पञ्चुपादानक्खन्धा
552. संखित्तेन पञ्चुपादानक्खन्धा दुक्खाति एत्थ पन–
जातिप्पभुतिकं दुक्खं, यं वुत्तमिध तादिना;
अवुत्तं यञ्च तं सब्बं, विना एते न विज्जति.
यस्मा तस्मा उपादान-क्खन्धा सङ्खेपतो इमे;
दुक्खाति वुत्ता दुक्खन्त-देसकेन महेसिना.
तथा हि इन्धनमिव पावको, लक्खमिव पहरणानि, गोरूपं विय डंसमकसादयो, खेत्तमिव लायका, गामं विय गामघातका उपादानक्खन्धपञ्चकमेव जाति-आदयो नानप्पकारेहि विबाधेन्ता तिणलतादीनि विय भूमियं, पुप्फफलपल्लवानि विय रुक्खेसु उपादानक्खन्धेसुयेव निब्बत्तन्ति. उपादानक्खन्धानञ्च आदिदुक्खं जाति, मज्झेदुक्खं जरा, परियोसानदुक्खं मरणं, मारणन्तिकदुक्खाभिघातेन परिडय्हनदुक्खं सोको, तदसहनतो लालप्पनदुक्खं परिदेवो, ततो धातुक्खोभसङ्खात-अनिट्ठफोट्ठब्बसमायोगतो कायस्स आबाधनदुक्खं दुक्खं, तेन बाधियमानानं पुथुज्जनानं तत्थ पटिघुप्पत्तितो चेतोबाधनदुक्खं दोमनस्सं, सोकादिवुद्धिया जनितविसादानं अनुत्थुननदुक्खं उपायासो, मनोरथविघातप्पत्तानं इच्छाविघातदुक्खं इच्छितालाभोति एवं नानप्पकारतो उपपरिक्खियमाना उपादानक्खन्धाव दुक्खाति. यदेतं एकमेकं दस्सेत्वा वुच्चमानं अनेकेहिपि कप्पेहि न सक्का असेसतो वत्तुं, तस्मा तं सब्बम्पि दुक्खं एकजलबिन्दुम्हि सकलसमुद्दजलरसं विय येसु केसुचि पञ्चसु उपादानक्खन्धेसु संखिपित्वा दस्सेतुं “संखित्तेन पञ्चुपादानक्खन्धा दुक्खा”ति भगवा अवोचाति. अयं उपादानक्खन्धेसु विनिच्छयो.
अयं ताव दुक्खनिद्देसे नयो.