रूप सङ्गह परमत्थदीपनी

156. एवं चित्तचेतसिके द्वीहि पभेदप्पवत्तीहि दस्सेत्वा इदानि यथानुप्पत्तं रूपं दस्सेन्तो आदिगाथ माह. तत्थ एतं परिमाणं अस्साति एत्तावं. तेन एत्तवता. निपातपदंवा एतं. हि सद्दो पदपूरणे. पभेदोच पवत्तिच पभेदप्पवत्तियो. ताहि सह ये वत्तन्ति ते सप्पभेदप्पवत्तिका. एत्तावता सप्पभेदप्पवत्तिका चित्तचेतसिका धम्मा मया विभत्ता. इदानि रूपं पवुच्चतीति योजना. सङ्खेपतो उद्दिसनं कथनं समुद्देसो. समुद्दिट्ठस्स रूपस्स पुन विभजनं विभागो. समुट्ठाति रूपं एतेनाति समुट्ठानं. कम्मादि. कला वुच्चन्ति अवयवा. ता अप्पेन्ति पविसन्ति एत्थाति कलापो. पिण्डीति अत्थो. पवत्तिक्कमतोति उप्पत्तिक्कमतो. सलक्खणतो ससम्भारतोच महन्तानि हुत्वा भवन्ति पातुभवन्तीति महाभूतानि. तानि हि अत्तनो सभावतोपि महन्तानि-एव हुत्वा पातुभवन्ति उपादारूपानि उपादायाति.
[175] विभावनियं पन महाटीकायञ्च
“ससम्भारधातुवसेनाति” वुत्तं. तं अनुपपन्नं.
न हि ससम्भारवत्थुवसेनेव तेसं अयं वोहारो पवत्तोति सक्का वत्तुं. नच सलक्खणतो महत्तेन विना तेसं ससम्भारतो महत्तंनाम सम्भवतीति. तस्मा यं तेसं इन्द्रियानिन्द्रियबद्धसन्तानेसु पथविपब्बतादिवसेन समुद्दे मच्छकच्छपादिवसेन ससम्भारतो महत्तं. तंपि सलक्खणमहत्तमूलकमेवाति दट्ठब्बं. महाभूतातिवा लोके विसंवाद कट्ठेन मायाकारावा आविसनगहणेसु अचिन्तेय्यट्ठानट्ठेन यक्खादयोवा वञ्चकट्ठेन यक्खिनियोवा वुच्चन्ति. तेनेवट्ठेन तेहि सदिसत्ता इमानिपि महाभूतावियाति महाभूतानि. उभयत्थपिच महन्तानि अभूतानि अब्भुतानिवा एतेसूति निब्बचनं युज्जतियेव.
[176] विभावनियं पन
यक्खिनिं विसुं उपमामत्तं कत्वा “मनापवण्णसण्ठाना दीहिवा सत्तानं वञ्चिका यक्खिनी-आदयो विय मनाप इत्थिपुरिसरूपदस्सनादिना सत्तानं वञ्चकत्ता महन्तानि अभूतानि एतेसूति महाभूताति” वुत्तं. तं अट्ठकथा य न समेति.
अट्ठकथायञ्हि महाभूतसामञ्ञतोति पदस्स वित्थारे एव मायाकारो यक्खो यक्खिनीति तयो महाभूता वुत्ताति. चतुन्नञ्चमहाभूतानन्ति उपयोगत्थे सामिवचनं. उपादायाति दळ्हं निस्साय. पवत्तन्ति पाठसेसो. उपादाय रूपन्तिवा समासपदं दट्ठब्बं.
[177] विभावनियं पन
“उपादाय पवत्तं रूपं उपादारूपन्ति” वुत्तं. तं इध न युज्जति.
