अनुसययमकमातिकत्थवण्णना
अनुसययमकमातिकाय पन पाळिववत्थानं ताव एवं वेदितब्बं. अनुसययमकेपि खन्धयमकमातिकादीसु विय देसनं अकत्वा अञ्ञेन नयेन पाळिदेसना कता. कथं? पठमं ताव परिच्छेदवारो परिच्छिन्नुद्देसवारोति द्वे वारा उद्देसवसेन देसिता, ततो उप्पत्तिट्ठानवारोति एको खुद्दकवारो. ततो अनुसयवारो सानुसयवारो पजहनवारो परिञ्ञावारो पहीनवारो उप्पज्जनवारो धातुवारोति अनुसये योजेत्वा यमकवसेन पपञ्चतो निद्दिट्ठा सत्त महावाराति अट्ठकनिद्देसवसेन देसिता, एवं दसहि वारेहि अनुसययमकदेसना कता. तेसु ये इमे हि परिच्छेदवारोति-आदिना द्वे वारा उद्देसवसेन वुत्ता, ते इध अनुसययमकमातिकाति गहेतब्बा. तत्थ हि सत्त अनुसयाति अयं गणनाय परिच्छिन्दित्वा अनुसयानं देसितत्ता परिच्छेदवारो नाम. कामरागानुसयो
पे
अविज्जानुसयोति अयं परिच्छेदवसेन परिच्छिन्नानं नाममत्तं उद्दिसित्वा इमे नाम तेति देसितत्ता परिच्छिन्नुद्देसवारो नाम. तत्थ अनुत्तानत्थतो ताव अनुसयाति केनट्ठेन अनुसया? अनुसयनट्ठेन. को एस अनुसयनट्ठो नामाति? अप्पहीनट्ठो. कामरागानुसयादयो हि अप्पहीनट्ठेन तस्स तस्स सन्ताने अनुसेन्ति नाम, तस्मा अनुसयाति वुच्चन्ति, अनुसेन्तीति च तं तं अनुरूपं कारणं लभित्वा उप्पज्जन्तीति अत्थो. अथापि सिया अनुसयनट्ठो नाम अप्पहीनाकारो, अप्पहीनाकारो च न उप्पज्जति, तस्मा अनुसया न उप्पज्जन्तीति. तत्रिदं पटिवचनं अप्पहीनाकारो अनुसयो, अनुसयोति पन अप्पहीनट्ठेन थामगतकिलेसो वुच्चति, सो चित्तसम्पयुत्तो सारम्मणो सप्पच्चयट्ठेन सहेतुको एकन्ताकुसलोव होति कथावत्थुस्मिं (कथा. 554 आदयो) अनुसयानं चित्तविप्पयुत्तभावस्स पटिसेधितत्ता सो च अतीतोपि होति, अनागतोपि पच्चुप्पन्नोपि, तस्मा उप्पज्जतीति वत्तुं युत्तं. तथा हि धम्मसङ्गहे मोहस्स पदभाजने 317 अविज्जानुसयो अविज्जापरियुट्ठानं
पे
अयं तस्मिं समये मोहो होतीति (ध. स. 390). इमस्मिञ्च यमके उप्पज्जनवारे यस्स कामरागानुसयो उप्पज्जति, तस्स पटिघानुसयो उप्पज्जतीति-आदि वुत्तं, तस्मा अनुसेन्तीति तं तं अनुरूपं कारणं लभित्वा उप्पज्जन्तीति यं वुत्तं, तं सुवुत्तन्ति वेदितब्बं. कामरागानुसयोति कामरागो च सो अप्पहीनट्ठेन अनुसयो चाति कामरागानुसयो. सेसपदेसुपि एसेव नयो. अयं तावेत्थ अनुत्तानत्थो. अत्थविनिच्छयो पनेत्थापि निद्देसनयमुखदस्सनवसेनेव होति, निद्देसो चेत्थ हेट्ठा वुत्तो. उप्पत्तिट्ठानवारादयो अट्ठ वारा च, तत्रायं पाळिववत्थानानुपुब्बिकामुखमत्तप्पकासना. तेसं हि पठमो अनुसयानं उप्पत्तिट्ठानवारो नाम. तत्थ वारभेदो यमकयोजनवारे नत्थि, इतरेसु पन सत्तसु महावारेसु अत्थि. तेसु हि पठमो अनुसयवारो अनुलोमपटिलोमनयवसेन दुविधो होति. तत्थ अनुलोमनये यस्स यत्थ
