट्ठीहि भुसं आदियतीति उपादिन्नं. अट्ठकथायं पन तण्हादिट्ठीहि उपेतेन कम्मुना अत्तनो फलभावेन आदिन्नं गहितन्ति इममत्थं दस्सेति. सह निदस्सनेन सनिदस्सनं. निदस्सनन्ति चक्खुविञ्ञाणेन दट्ठब्बभावो वुच्चति. सो पन धम्मतो अनञ्ञत्तेपि अञ्ञे विय कत्वा उपचरीयति. एवञ्हि सति अत्थविसेसबोधो होतीति. निदस्सनन्तिवा चक्खुविञ्ञाणकिच्चं वुच्चति. तेन सह वत्ततीति सनिदस्सनन्तिपि युज्जतियेव. चक्खादिद्वयं असम्पत्तवसेन गोचरग्गाहिकं. घानादित्तयं सम्पत्तवसेन गोचरग्गाहिकन्ति पञ्चविधंपि गोचरग्गाहिकरूपन्ति योजना. तत्थ पसादे अल्लीयित्वा लग्गित्वा उप्पन्नं आरम्मणं सम्पत्तंनाम. केसग्गमत्तंपि मुञ्चित्वा उप्पन्नं असम्पत्तंनाम. कस्मा पनेत्थ चक्खादिद्वयं असम्पत्तमेव गण्हाति. घानादित्तयं सम्पत्तमेवाति, पच्चयविसेसतो. आलोको हि रूपगहणे चक्खुस्स पच्चयो. आकासोच सद्दगहणे सोतस्साति चक्खुरूपेसुच अञ्ञमञ्ञं लग्गित्वा उप्पज्जमानेसु आलोकपरिवारस्स ओकासो नत्थि. तथा सोतसद्देसुच आकासपरिवारस्साति. वायु-आपपथवियो पन घानादित्तयस्स गन्धादिगहणे पच्चया होन्ति. तत्थ वायुनाम गन्धाकड्ढनको नासवातोयेव, सोच सम्पत्तस्सेव पच्चयो. आपोनाम जिव्हातेमनको आपो, सोपि सम्पत्तस्सेव पच्चयो. न हि रसो सुक्खजिव्हाय फरतीति. पथवीच घट्टनत्थाय पच्चयो. न हि दुब्बलपथवीसन्निस्सयो आलोकोवा रजोवाकाये पतमानोपि पसादे घट्टेतीति. इति पच्चयविसेसतो तेसं सम्पत्तासम्पत्तवसेन गहण विसेसो होतीति. तत्थ चक्खुस्स ताव असम्पत्तगहणं पाकटं. तञ्हि समीपे अक्खिवण्णंवा भमुकमूलंवा नपस्सति. दूरे पन महन्तं चन्दमण्डलादिकंवा फलिकादितिरोहितंवा वण्णं पस्सति. दिसादेसववत्थानञ्चस्स पञ्ञायतीति. सोतस्स पन कथन्ति, तत्थ हि दूरे सद्दो चिरेन सुय्यमानो दिस्सति पच्छिमदिसाभागे उप्पन्नोपि सद्दो अन्तरा महन्ते चेतियादिके अन्तरिते सति दक्खिणपस्सतोवा सुय्यति. उत्तरपस्सतोवा. असुय्यमानोवा होतीति. वुच्चते, उप्पन्नो सद्दसङ्घाटो आसन्ने ठितानं आदितो पट्ठाय याव अवसाना कमेन पाकटीभूतो होति. पटिघट्टनानिघंसोच बलवा होति. अहं सुणोमीति पवत्ता सल्लक्खणवीथियो सीघतरं निरन्तरं विय पवत्तन्ति. दूरे ठितानं पन पटिघट्टनानिघंसो मन्दतरो होति. आदितो अपाकटो. मज्झेवा अवसानेवा पिण्डवसेन पाकटीभूतो. सल्लक्खणवीथियो चिरेन परेन पवत्तन्ति. तस्मा तेसं लहुं सुतो. चिरेन सुतोति अतिमानो होतीति. अपिच, सद्दोनाम निस्सयधातुपरंपराय पवत्तित्वा दूरंपि देसं गच्छतियेव. एवं गच्छन्तोच गतगतट्ठाने-एव ठत्वा सवनूपचारे ठितानं सोतसहस्संपि घट्टेति. महन्ते पन चेतियादिके अन्तरिते सति यतो आकासो उजुं विवटो होति. ततो दक्खिणपस्सतोवा उत्तरपस्सतोवा गतगतठानतोवसोतं घट्टेति. मन्दतरो पन सद्दो-असुय्य मानोपि होति. एवं गच्छन्तोच याव सोतपसादे अल्लीयित्वा नुप्पज्जति. ताव असम्पत्तोयेव होति. यो पन अल्ली यित्वा उप्पज्जति. सो सम्पत्तोनाम होति. न सो सुय्यतीति. यदि पन सोतं सम्पत्तविसयं सिया. यथा अन्तो कुच्छिगतो गन्धो बहि नघायियति. तथा अन्तो कुच्छिगतो सद्दोपि बहि नसुयेय्य. गन्धस्स विय दिसादेसववत्थानं विस्सन सियाति.