न हि इमस्मिं पाठे कत्थचि यकारविरहो दिट्ठो. तथा हि मूलटीकायं उपादायति निस्सयतीति उपादायं. तमेव रूपन्तिपि वुत्तं. पथयतीति पथवी. सहजातरूपानं पतिट्ठान भावेन पक्खायति उपट्ठातीति अत्थो. पुथु महन्ती हुत्वा जायतीतिपि पथवी. पकारेन थवीयति सब्बेसं रूपसम्भारानं अधिट्ठानत्ता. अयं तेसं अधिट्ठाना पतिट्ठाना वत्थुभूता भूमि भूताति-आदिना नानाप्पकारेन गुणपदेन अभित्थवीयतीति पथवी. सा-एव निसत्तनिजीवट्ठेन धातूति पथवीधातु. आपेति सहजातरूपानि ब्यापेत्वा तिट्ठति, अप्पायति वा तानि सुट्ठु ब्रूहेति वड्ढेतीति आपो. तानिवा अविप्पकिण्णानि कत्वा भुसो पाति रक्खति, पिवतिवा विवन्तो विय तानि सङ्गण्हति सम्पिण्डेतीति आपो. सोयेव धातूति आपोधातु. ते जति तिक्खभावेन समुज्जलन्तो विय सहजातधम्मानं मज्झे पकासति, तेजेतिवा निसेति सहजातधम्मे तिक्खथाम बले करोति, परिपाचेतिवा उस्मापेतीति तेजो, सो एव धातूति तेजोधातु. वायति समीरेति देसन्तरुप्पत्ति हेतुभावेन भूतसङ्घाटं देसन्तरं गमेतीति वायो. वायति वा सहजातधम्मे अपतमाने कत्वा वहतीति वायो. सो-एव धातूति वायोधातु. तत्थ कक्खळलक्खणा पथवी. आबन्धनलक्खणो आपो. उण्हत्तलक्खणो तेजो. वित्थम्भनलक्खणो वायो. एत्थ सिया, कस्मा पथवी कक्खळलक्खणाति वुत्ता. ननु सा मुदुभूतापि होतीति. सच्चं, मुदुभूतापि पन सा सेसभूतत्तयं उपादाय कक्खळा त्वेव सङ्ख्यं गच्छति. अञ्ञमञ्ञं उपादायेव पन अयंमुदु अयं कक्खळाति भवति. तेनेव मुदुकक्खळानं दीघरस्सानं विय अनवट्ठानता होति. मुदुभूतापि हि ततो मुदुतरं पत्वा कक्खळानाम जाता. कक्खळापि कक्खळतरं पत्वा मुदुभूतानाम जाताति. आबन्धनलक्खणो आपोति वुत्तो. सोच पकति-उदके अधिमत्तोति पकति-उदकं बद्धं घनीभूतमेव सियाति चे. न. आबन्धितब्बाय पथविया तत्थ परिदुब्बलत्ताति, यत्थ पन पथवी बलवती होति तत्थेव सो बद्धतरं आबन्धतीति. उण्हत्त लक्खणो तेजोति वुत्तो. एवञ्चसति सीतभावो तेजोयेव न सियाति चे. न. उसति दहति परिपाचेति परिण तभावं गमेतीति उण्होनाम. सीतभावोच दहति परिपाचेति तब्भावं गमेतियेवाति. वुत्तञ्च मूलटीकायं तेजो-एव हि सीतं. हिमपातसमयादीसु सीतस्स परिपाचकतादस्सन तोति. वित्थम्भन लक्खणो वायोति वुत्तो. सो पन घन थद्धेसु सिलाथम्भादीसु नलब्भतीति चे. न. तत्थ हि पथवी अत्तना सहजातवायुवित्थम्भनं लभित्वा थामप्पत्ता थिरतरप्पत्ताच हुत्वा वहतीति. चक्खतीति चक्खु. समविसमं आचिक्खति समविसमजाननस्स तम्मूलकत्ता. रूपंवा अस्सादेति आपातं आगतागतस्स रूपस्स अनिराकरणतो. तंवा विभावेतीति अत्थो. सुणातीति सोतं. सुणन्ति सुय्यन्तिवा एते नाति सोतं. घायतीति घानं. घायन्ति घायियन्तिवा एतेनाति घानं. जीवितनिमित्तं रसो जीवितन्ति वुच्चति. तस्मिं निन्नताय तं अव्हायतीति जिव्हा. अथवा. जीवितं वहति एतायवा तं वहन्ति पवत्तेन्ति जीवितवुत्तिसम्पादनत्ताति जिव्हा. जीतिवा जयो पराजयोवा वुच्चति. तदुभयं वहति वहन्तिवा एतायाति जिव्हा. ससम्भारजिव्हा. यथाह–
पुरिसस्स हि जातस्स, कुदारी जायते मुखे;
याय छिन्दति अत्तानं, नरो दुब्भासितं भणन्ति.
