यत्थ मानानुसयो अनुसेति, तत्थ दिट्ठानुसयो विचिकिच्छानुसयो अनुसेतीति? आमन्ता. यत्थ वा पन
पे
अनुसेतीति? दुक्खाय वेदनाय दिट्ठानुसयोव, नेतरो तदञ्ञेसु सब्बत्थ अनुसेति. यत्थ मानानुसयो अनुसेति, तत्थ भवरागानुसयो अनुसेतीति? कामधातुया द्वीसु वेदनासु मानानुसयो, नेतरो, रूपारूपधातुया पन तदुभयं अनुसेति. यत्थ वा पन
पे
आमन्ता. यत्थ मानानुसयो अनुसेति, तत्थ अविज्जानुसयो
पे
आमन्ता. यत्थ वा पन
पे
अनुसेतीति? दुक्खवेदनं ठपेत्वा तदञ्ञासु सब्बत्थ तदुभयं अनुसेति. यत्थ दिट्ठानुसयो, तत्थ विचिकिच्छानुसयो
पे
आमन्ता. यत्थ दिट्ठानुसयो, तत्थ भवरागानुसयो अनुसेतीति? कामधातुया तीसु वेदनासु दिट्ठानुसयोव, रूपारूपभवेसु तदुभयं अनुसेति. यत्थ वा पन
पे
आमन्ता. यत्थ दिट्ठानुसयो अनुसेति, तत्थ अविज्जानुसयो
पे
आमन्ता. यत्थ वा पन
पे
आमन्ता. एस नयो विचिकिच्छामूलकेसुपि. यत्थ भवरागानुसयो, तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता. यत्थ वा पन
पे
अनुसेति, तत्थ कामधातुया तीसु वेदनासु अविज्जानुसयोव, रूपारूपभवेसु पन तदुभयं अनुसेतीति अयमेत्थ एकमूलनयो. यस्स
पे
नानुसेति. यस्स
पे
नानुसेति मानानुसयो, अरहतो पन तदुभयम्पि नानुसेति. यस्स वा पन
पे
आमन्ता. यस्स कामरागानुसयो नानुसेति, तस्स दिट्ठानुसयो विचिकिच्छानुसयो नानुसेतीति? आमन्ता. यस्स वा पन
पे
नानुसेतीति? द्विन्नं पुग्गलानं विचिकिच्छानुसयोव नानुसेति, नेतरो, अनागामि-अरहन्तानं तदुभयम्पि नानुसेतीति-आदिना नयेन पुग्गलवारे, यत्थ कामरागानुसयो नानुसेति, तत्थ पटिघानुसयो नानुसेतीति? दुक्खाय वेदनाय कामरागानुसयोव नानुसेति, नेतरो, रूपारूपधातुपरियापन्नेसु तदुभयं नानुसेति. यत्थ वा पन
पे
नानुसेतीति कामधातुया द्वीसु वेदनासु पटिघानुसयोव, रूपारूपपरियापन्नेसु पन तदुभयं नानुसेति. यत्थ कामरागानुसयो नानुसेति, तत्थ मानानुसयो नानुसेतीति? रूपारूपधातूसु कामरागानुसयोव, दुक्खाय पन वेदनाय, अपरियापन्नेसु च तदुभयं नानुसेति. यत्थ वा पन
पे
आमन्ता. यत्थ कामरागानुसयो नानुसेति, तत्थ दिट्ठानुसयो, विचिकिच्छानुसयो नानुसेतीति? दुक्खाय वेदनाय रूपारूपधातूसु कामरागानुसयोव, अपरियापन्ने पन तदुभयं नानुसेतीति-आदिना नयेन ओकासवारे च, यस्स यत्थ कामरागानुसयो नानुसेति, तस्स तत्थ पटिघानुसयो नानुसेतीति? तिण्णं पुग्गलानं दुक्खाय वेदनाय कामरागानुसयोव, रूपारूपपरियापन्नेसु तदुभयं नानुसेति, द्विन्नं पुग्गलानं सब्बत्थ तदुभयं नानुसेति. यस्स वा पन यत्थ
पे
