इत्थी वुच्चति अविसदाकारसण्ठितं खन्धपञ्चकं. यस्स पन धम्मस्स आनुभावेन तं तथा सण्ठाति पवत्तति. सो इत्थि या भावोति इत्थत्तं. पुरिसो वुच्चति विसदाकारसण्ठितं खन्धपञ्चकं. सेसं वुत्तनयमेव. तत्थ इत्थिलिङ्ग इत्थिनिमित्त इत्थि कुत्त इत्थाकप्पानं हेतुभाव लक्खणं इत्थत्तं. पुरिसलिङ्ग पुरिसनिमित्त पुरिसकुत्त पुरिसाकप्पानं हेतुभाव लक्खणं पुरिसत्तं. तत्थ लिङ्गन्ति पधानङ्गभूतं महासण्ठानं. निमित्तन्ति पच्चङ्गभूतं खुद्दकसण्ठानं. कुत्तन्ति कीळालिलादि क्रियाविसेसो. आकप्पोति गमनादिको आकारविकारो. सब्बेपेते खन्धपञ्चकस्स पवत्तिविसेसा-एव. ये सद्दसत्थेसु लिङ्गन्ति वुच्चन्ति. येसञ्च वसेन अयं इत्थी-एव, न पुरिसो. अयं पुरिसो-एव, न इत्थीति सञ्जानन्ति. यस्मा पनेत्थ सण्ठानादीनं अविसदादिभावो-एव अत्थतो इत्थिपुरिसता होति. तदुभयमुत्तभावोच नपुंसकता. सोच अक्खरपद सङ्खातेसु वचनेसु च वचनत्थेसुच यथारहं सन्दिस्सतियेव. तस्मा इन्द्रियरहितेसुपि पदेसुच रुक्खादीसु पदत्थेसुच परियायेन इत्थिपुमनपुंसकतासिद्धि वेदितब्बाति.
[178] यं पन विभावनियं
“इत्थीनं अङ्गजातं इत्थिलिङ्गन्”ति वुत्तं. तं न सुन्दरं.
न हि कत्थचि पाळियं अट्ठकथासुच निमित्तसद्दोविय लिङ्गसद्दो अङ्गजाते पाकटो दिट्ठोति.
[179] यञ्च तत्थ
“इत्थिसण्ठानं इत्थाकप्पो”ति वुत्तं. तंपि न सुन्दरं.
न हि लिङ्गसद्दो विय आकप्पसद्दो सण्ठाने पाकटो दिट्ठोति. सेसंपन तत्थ वुत्तं यंकिञ्चि अट्ठकथाय असमेन्तंपि तेन परियायेन युज्जतियेव. भवन्ति पवत्तन्ति तंसहिते खन्धसन्ताने एसा इत्थी, एसो पुरिसोति एवं पवत्ता सद्द बुद्धियो एतेनाति भावो भवन्तिवा पातुभवन्ति तंसहिते खन्धसन्ताने लिङ्गादीनि एतस्मिं सतीति भावो. सो एव रूपन्ति भावरूपं. हदन्ति सत्ता तंतंअत्थंवा अनत्थंवा पूरेन्ति एतेनाति हदयं. हदन्तिवा सत्ता इतो नानाविकक्के ओसजन्ति मुञ्चन्तीति हदयं. हरन्तिवा परिहरन्ति तं सत्ता जीवितंविय दयन्ति रक्खन्तिचाति हदयं. वसन्ति निवसन्ति चित्तचेत सिकाधम्मा एत्थाति वत्थु. हदयञ्च तं वत्थुचाति हदयवत्थु. धातुद्वयनिस्सयलक्खणं वत्थुरूपं. तं पन हदयकोसब्भन्तरे अड्ढपसतमत्तं लोहितं ब्यापेत्वा तिट्ठतीति वेदितब्बं. धम्मसङ्गणियं पन देसनाभेदरक्खनत्थं अवत्वा पट्ठाने-एव तं वुत्तं. यथाह-वत्थु कुसलानं खन्धानं निस्सयपच्चयेन पच्चयो. वत्थु अकुसलानं खन्धानं निस्सयपच्चयेन पच्चयोति-आदि. एत्थच छहि वत्थूहि अञ्ञं वत्थुनाम नत्थि. तेसुच पुरिमानि पञ्च कुसलादीनं निस्सया-एव न होन्ति. तस्मा तेसं निस्सयभावेन तत्थ वुत्तं वत्थुनाम विसुं एकं वत्थुरूपमेवाति सिद्धन्ति.