पे
अनुसेतीति पुग्गलोकासतदुभयनामवसेन तयो अन्तरवारा होन्ति, तेसु एकेकस्मिं एकमूलकद्विमूलकतिमूलकचतुमूलकपञ्चमूलकछमूलकानं वसेन यमकभेदा होन्ति. यथा च अनुलोमनये, एवं पटिलोमनयेपि वेदितब्बा. यथा चेत्थ अनुसयवारे, एवं सानुसयवारपजहनवारपरिञ्ञावारपहीनवार-उप्पज्जनवारेसु पञ्चसुपि. अयं पनेत्थ पुरिमेसु तीसु वारेसु विसेसो. ओकासवारे यत्थ तत्थाति अवत्वा यतो ततोति निस्सक्कवचनेन देसना कता. सेसं तादिसमेव यो पनायं सब्बपच्छिमो धातुवारो नाम, सो पुच्छावारो विस्सज्जनवारोति द्विधा ठितो. तत्थ पुच्छावारो अनुलोमपटिलोमवसेन दुविधो. तस्सावसाने पुच्छानुक्कमेन विस्सज्जनं कतन्ति. एवं तावेत्थ पाळिववत्थानं वेदितब्बं. तत्रिदं अट्ठन्नं वारानं आदितो पट्ठाय मुखमत्तदस्सनं. कत्थ कामरागानुसयो अनुसेति? कामधातुया द्वीसु वेदनासु एत्थ कामरागानुसयो अनुसेति. कत्थ पटिघानुसयो अनुसेति? दुक्खाय वेदनाय
पे
मानानुसयो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया च अनुसेति. दिट्ठानुसयो, विचिकिच्छानुसयो च सब्बसक्कायपरियापन्नेसु धम्मेसु, भवरागानुसयो रूपारूपधातूसु, अविज्जानुसयो सब्बसक्कायपरियापन्नेसु धम्मेसु अनुसेतीति अयं ताव पठमवारे पाळिनयो. तत्थ कामधातुया द्वीसु वेदनासूति कामावचरभूमियं सुखाय चेव उपेक्खाय चाति द्वीसु वेदनासु, कामरागानुसयो पन सहजातवसेन, आरम्मणवसेन चाति द्वीहाकारेहि अनुसेति उप्पज्जति, तत्थ अकुसलाहि सुख-उपेक्खाहि सहजातोपि हुत्वा ता आरम्मणं कत्वापि उप्पज्जति. अवसेसा पन कामावचरकुसलविपाककिरियवेदना आरम्मणमेव कत्वा उप्पज्जति, इमासु वेदनासु अनुसयमानो चेस ताहि वेदनाहि सम्पयुत्तेसु सञ्ञासङ्खारविञ्ञाणेसुपि अनुसेतियेव. इमासं पन वेदनानं अस्सादट्ठेन कामरागानुसयुप्पत्तिया सेससम्पयुत्तेहि पधानत्ता, ओळारिकत्तेन वेनेय्यानं सुबोधत्ता च द्वीसु वेदनासुयेव अनुसेतीति वुत्तं, एवं उपरिपि. न केवलञ्चेस अनुसयमानो इमासु द्वीसु वेदनासुयेव, वेदनासम्पयुत्तेसु धम्मेसु च अनुसेति, इट्ठेसु पन रूपादीसुपि अनुसेति एव. वुत्तम्पि