नानुसेतीति? तिण्णं पुग्गलानं कामधातुया द्वीसु वेदनासु पटिघानुसयोव, रूपारूपपरियापन्नेसु तदुभयं नानुसेति, द्विन्नं पुग्गलानं सब्बत्थ तदुभयं नानुसेति. यस्स यत्थ कामरागानुसयो नानुसेति, तस्स तत्थ मानानुसयो नानुसेतीति? तिण्णं पुग्गलानं रूपारूपधातुया कामरागानुसयोव, नेतरो, दुक्खाय वेदनाय, अपरियापन्ने च तदुभयं नानुसेति, अनागामिस्स कामधातुया द्वीसु वेदनासु रूपारूपधातुया कामरागानुसयोव, अरहतो पन सब्बत्थ तदुभयं नानुसेतीति-आदिना पुग्गलोकासवारे च वुत्तानुसारेन नयो ञातब्बोति अयं पाळिनयो. तत्थ यस्स कामरागानुसयो अनुसेति, तस्स पटिघानुसयो अनुसेतीति एत्थ यदेतं आमन्ताति पटिवचनं दिन्नं, तं दुद्दिन्नं विय खायति. कस्मा? कामरागपटिघानं एकक्खणे अनुप्पत्तितो. यथा हि यस्स मनायतनं उप्पज्जति, तस्स धम्मायतनं उप्पज्जतीति-आदीसु मनायतनधम्मायतनादीनि एकक्खणे उप्पज्जन्ति, न तथा कामरागपटिघा, विसुञ्ञेव उप्पज्जनतो, तस्मा एत्थ नोति पटिसेधो कत्तब्बो सिया, तं पन अकत्वा आमन्ताति पटिवचनस्स दिन्नत्ता हेट्ठा यमकेसु विय एत्थ खणपच्चुप्पन्नवसेन वत्तमानवोहारं अग्गहेत्वा अञ्ञथा गहेतब्बो. कथं गहेतब्बो? अप्पहीनवसेन. अप्पहीनतं हि सन्धाय अयं अनुसेतीति वत्तमानवोहारो वुत्तो, न खणपच्चुप्पन्नतं, तस्मा इमिस्सा पुच्छाय यस्स कामरागानुसयो अप्पहीनो, न अनुप्पत्तिधम्मतं आपादितो, तस्स पटिघानुसयो अप्पहीनो, न अनुप्पत्तिधम्मतं आपादितो, तस्स पटिघानुसयो अप्पहीनोति एवमत्थो गहेतब्बो. यस्मा च तेसु कामरागपटिघेसु यस्सेको अप्पहीनो, तस्स इतरोपि अप्पहीनोव होति, तस्मा आमन्ताति वुत्तं. इतो परेसुपि एवरूपेसु उप्पज्जतिवारादिविस्सज्जनेसु एसेव नयो. तिण्णं पुग्गलानन्ति पुथुज्जनसोतापन्नसकदागामीनं. द्विन्नन्ति सोतापन्नसकदागामीनं. एवं उप्पज्जनं दीपितं. ओकासवारस्स पठमदुतियपुच्छासु यस्मा कामरागपटिघा एकचित्ते न उप्पज्जन्ति, तस्मा नोति पटिसेधो कतो. दुकमूलादीसु च यस्मा कामरागपटिघादयो एकस्मिं ठानसङ्खाते चित्ते, आरम्मणे वा न उप्पज्जन्ति, तस्मा नत्थीति तत्थ पटिक्खेपो कतो, अयं पुच्छा अपुब्बा एवाति अधिप्पायो. पुग्गलोकासवारे चतुन्नन्ति पुथुज्जनसोतापन्नसकदागामि-अनागामीनं. पटिलोमे द्विन्नन्ति अनागामि-अरहन्ते सन्धाय वुत्तन्ति अयं अनुसयवारे नयो. सानुसयवारे पन यो कामरागानुसयेन सानुसयो, सो पटिघानुसयेन सानुसयोति? आमन्ता
पे
मानानुसयेन सानुसयोति? आमन्ता. यो वा पन मानानुसयेन सानुसयो, सो कामरागानुसयेन सानुसयोति? अनागामी मानानुसयेनेव, न कामरागानुसयेन, तयो पन पुग्गला तदुभयेनापि अनुसयेनाति इमिना नयेन सेसेसु दुकमूलादीसु पुच्छाविस्सज्जननयो ञातब्बो, अयं पुग्गलवारे नयो. यतो कामरागानुसयेन सानुसयो, ततो पटिघानुसयेन सानुसयोति? नो
पे