[180] विभावनियं पन
यं रूपं निस्सायाति पाठस्स उद्धटत्ता रूपसामञ्ञपसङ्गो होतीति तं विसोधेतुं युत्तिनाम वुत्ता. पट्ठाने पन बहूसु अनञ्ञसाधारणेसु ठानेसु वत्थुनामेन विसेसेत्वा वुत्तत्ता सोपसङ्गो नत्थियेवाति दट्ठब्बं.
जीवन्ति सहजातधम्मा येनाति जीवितं. तेसं जीवने आधिपच्चयोगेन तेसु इन्दं इस्सरं अत्तानं करोतीति इन्द्रियं. जीवितञ्च तं इन्द्रियञ्चाति जीवितिन्द्रियं. सहजाता नुपालन लक्खणं जीवितिन्द्रियं. यथा हि बीजनिब्बत्तानि उप्पलादीनि बीजेविनट्ठेपि उदकानुपालितानि चिरंपि कालं जीवन्ति. एवमेवं निरुद्ध कम्मनिब्बत्तानि कम्मजरूपानि कम्मे असन्तेपि जीवितानुपालितानि सन्ततिवसेन वस्ससतंपि वस्ससहस्संपि कप्पंपि सोळसकप्पसहस्सानिपि जीवन्तियेव, तथा हि जीवितरहितानि इतररूपानि जीवन्तानिनाम नहोन्ति. तानि हि येन एकेन चित्तेनवा उतुनावा आहारेनवा जायन्ति. तस्मिं निरुद्धे निरुज्झन्ति, परं मुहुत्तमत्तंपि सन्तानं घटेतुं नसक्कोन्ति. तेसु हि चित्तजरूपानं सन्ततिपच्चुप्पन्नं एकवीथि एकजवनवार एकसमापत्तिवारेन परिच्छिन्नं होति. उतुजाहारजानञ्च सभागेक उतु-आहार वसेन परिच्छिन्नं होति. कम्मजरूपानं पन विसुं सन्ततिपच्चुप्पन्नंनाम नत्थि. तेसं एकभवपरिच्छिन्नं अद्धापच्चुप्पन्नमेव होतीति. यदि एवं अरूपधम्मानं कथन्ति. तेहि जीवितयोगेन जीवन्ता-एव होन्ति. एवंसन्तेपि तेसं सन्ततिपच्चुप्पन्नं दिस्सतीति. वुच्चते, अरूपधम्मेसु विपाकानि ताव कम्मजरूपसदिसानि. तानिपि हि असति वीथिचित्तुप्पादे यावजीवंपि एकसन्ततिवसेन पवत्तिस्सन्तियेव. इतरानि पन यस्स आरम्मणस्स आपातागतत्ता उप्पज्जन्ति. तस्मिं निरुद्धे तदभावेपि तदारम्मणा बहू चित्तसन्ततियो जीवितस्स-अद्धानफरणानुभावेन पवत्तन्तियेव. अपिच, यावखन्धपरिनिब्बाना अनन्तरपच्चयुपनिबन्धेन अब्बोच्छिन्नं पवत्तमानाय चित्तसन्ततियावसेनपि अयमत्थो वत्तब्बो. तेनेव हि किलेससीसं अविज्जा. पवत्तसीसं जीवितिन्द्रियन्ति वुत्तं.
[181] विभावनियं पन
आहारजादीनं आहारादियेव उप्पत्तियापि ठितियापि कारणं होति. कस्मा, तङ्खणे धरमानत्ता. कम्म जानं पन कम्मं उप्पत्तिया-एव कारणं, न ठितिया. कस्मा, तङ्खणाभावतो. जीवितेन पन अनुपालितत्ता एव तेसं खणट्ठिति सिद्धाति इमिना धिप्पायेन यं वुत्तं “यथासकं खणमत्तट्ठायीनंपि हि सहजातानं पवत्तिहेतुभावेन अनुपालकं. न हि तेसं कम्मंयेव ठितिकारणं होति. आहारजादीनं आहारादि विय कम्मस्स तङ्खणाभाव तोति”. तं न युत्तं.
