इच्छितालाभो
551. यम्पिच्छं न लभतीति एत्थ “अहो वत मयं न जातिधम्मा अस्सामा”ति-आदीसु (दी. नि. 2.398; विभ. 201) अलब्भनेय्यवत्थूसु इच्छाव यम्पिच्छं न लभति, तम्पि दुक्खन्ति वुत्ता. सा अलब्भनेय्यवत्थु-इच्छनलक्खणा, तप्परियेसनरसा, तेसं अप्पत्तिपच्चुपट्ठाना. दुक्खा पन दुक्खवत्थुतो. तेनेतं वुच्चति–
“तं तं पत्थयमानानं, तस्स तस्स अलाभतो;
यं विघातमयं दुक्खं, सत्तानं इध जायति.
“अलब्भनेय्यवत्थूनं, पत्थना तस्स कारणं;
यस्मा तस्मा जिनो दुक्खं, इच्छितालाभमब्रवी”ति.
अयं इच्छितालाभे विनिच्छयो.