मानानुसयेन सानुसयोति? आमन्ता. यतो वा पन मानानुसयेन सानुसयो, ततो कामरागानुसयेन सानुसयोति? रूपारूपधातुया मानानुसयेनेव, नेतरेन, कामधातुया द्वीसु वेदनासु तदुभयेनापीति-आदिना ओकासवारे च, यो यतो कामरागानुसयेन सानुसयो, सो ततो पटिघानुसयेन सानुसयोति? नोति-आदिना पुग्गलोकासवारे चाति एवं अनुलोमनये च, यो कामरागानुसयेन निरनुसयो, सो पटिघानुसयेन निरनुसयोति? आमन्ताति-आदिना पटिलोमनयेपि सब्बत्थ अनुसयवारे वुत्तानुसारतो पुच्छाविस्सज्जननयो ञातब्बो. तत्थ यतो कामरागानुसयेन सानुसयोति यतो कारणतो उप्पन्नेन कामरागानुसयेन सानुसयो, किं सो ततो कारणतो उप्पन्नपटिघानुसयेनपि सानुसयोति वुच्चति. यस्मा पनेते द्वे एकस्मा ठाना न उप्पज्जन्ति, तस्मा नोति पटिसेधो कतो सेसं तादिसमेवाति अयं सानुसयवारे नयो. पजहनवारे पन यो कामरागानुसयं पजहति, सो पटिघानुसयं पजहतीति? आमन्ता
पे
मानानुसयं पजहतीति? तदेकट्ठं पजहति. यो वा पन मानानुसयं पजहति, सो कामरागानुसयं पजहतीति? नो
पे
सो दिट्ठानुसयं विचिकिच्छानुसयं पजहतीति? नो. यो वा पन विचिकिच्छानुसयं पजहति, सो कामरागानुसयं पजहतीति तदेकट्ठं पजहति. यो
पे
भवरागानुसयं अविज्जानुसयं पजहतीति? तदेकट्ठं पजहति
पे
यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च
पे
पजहतीति? नत्थीति-आदिना पुग्गलवारे, यतो कामरागानुसयं पजहति, ततो पटिघानुसयं पजहतीति? नो
पे
यतो कामरागानुसयं पजहति, ततो मानानुसयं पजहतीति? आमन्ता. यतो वा पन मानानुसयं पजहति, ततो कामरागानुसयं पजहतीति? रूपारूपधातुया ततो मानानुसयमेव, कामधातुया पन द्वीसु वेदनासु ततो मानानुसयं पजहतीति-आदिना ओकासवारे च, यो यतो कामरागानुसयं पजहति, सो ततो पटिघानुसयं पजहतीति? नो
पे
मानानुसयं पजहतीति? तदेकट्ठं पजहति
पे
विचिकिच्छानुसयं पजहतीति? नो. यो वा पन यतो विचिकिच्छानुसयं पजहति, सो ततो कामरागानुसयं पजहतीति? अट्ठमको दुक्खाय वेदनाय रूपारूपधातुया सो ततो विचिकिच्छानुसयं पजहति, नो च सो ततो कामरागानुसयं पजहति, स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयं पजहति, कामरागानुसयं तदेकट्ठं पजहतीति-आदिना पुग्गलोकासवारे चाति एवं अनुलोमनये च, यो कामरागानुसयं न पजहति, सो पटिघानुसयं न पजहतीति? आमन्ता
पे
विचिकिच्छानुसयं न पजहतीति अट्ठमको कामरागानुसयं न पजहति, नेतरं, अनागामिमग्गसमङ्गिं, अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला तदुभयं न पजहन्तीति-आदिना पटिलोमनये च सब्बत्थ पुच्छाविस्सज्जननयो ञातब्बो. तत्थ पजहतीति तेन तेन मग्गेन पहानपरिञ्ञावसेन पजहति. तदेकट्ठन्ति पहानेकट्ठतं सन्धाय वुत्तं. पठममग्गादिना हि न केवलं दिट्ठादिका एव धम्मा पहीयन्ति, अथ खो अपायगमनिया तेन कामरागपटिघमानादयोपि पहीयन्ति एव. पठममग्गवज्झा हि कामरागा, अपायगमनिया च मानाविज्जादयोपि, ततियमग्गवज्झाति पहानेकट्ठा हुत्वा पहीयन्ति एवाति नोति अरहत्तमग्गट्ठं सन्धाय वुत्तं. सो हि कामरागानुसयंयेव पहीनत्ता न पजहतीति. यतो कामरागानुसयं पजहतीति यतो उप्पज्जनकं कामरागानुसयं पजहतीति अत्थो, अट्ठमकोति सोतापत्तिमग्गट्ठो. सो हि दक्खिणेय्यक्कमेन