धम्मानञ्हि खणट्ठितिनाम एककलापगतसहजातपच्चया यत्ता-एव होति. न नानाकलापगतजनकपच्चयायत्ता. इतरथा उप्पादक्खणे लब्भमानानं उपचयसन्ततीनं विय ठितिक्खणे लब्भमानाय जरतायपि कुतोचिसमुट्ठानता पाळियं वुत्ता सियाति. अपिच, खणट्ठितिनाम सभावसिद्धा-एव. न हि उप्पन्ना धम्मा पच्चयवेकल्लेन अत्तनो खणेसु परिपुण्णं अट्ठत्वा अन्तराव भिज्जन्तीति अत्थि. नच पच्चयाधिमत्तेन अतिरे कतरं तिट्ठन्तीति अत्थि. तस्मा खणट्ठितियं उपत्थम्भयमानापि आहारादयो अनुपालयमानञ्च जीवितं पच्छा बलवरूपसन्तति पवत्ति-अत्थाय-एव उपत्थम्भेन्ति पालेतिच. न खणट्ठितिपवत्तियाति. एत्तावता सब्बेसंपि खणट्ठितिनाम धरमानजनकायत्ता वा जीवितायत्तावा नहोतीति सिद्धं होति. यदि पन तं सन्ततिपवत्तिमेव सन्धाय वुत्तं सिया, एवंसति युज्जेय्याति. अट्ठ कथायंपि सन्तेपिच अनुपालन लक्खणादिम्हि विधाने अत्थिक्खणेयेव तं तेधम्मे पालेतीति-आदिवचने यथासन्ततिट्ठिति लब्भति. तथा विचारेत्वा गहेतब्बाति. इदं पन पाचकग्गिना सह सकलं उपादिन्नकसरीरं ब्यापेत्वा तिट्ठतीति. कबळं करीयतीति कबळीकारो. आहरीयति अज्झोहरीयतीति आहारो. कबळीकारोच सो आहारोचाति कबळीकाराहारो. कबळीकारो आहारोतिपि पाठो. इदञ्च सवत्थुक वचनं दट्ठब्बं. अथवा, कबळीकाराहारभक्खानं सत्तानं अत्तभावं भुसो हरति अद्धानं पवत्तेतीति आहारो. खज्ज भोज्जादिके कबळीकारे आहारो तन्निस्सितत्ता तप्परिया पन्नत्ताचाति कबळीकाराहारो. इमस्मिंअत्थे सति निब्बत्तित ओजा एव लब्भति. अत्थतो पन अङ्गमङ्गानुसारिनो रसस्स सारभूतो उपत्थम्भबलकारो भूतनिस्सितो परमसिनिद्धसि नेहो इध आहाररूपंनाम. तत्थ अङ्गमङ्गानुसारिनो रसस्साति अज्झोहरित्वा आमासये पतिट्ठितानि आहारवत्थूनि पाचकतेजेन विवेचितानि रसादिभावेन पञ्चधा विभागं गच्छन्ति. तत्थ पणीत सिनिद्ध लहुक सिनेह कोट्ठासो रसोनाम. ये लोके रसधातूति वुच्चति. सो पाचक तेजबलेन ततो उत्तरित्वा रसहरणिधमनिजालानुसारेन हेट्ठाच उद्धञ्च सकलसरीरे अङ्गमङ्गानि अनुसरन्तो अनुफरन्तो अङ्गमङ्गानुसारीति वुच्चति. तस्स सारभूतो उपत्थम्भं बलं करोतीति उपत्थम्भबलकारो. सो हि आमासये पतिट्ठित मत्तोव सकलसरीरे भूतेसु उपत्थम्भकबलं जनेतीति.
[182] विभावनियं पन
“अङ्गमङ्गा नसारि रसहर सङ्खाताति” पाठो. सो दुप्पाठो.