इध पन तं सहचरितत्ता जिव्हाति पसादरूपमो वुच्चति. कुच्छितानं केसादीनं पापधम्मानञ्च आयो उप्पत्तिट्ठानन्ति कायो. ससम्भारकायो. इध पन तं सहचरितो पसाद कायो-एव अधिप्पेतो. पसीदन्तीति पसादा. पसीदन्ति वा एत्थ चन्दमण्डलादीनि आरम्मणनिमित्तानि तत्थ संसीदमानानि विय सरूपतो सन्दिस्सन्तीति पसादा, सुपरिसुद्ध-आदासमण्डसदिसा कम्मजमण्डा. इमे पन पञ्च दट्ठुकामतादि निदान कम्मसमुट्ठान भूतपसाद लक्खणा रूपादि अभिघातारह भूतपसादलक्खणा वा चक्खुपसादादयो दट्ठब्बा. तत्थ चक्खु ताव सेतमण्डल परिक्खित्तस्स कण्हमण्डलस्स मज्झे ऊकासिरपमाणे अतिमुखे ठितानं सरीरसण्ठानुप्पत्ति पदेसभूते दिट्ठमण्डले तेलमिव सत्तपिचुपटलानि सत्त-अक्खिपटलानि ब्यापेत्वा तिट्ठति. सोतं सोतबिलब्भन्तरे अङ्गुलिवेठनाकारं उपचिततनुतम्बलोमं पदेसं ब्यापेत्वा तिट्ठति. घानं नासिकब्भन्तरे अजपदसण्ठानं पदेसं ब्यापेत्वा तिट्ठति. जिव्हा ससम्भार जिव्हामज्झे उप्पल दलग्ग सण्ठानं पदेसं ब्यापेत्वा तिट्ठति. कायो पन महन्ति या कप्पास पटलवट्टियं आसित्ततेलंविय थपेत्वा पाचक तेजस्स पतिट्ठानट्ठानं केसग्ग लोमग्ग नखग्ग सुक्खचम्मानिच अवसेसं सकलसरीरं ब्यापेत्वा तिट्ठतीति. ते पन पञ्च यथारहं पञ्चद्वारिकचित्तानं वत्थुद्वारभावं साधेन्ति. तेसुच एकेकस्स चतस्सो चतस्सो धातुयो सन्धारण-आबन्धन परिपाचन समुदीरण किच्चेहि उपकारं करोन्ति. यथाखत्ति यकुमारस्स चतस्सो धातियो धारण नहापन मण्डन बीजन किच्चेहीति. उतुचित्ताहाराच नं उपत्थम्भेन्ति. यथा तं खत्तियकुमारं पितु जेट्ठभातु जेट्ठभगिनियोविय. आयुच नं सुट्ठु अनुपालेति. यथा तं खत्तियकुमारं दिसापामोक्खो राजसम्मतो महाभिसक्कोविय. वण्णादयोच नं परिवारेन्ति. यथा तं खत्तियकुमारं सहजाता अमच्चपुत्ता वियाति. यस्मा पन सत्तानं चित्तं नाम विचित्तं होति. चित्तविचित्तताय सञ्ञाविचित्ता. सञ्ञाविचित्तताय तण्हाविचित्ता. तण्हाविचित्त ताय कम्मानि विचित्तानि. कम्मविचित्तताय कम्मसमुट्ठानानि भूतानि विचित्तानि. भूतविचित्तताय इमे पसादा विचित्ता. अञ्ञमञ्ञं असदिसा होन्ति. तेहि पसादमण्डभूतापि समाना केचि रूपस्सेव अभिघातारहा होन्ति, न सद्दादीनं. केचि सद्दादीनं एव, न रूपस्साति. तस्मा तेसं अञ्ञमञ्ञञ्च अञ्ञरूपेहिच लक्खणतो असंमिस्सता वेदितब्बाति.