[188] विभावनियं पन
“गन्त्वा विसयदेसं तं, फरित्वा गण्हतीति चे. अधिट्ठान विधा नेपि, तस्स सो गोचरो सिया.” तिपि विचारितं. तं न सुन्दरं.
न हि चक्खादिद्वयस्स बहिद्धा विसयदेसगमनसङ्गो अत्थीति. गोचरं गण्हातीति गोचरग्गाहिकं. पसाद मण्डभूतत्ता आपातमागतं आरम्मणनिमित्तं सम्पटिच्छतीति अत्थो.
विभावनियं पन
विञ्ञाणाधिट्ठितं हुत्वा तंतं गोचरगहण सभावत्ताति वुत्तं.
वण्णोति रूपारम्मणस्सेतं नामं. ओजाति आहार रूप माह. विनिभुज्जतीति विनिब्भोगो. Ýh±nato देसतो उप्पत्तिकारणतो विसुंविसुं ववत्थपीयतीति अत्थो. नविनिब्भो गोति अविनिब्भोगो. सो एव रूपन्ति अविनिब्भोगरूपं. आचरियानन्दत्थेरेनपनेत्थ गन्धरस-ओजा कत्थचि विनीभुत्ता दिस्सन्तीति पञ्चविधमेव अविनिब्भोगरूपं इच्छितं. तं परतो आगमिस्सतीति. [रूपविभागो].
158. कम्मन्ति एका चेतना-एव. सायेव हि पट्ठाने नानाक्खणिक कम्मपच्चयभावेन वुत्ता. यथाह-नानाक्खणिका कुसलाकुसला चेतना विपाकानं खन्धानं कटत्ताच रूपानं कम्मपच्चयेन पच्चयोति. चित्तन्ति पन ससम्पयुत्तधम्मं अधिप्पेतं. पट्ठाने चेतसिकधम्मानंपि रूपसमुट्ठापनभावेन वुत्तत्ता. यथाह-हेतू हेतुसम्पयुत्तकानं धम्मानं तं समुट्ठानानञ्च रूपानं हेतु पच्चयेन पच्चयोति-आदि. उतूति तेजोयेव. सो हि कप्पसण्ठापनवसेन सकलं ओकास लोकंपि नानासरीरसण्ठापनवसेन सक लं रूपमयं कायं सत्तलोकंपि नानारुक्खतिणादीनं अब्भपटलमेघवुट्ठिजल-अग्गि वातादीनञ्च सण्ठापनवसेन सकलं सङ्खारलोकंपि उदयति पसवति जनेति वड्ढेति. तस्मा उतूति वुच्चतीति. अरति गच्छति पवत्ततीति उतूतिपि वदन्ति. आहारोति ओजा-एव. रूपविरागभावनाभूतं अरूपकुसलं कम्मजरूपं नजनेतीति वुत्तं पञ्चवीसतिविधंपीति. अतिसङ्खतन्ति अतीतकाले यथाका लन्तरे रूपं जनेति, तथा विसेसेत्वा सुट्ठुकतं. अज्झत्ति कसन्तानेति वुत्तं, अज्झत्तसन्तानेति पन वत्तब्बं. अज्झत्त मेव अज्झत्तिकन्तिवा इकसद्दस्स अत्थो दट्ठब्बो. पटिसन्धिमुपादायाति पटिसन्धिचित्तस्स उप्पादक्खणं उपादाय. खणेखणेति एकेकस्स चित्तस्स तीसु तीसु खणेसु. आचरियानन्दत्थेरो पन सब्बेसंपि चतुसमुट्ठानिकरूपानं एकेकस्स चित्तस्स उप्पादक्खणे-एव उप्पादं भङ्गक्खणे-एव निरोधञ्च आह. अहं पनस्सा धिप्पायो-सब्बानिपि चतुसमुट्ठानिकरूपानि चित्तस्स उप्पादक्खणे-एव उप्पज्जन्ति, न भङ्गक्खणे. यथाह–
यस्सवा पन समुदयसच्चं निरुज्झति, तस्स दुक्खसच्चं उप्पज्जतीति. नोति.
तथा तानि चित्तस्स भङ्गक्खणे-एव निरुज्झन्ति. न उप्पादक्खणे. यथाह–
यस्स कुसला धम्मा अकुसला धम्मा उप्पज्जन्ति, तस्स अब्याकता धम्मा निरुज्झन्तीति. नोति.
अरूपभवं सन्धाय एतं यमकद्वयं वुत्तं. रूपानि पन चित्तस्स भङ्गक्खणेपि उप्पज्जन्ति. उप्पादक्खणेपि निरुज्झन्तीति चे. न. एवञ्हि सति–