तं पन सेन्द्रियकायोपत्थम्भनलक्खणं आहाररूपं. ओजालक्खणं वा. तत्थ उदयति पसवतीति ओजा. अवसद्दोवा रक्खणे. रक्खणञ्चेत्थ उपत्थम्भनमेव. अवति जनेतिचाति ओजा. किं अवति. अत्तनो निस्सयवत्थुं. किंच जनेति. आहारसमुट्ठानरूपं. उदयानन्तरं रूपं जनेतीति ओजातिपि वदन्ति. अञ्ञापदेसरहितेन कक्खळत्तादिना अत्तनो भावेन सिद्धं रूपं सभावरूपं. उप्पादादिना अनिच्चतादिनाच सङ्खहलक्खणेन सहितं रूपं सलक्खणरूपं. उजुकतोव कम्मादीहि पच्चयेहि निप्फादितं रूपं निप्फन्नरूपं. रुप्पनलक्खणसम्पन्नं निप्परियायरूपं रूपरूपं. यथा दुक्खदुक्खं अज्झत्त-अज्झत्तन्ति. सङ्खतलक्खणयुत्त ताय अनिच्चतादिकं लक्खणत्तयं आरोपेत्वा सम्मसनारहं रूपं सम्मसनरूपं. ते ते दब्बसम्भारावा रूपकलापावा विसुंविसुं भुसो कासन्ति पकासन्ति एतेनाति आकासो. निसत्त निजीवट्ठेन धातु. आकाससङ्खाता धातूति आकासधातु. परितो समन्ततो छिन्दति कलापन्तरभूतानि कलापन्तर भूतेहि सद्धिं असंमिस्सं एकत्तं अनुपगमनं करोतीति परिच्छेदो. तेहिवा परिच्छिन्दीयति अत्तनोवा परेसंवा अकत्वामज्झे विसुं थपीयति. तेसंवा छिद्दविवरमत्तभूतो. न विसुं एको उप्पादसहितो सभावधम्मो. नापि कस्सचि रूपकलापस्स पक्खभूतोति परिच्छेदो. विकारलक्खणरूपानि हि असभावधम्मभूतानिपि तंतं रूपकलापेसु सन्दिस्समानता तंतंरूपकलापपक्खिकानि-एव होन्ति. अयं पन तेहि रूप कलापेहि सब्बसो विमुत्तभावेन बहिभूतत्ता कस्सचि रूप कलापस्स पक्खभूतो न होतीति. असभावधम्मत्ताच पन केनचि रूपेन फुसन परियायोपि तस्स सब्बसो नत्थीति कत्वा सो असंफुट्ठं चतूहि महाभूतेहीति पाळियं वुत्तो. अट्ठकथायं पन घनपिण्डवत्थूसु पटिघफोट्ठब्बसभावानं नाना कलापगतभूतानं अञ्ञमञ्ञसंफुट्ठता अत्थीति कत्वा असंफुट्ठं चतूहि महाभूतेहीति एतेहि असंफुट्ठं अजटाकासं कंथितन्ति वुत्तं. ݲकायं पन अयं निद्देसो अजटाकासनिद्देसो नहोति, परिच्छेदरूपनिद्देसोयेव. सोच घनपिण्ड वत्थूसु-एव वेदितब्बो. तेसुच भूतानं असंफुट्ठतानाम नत्थि. तस्मा भूतानं अञ्ञमञ्ञ-अब्यापिता एकत्तं अनुपगतता-एव. तत्थ असंफुट्ठतानाम युत्ता सियाति अधिप्पायेन अब्यापिकता हि असंफुट्ठताति वुत्तं. अत्थतो पन नानाकलापगतानं भूतानं परियन्तता सङ्खातो अन्तराळधम्मो. रूपपरिच्छेदलक्खणं परिच्छेदरूपं. या पन चलमानेन कायङ्गेन अत्तानञ्च अत्तसमङ्गिनो पुग्गलस्स अधिप्पायञ्च पच्चक्खे ठिते जने विञ्ञापेति पाकटं कत्वा दस्सेति. सयञ्च तेन कायङ्गेन तेहि जनेहि विञ्ञायति. सा कायविञ्ञत्तिनाम. या उच्चारीयमानेन वाचङ्गेन सद्देन अत्तानञ्च अत्तसमङ्गिनो पुग्गलस्स अधिप्पायञ्च सोतपथे ठिते जने विञ्ञापेति. सयञ्च तेनवाचङ्गेन तेहि जनेहि विञ्ञायति. सा वचीविञ्ञत्तिनाम. अथवा, विञ्ञापेन्ति जना