रूपयतीति रूपं. वण्णविसेसं आपज्जित्वा हदयङ्गतभावं पकासेति. पकतियापि वा यंकिञ्चिदब्बं समविसमंवा पकासे तीति अत्थो. सप्पति सोतविञ्ञेय्यभावं गच्छतीति सद्दो. सद्दयतीति सद्दो. तं तं अत्थंवा अत्तनो वत्थुंवा आचिक्खतीति अत्थो. सदतिवा तं तं दिसंवा देसंवा खणेन विस्सरति विप्फरतीति सद्दो. गन्धयतीति गन्धो. अत्तनो वत्थुंसूचेतीति अत्थो. गच्छतीति गो. वातो. तेन धारीयतीति गन्धो. रसीयति अस्सादीयतीति रसो. रसन्तिवा तं अस्सादेन्तीति रसो. फुसीयतीति फोट्ठब्बं. फुसनञ्चेत्थ पसादेन सह घट्टनं कलापन्तरभूतेहि सद्धिं पटिहननञ्च वेदितब्बं. तदुभयंपि आपो धातुया नत्थीति वुत्तं आपोधातुविवज्जितन्ति. कस्मा पन तं तस्सा नत्थि. ननु सीततावा द्रवतावा फुसित्वा गय्हतीति. वुच्चते, सीतता हि तेजोयेव, न आपो. यदि हि सा आपोयेव सिया. पक्कुमिते सन्तत्ते लोहरसेपिस्स सीतता लब्भमाना सिया. सो हि रसो आपाधिको होतीति. एवं पन नलब्भति. तस्मा सा तेजोयेव, न आपोति. अपिच, सीतुण्हानं एकस्मिं कलापे सह अप्पवत्तनतो ओरपारानं विय तेसं अनवट्ठानतोच विञ्ञायति. न हि सीतकलापे उण्हं, उण्हकलापेवा सीतं सह पवत्तति. यस्मिंच वत्थुम्हि पुब्बे सीतसञ्ञा सण्ठाति. पच्छा ततो सीततरे आगते तस्मिंयेव पुन उण्हसञ्ञा सण्ठाति. पुब्बे उण्हसञ्ञायंपि एसेव नयो. तथा उण्हे मन्दे सीतसञ्ञा सण्ठाति. सीते मन्दे उण्हसञ्ञाति.
अथ पन द्रवभावभूतो आपो फुसित्वा गय्हति. अयो पिण्डादीसु आबन्धनभूतोपि फुसित्वाव गय्हेय्य. एवञ्च सति यथा तेसु इतरानि तीणि भूतानि विना इतरीतरेन विसुं विसुं कायिक सुखदुक्खानं आरम्मणभूतानि होन्ति. तथा सोपि विना इतरेहि विसुं कायिकसुखदुक्खानं आरम्मणभूतो-एव सिया. न पन होति. यञ्हि तानि अयोपिण्डादीनि फुसन्तानं कायिकं सुखंवा दुक्खंवा उप्पज्जति, तं सण्हथद्धता वसेनवा उप्पज्जति. सीतुण्हतावसेनवा अब्भन्तरथम्भनस्स मन्दगाळ्हतावसेनवा. नो अञ्ञथाति. तस्मा पुरिमभागे तीणि भूतानि फुसित्वावा वण्णं दिस्वावा पच्छा भागे सुद्धेन मनो विञ्ञाणसन्तानेन दीघरस्सादिसण्ठानंवा रत्तियं अलातचक्कं वा तंतंछिद्दविवरंवा जानन्ता विय पथमं द्रवतासहितानि विलीनानि मुदूनि तीणि भूतानि पथविं एव वा फुसित्वा पच्छा सुद्धेन मनो विञ्ञाणसन्तानेन विसुं द्रवभावं अद्दतिन्तभावं जानन्ति. एवं सन्तेपि तं फुसित्वा जानन्ता इच्चेव मञ्ञन्ति अविसेसविदुनोति. गुन्नं अभिण्हं चरणट्ठानं गोचरो. गोचरसदिसत्ता इध गोचरो. गोतिवा इध चक्खादीनि इन्द्रियानि वुच्चन्ति. तानि विञ्ञाणाधिट्ठितानि हुत्वा एतेसु चरन्ति. एतानिवातेसु चरन्ति पवत्तन्ति घट्टेन्तीति गोचरा. तेयेव इध एकत्तं उपनेत्वा गोचररूपन्ति वुत्तं. इमानिपन पञ्च यथाक्कमं चक्खादीसु पटिहनन लक्खणानि रूपादीनीति वेदितब्बानि.