अरहत्तफलट्ठतो पट्ठाय गणियमानो अट्ठमको नाम. पटिलोमनये अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसाति पुथुज्जनसेससेखासेखा. तेसु हि पुथुज्जना पहानपरिञ्ञाय अभावेन न पजहन्ति, सेसा तेसं पहीनत्ताति इमिना नयेन सब्बत्थ विनिच्छयो वेदितब्बोति अयं पजहनवारे नयो. परिञ्ञावारो पन यो कामरागानुसयं परिजानाति, सो पटिघानुसयं परिजानातीति-आदिना पजहनवारसदिसोव. अयम्पि हि पजहनवारो विय मग्गट्ठानञ्ञेव वसेन विस्सज्जितो. तत्थ परिजानातीति तीहि परिञ्ञाहि परिजानातीति अत्थो. अयं परिञ्ञावारे नयो. पहीनवारे पन यस्स कामरागानुसयो पहीनो, तस्स पटिघानुसयो पहीनोति? आमन्ता
पे
मानानुसयो पहीनोति? अनागामिस्स कामरागानुसयोव, अरहतो पन मानानुसयोपि पहीनोति-आदिना पुग्गलवारे, यत्थ कामरागानुसयो पहीनो, तत्थ पटिघानुसयो पहीनोति? न वत्तब्बो पहीनोति वा अप्पहीनोति वा. यत्थ वा पन
pe
na vattabbo
pe
तत्थ मानानुसयो पहीनोति? आमन्ता. यत्थ वा पन
पे
पहीनोति? रूपारूपधातुया एत्थ मानानुसयो पहीनो, कामरागानुसयो न वत्तब्बो, कामधातुया द्वीसु वेदनासु एत्थ तदुभयं पहीनन्ति-आदिना ओकासवारे, पुग्गलोकासवारेति एवं अनुलोमनये, यस्स कामरागानुसयो अप्पहीनो, तस्स पटिघानुसयो अप्पहीनोति? आमन्ता. यस्स वा पन
पे
आमन्ता
पे
यस्स वा पन मानानुसयो अप्पहीनो, तस्स कामरागानुसयो अप्पहीनोति? अनागामिस्स मानानुसयोव, तिण्णं पुग्गलानं तदुभयं अप्पहीनन्ति-आदिना पटिलोमनये च वुत्तनयेनेव पुच्छाविस्सज्जननयो ञातब्बो. एत्थ च फलट्ठवसेनेव अत्थो गहेतब्बो मग्गट्ठानं पहीनकिलेसत्ताभावा. तेसं हि अनुसया पहीयन्ति एव, न पन पहीनाति अनागामि-आदयो फलट्ठाव गहेतब्बा, ओकासवारे पन न वत्तब्बोति इदं उभिन्नं उप्पत्तिट्ठानस्स असाधारणत्ता वुत्तं. अञ्ञं हि कामरागानुसयस्स उप्पत्तिट्ठानं, अञ्ञं पटिघानुसयस्स. अभावितमग्गस्स च यत्थ अनुसयो उप्पज्जति, मग्गे भाविते तत्थेव सो पहीनो नाम होति, तस्मा सो तत्थ पहीनोति वा, अप्पहीनोति वा न वत्तब्बो, सब्बत्थापि पन सयं अभावेन तत्थ अप्पहीनोति न वत्तब्बो. उभिन्नं पन साधारणट्ठानं सन्धाय आमन्ताति वुत्तं. मानानुसयो हि कामधातुया वेदनाद्वयसङ्खाते साधारणट्ठाने कामरागेन सद्धिं पहीनो नाम होति यस्स कामरागानुसयो अप्पहीनोति पुथुज्जनस्स, सोतापत्तिसकदागामिफलट्ठानञ्च वसेन अत्थो गहेतब्बो. तिण्णं पुग्गलानन्ति हि वुत्तं. सेसं सुविञ्ञेय्यमेवाति अयं पहीनवारे नयो. उप्पज्जनवारे पन यस्स कामरागानुसयो उप्पज्जति, तस्स पटिघानुसयो उप्पज्जतीति-आदिना सब्बत्थ अनुसयवारसदिसोवाति अयं उप्पज्जनवारे नयो. धातुवारे पन कामधातुया चुतस्स कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? कामधातुया चुतस्स रूपधातुं उपपज्जन्तस्स
पे
कति भङ्गा? कामधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स