विञ्ञायन्तिवा जनेहि अञ्ञमञ्ञस्स चित्तानि एतायाति विञ्ञत्ति. ससम्भारे अङ्गपच्चङ्गभूते काये पवत्ता विञ्ञत्ति कायविञ्ञत्ति. चोपन कायसङ्खातो कायो एववा विञ्ञत्ति कायविञ्ञत्ति. चित्तजसद्दसङ्खाताय वाचाय पवत्ता विञ्ञत्ति वचीविञ्ञत्ति. चोपनवाचा सङ्खाता वाचा एववा विञ्ञत्ति वचीविञ्ञत्ति. तत्थ चित्तवसेन यंकिञ्चि कायङ्गविकारं करोन्तस्स तंतंअङ्गं सन्तम्भन्ता सन्धारेन्ता चालेन्ता अङ्गमङ्गानुसारिसङ्खाता चित्तजवातकलापा तंतंअङ्गं पूरेत्वा उप्पज्जन्ति. उप्पज्जन्ताच यथावा तथावा अनुप्पज्जित्वा यस्स तेहि चित्तजवातकलापेति सहजातस्स चोपनकायस्स आनुभावेन सब्बे ते कलापा यथाधिप्पेतदिसाभिमुखा-एव उप्पज्जन्ति. अयं चोपनकायसङ्खातो आकारविकारो कायविञ्ञत्ति नाम. नियामकसदिसी हि अयं कायविञ्ञत्ति. तेच नावासदि साति. यथा हि नियामको नावाय मूलभागे ठत्वा एकं महाफियं दळ्हं गहेत्वा नदिसोते चारेत्वा सकलं महानावं इच्छितदिसाभिमुखं नियोजेति. न यंवा तंवा दिसं गन्तुं देति. एवं सम्पदमिदं दट्ठब्बं. एकचित्तक्खणिका हि विञ्ञत्ति तेसं मूलभागे-एव लब्भमाना ते यथाधिप्पेतदिसाभिमुखे एवं कत्वा नियोजेतीति सा नियामकसदिसी होतीति. एत्थच यदेतं अट्ठकथायं. एकजवनवीथियं सत्तसु जवनेसु पथम जवनसमुट्ठिता वायोधातु अत्तना सहजातरूपकायं संथम्भेतुं सन्धारेतुं सक्कोति. अपरापरं पन चालेतुं नसक्कोति. दुतीयादीसुपि एसेव नयो. सत्तमचित्तेन पन समुट्ठिता वायोधातु हेट्ठा छहिचित्तेहि समुट्ठितं वायोधातुं उपत्थम्भनपच्चयं लभित्वा-अत्तनासहजातं रूपकायं संथम्भेतुं सन्धारेतुं चालेतुं अभिक्कमापेतुं सक्कोतीति वुत्तं. तं अभिक्कमामीति कायं पग्गण्हन्तानं अनेकसहस्सेसु जवन वारेसु पवत्तमानेसु यस्मिंवारे चलनसङ्खातं देसन्तरपापनं जायति, तं सन्धाय वुत्तं. न हि कतिपयजवनवारेहि चलनं जायति. यदि जायेय्य, इद्धिमन्तानं इद्धियागमनं विय सब्बेसंपि सीघतरं गमनं पञ्ञायेय्य. कस्मा, एकच्छरक्खणेपि अनेककोटिसतसहस्सचिक्कपवत्तिया सम्भवतो. अयञ्च अत्थो उपरि अक्खरुप्पत्तिविचारणायं पाकटो भविस्सतीति. तस्मा ततो पुरिमवारेसु संथम्भनसन्धारणानि-एव सम्पज्जन्तीति वेदितब्बं. या चेत्थ सत्तयुगसकटोपमा वुत्ता, सापि नानाजवनवीथीसु समुट्ठितानं वायोधातूनं अपरापरं उपत्थम्भनेच युज्जतियेव. तथा हि चलनचित्तजरूपसन्ततियं पवत्तानि उतुजरूपसङ्घाटानिपि विञ्ञत्तिसहितानि विय तदाकारवन्तानि सवेगानि सविप्फारानि-एव पवत्तन्ति. तस्मा पुब्बापरपवत्तानं नाना जवनवीथीनं अन्तरन्तरा भवङ्गसमयेसुपि अभिक्कमनादिकं चलनं सम्पज्जतियेव. एकाबद्धपवत्तानिच चतुसमुट्ठानिकरूपानिनाम एकस्स विसये इतरानि एकसमुट्ठानानि विय सब्बसो तदनु परिवत्तीनि होन्तीति चित्तजे चलन्ते इतरानिपि चलन्ति येवाति दट्ठब्बं. चलनञ्चेत्थ पच्छिमपच्छिमानं रूपकलापसङ्घाटानं पुरिम पुरिमानं उप्पन्नदेसतो देसन्तरे यथापवत्तसन्निवेसाकारेन अपरापरं उप्पज्जमानं वेदितब्बं. न हि रूपारूपधम्मानं उप्पन्न देसे अनिरुज्झित्वा केसग्गमत्तंपि देसन्तर सङ्कमनंनाम अत्थि. इतरथा खणिकधम्मता अब्यापारधम्मता अवसवत्तिताच तेसं नसियाति. यंकिञ्चि वचीभेदं करोन्तस्स कण्ठट्ठानादि गत-उपादिन्नक पथवीधातूसु चलमानकण्ठपदेसादिगतचित्तज पथवीधातूनं सङ्घट्टनसङ्खातेन ठानकरणसन्निपातेन सहेवयो वचीघोससङ्खातो चित्तजसद्दो जायति. सो येन अत्तना सह जातेन आकारविकारेन यथाधिप्पायं तंतं वण्णविसेसत्तं उपगच्छति. येनच सुणन्तानं तंतंअत्थजोतको अक्खरसन्निपातभूतो पदब्यञ्जनविसेसो उपलब्भति. सो चोपनवाचासङ्खातो आकारविकारो वचीविञ्ञत्तिनाम. अट्ठकथायं पन तस्सा पन चित्तसमुट्ठानाय पथवीधातुया उपादिन्नघट्टनस्स पच्चयभूतो एको आकारविकारो वची विञ्ञत्तिनामाति वुत्तं. तत्थ उपादिन्नघट्टनस्स पच्चयभूतोति कम्मजभूताय चतुजभूताय-एववा उपादिन्नपथवीधातुया सहघट्टनं पटिच्च सद्दविसेसपवत्तिया पच्चयभूतोति अत्थो. घट्टनस्स पच्चयो पन चलमानकण्ठपदेसादिविकारभूतो कायङ्गविसेसो-एव सिया. विकारद्वयञ्च असंमिस्सं कत्वा वेदितब्बन्ति. एत्थच उपादिन्नकपथवीहि सह घट्टनं चित्तजपथवीनं किच्चं. यं पन तासं यथावा तथावा अघट्टेत्वा यथा इच्छितक्खरं सम्पज्जति. तथा घट्टनपकारविधानं. इदं कायविञ्ञत्तिया किच्चं. घट्टनेन सहेव उप्पन्नसद्दानं तंतंवण्णत्त पत्तिया विदहनमेव वचीविञ्ञत्तिया किच्चं. कुम्भथुनतलं वियच उपादिन्नकपथवी. पहरणहत्थो विय चित्तजपथवी. हत्थपरि वत्तन विकारो विय कायविञ्ञत्ति. सद्दविकारो विय वचीविञ्ञत्ति. कुम्भथुनस्स नानासद्दपभेदोविय नानावण्णभेदोति. एत्थच यदेतं अट्ठकथायं इदं वक्खामि एतं वक्खामीति उप्पज्जमानं चित्तं अट्ठरूपानि समुट्ठापेति. तेसं अब्भन्तरे चित्त समुट्ठाना पथवीधातु उपादिन्नकं घट्टयमानाव उप्पज्जति. तेन धातुघट्टनेन सहेव सद्दो उप्पज्जतीतिच पुरिमचित्तसमुट्ठा नाय उपत्थम्भनकिच्चंपि नत्थीतिच वुत्तं. तंपि अनेकसतेसु जवनवारेसु पवत्तमानेसु यस्मिंवारे परिब्यत्तं अक्खरं पवत्तति, तं सन्धाय वुत्तन्ति गहेतब्बं. तेनेव हि मूल टीकायं उपत्थम्भनकिच्चं नत्थि लद्धासेवनेन चित्तेनेव घट्टनस्स बलवभावतोति वुत्तं. एत्थच लद्धासेवनेनाति एतेन पुब्बभागे नानाजवनवीथीहि लद्धासेवनभावं दस्सेति. पथम जवनचित्तस्सपि लद्धासेवनताय अधिप्पेतत्ता. नच एकजवन वारमत्तेन परिब्यत्तं एकक्खरं सम्पज्जतीति सक्का विञ्ञातुं. कस्मा, तस्स एकद्वि-अच्छरक्खणमत्तेन कालेन वत्तब्बत्ता एकच्छरक्खणेच अनेकसतसहस्सानं जवनवीथीनं पवत्तिसम्भवतो. वुत्तञ्च–