पे
रूपधातुं उपपज्जन्तस्स न अरूपधातुं उपपज्जन्तस्स
पे
कति भङ्गं? कामधातुया चुतस्स न कामधातुं, न अरूपधातुं उपपज्जन्तस्स
पे
न रूपधातुं न अरूपधातुं उपपज्जन्तस्स. न कामधातुं न रूपधातुं उपपज्जन्तस्स कति भङ्गाति एवं कामधातुमूलका नव पुच्छा, तथा रूपधातुया चुतस्साति-आदिना रूपधातुमूलका नव, अरूपधातुया नव चाति सत्तवीसति अनुलोमपुच्छा, तथा न कामधातुया चुतस्साति-आदिना सत्तवीसति पटिलोमपुच्छा च, तथा न कामधातुया न अरूपधातुया चुतस्स कामधातुं उपपज्जन्तस्साति-आदिना सत्तवीसति दुकमूलका पुच्छा चाति एवं पुच्छावारे एकासीति पुच्छा वेदितब्बा. तत्थ अनुसेन्तीति चित्तसन्ताने अनुगता हुत्वा कति अनुसेन्ति, भङ्गाति अनुसेन्ति च नानुसेन्ति चाति एवं कति विभजितब्बाति अत्थो. न कामधातुं उपपज्जन्तस्साति कामधातुविरहिता द्वे रूपारूपधातुयो उपपज्जन्तस्स. न कामधातुं न रूपधातुन्ति अरूपधातुं उपपज्जन्तस्स. न कामधातुयाति रूपारूपधातूहि चुतस्स, एवं सेसेसुपि सब्बत्थ पटिसन्धिवसेन, धातुवसेन च अत्थो वेदितब्बोति अयं उद्देसवारे नयो. निद्देसवारे पनस्स कामधातुया चुतस्स कामधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, अनुसया भङ्गा नत्थि, कामधातुया चुतस्स रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च, कस्सचि तयो
पे
भङ्गा नत्थीति इमिना नयेन सब्बत्थ विस्सज्जनं वेदितब्बं, अयं पनेत्थ विसेसो रूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स सत्तेव अनुसया अनुसेन्ति, तथा अरूपधातुया चुतस्स कामधातुं उपपज्जन्तस्साति-आदीसुपि, अरूपधातुया पन चुतस्स रूपधातुया उपपत्ति नत्थि, हेट्ठा उपपज्जमानो कामधातुं एव उपपज्जति, सत्तेव अनुसया अनुसेन्तीति एवं अञ्ञेसुपि एवरूपेसु विस्सज्जननयो वेदितब्बोति अयं विसेसो, सेसं वुत्तनयमेवाति अयमेत्थ पाळिनयो. तत्थ कस्सचि सत्ताति पुथुज्जनवसेन वुत्तं, पञ्चाति सोतापन्नसकदागामीनं वसेन. तेसं हि दिट्ठिविचिकिच्छानुसया पहीनाति, कामधातुया पन अनागामीनं उपपत्ति-अभावतो पठमवारे कस्सचि तयोति न वुत्तं, रूपारूपधातूसु उप्पज्जनवारेसु एव वुत्तं
पे
अनागामीनं हि कामरागपटिघानम्पि पहीनत्ता तयोव अनुसया अनुसेन्ति, इध च अनुसयानं उप्पत्तिवसेन नयो, अनुसयानं अनुसयनं अग्गहेत्वा अप्पहीनभावेन पटिसन्धिक्खणे अपि अनुसयनं गहेतब्बं. सत्तेवाति अरियसावकस्स रूपारूपधातुया चुतस्स हेट्ठा कामभवादीसु उपपत्ति नाम नत्थि, पुथुज्जनस्सेव होति, तस्मा सत्तेवाति नियमेत्वा वुत्तं, अरूपधातुया चुतस्स रूपधातुया उपपत्ति नत्थीति. कस्मा नत्थि? अरूपीनं रूपज्झानस्स अभावा. ते हि सब्बसो रूपसञ्ञानं समतिक्कमनरूपधातुं उपपन्नाति. सेसं नयतो सुविञ्ञेय्यमेवाति अयं धातुवारे नयो. अयं अनुसययमकमातिकत्थसंवण्णनानयो.