चेतं विभङ्गप्पकरणे यं लोके पियरूपं सातरूपं, एत्थ सत्तानं कामरागानुसयो अनुसेतीति (विभ. 816), एत्थानुसययमकेपि वुत्तं दुक्खाय वेदनाय रूपधातुया एत्थ कामरागानुसयो नानुसेतीति-आदि. एतेन वुत्तावसेसरूपादीसु छसुपि आरम्मणेसु अनुसेतीति वुत्तं होति. इध पन तं सब्बं अवत्वा किञ्चिदेव पधानत्तादिना कारणेन वुत्तन्ति गहेतब्बं. दुक्खायाति एत्थ पटिघचित्तसम्पयुत्ता द्वे दोमनस्सवेदना, कायविञ्ञाणसम्पयुत्ता दुक्खवेदना चाति तिस्सो वेदना, तं सम्पयुत्ता च धम्मा, अनिट्ठा छ रूपादयो धम्मा पटिघानुसयसहजातवसेन, आरम्मणवसेन च यथारहं अनुसयनट्ठानं. किं पन इतरा द्वे वेदना इट्ठारम्मणं वा पटिघस्स आरम्मणं न होन्तीति? नो न होन्ति. परिहीनज्झानस्स हि नट्ठं इट्ठं ससम्पयुत्तधम्मं झानमारब्भ दोमनस्सं उप्पज्जति, तं पन आरम्मणमत्तमेव, नानुसयनट्ठानं इट्ठत्ता. अनिट्ठमेव हि इट्ठतो पटिहनननिमित्तं, यं पन तत्थुप्पन्नं, तस्स पटिघमत्तमेव होति, न पटिघानुसयोति. पटिघानुसयो हि अनिट्ठारम्मणे पटिहननवसेन उप्पन्नो थामगतो किलेसो, इतरो दोमनस्सेन सद्धिं उप्पन्नोपि अत्तनो पटिहननकिच्चस्स अकरणतो पटिघानुसयो न होति, अब्बोहारिकत्तं गच्छति. यथा हि पाणातिपातचेतनाय सद्धिं उप्पन्नोपि ब्यापादो मनोकम्मं नाम न होति, अब्बोहारिकत्तं गच्छति, एवन्ति गहेतब्बं. तेनेव नेक्खम्मस्सितं दोमनस्सं सेवितब्बं वुत्तं. मानानुसयस्स पन दुक्खदोमनस्सवज्जिता सब्बे लोकिया धम्मा अनुसयनट्ठानं. दुक्खाय वेदनाय अपरियापन्ने एत्थ
पे
मानानुसयो च नानुसेतीति हि वुत्तं. दिट्ठानुसयविचिकिच्छानुसयानं पन लोकुत्तरवज्जिता सब्बेपि धम्मा अनुसयनट्ठानं. तेन वुत्तं सब्बसक्कायपरियापन्नेसु धम्मेसूति. तत्थ संसारवट्टनिस्सितट्ठेन सक्कायपरियापन्नेसु सब्बधम्मेसूति अत्थो. एवं अविज्जानुसयोपि वेदितब्बो. सब्बत्थ च सहजातारम्मणभेदो हेट्ठा वुत्तनयेनेव वेदितब्बो. भवरागानुसयो पन किञ्चापि दिट्ठिविप्पयुत्तेसु चतूसु चित्तेसु उप्पज्जनतो सहजातवसेन कामधातुया द्वीसु वेदनासु अनुसेतीति वत्तब्बो भवेय्य, सो पन यस्मा रूपारूपावचरमेवारम्मणं लभति, न कामावचरारम्मणमेव, अनुसयानं पन तं न अनुसयनट्ठानं, तस्मा आरम्मणवसेन नियमं अकत्वा रूपधातुया अरूपधातुया एत्थ भवरागानुसयो अनुसेतीति वुत्तं. तं रागवसेन सो च सब्बोपि रागो कामरागानुसयो गहेतब्बोति अयं उप्पत्तिट्ठानवारे नयो. इतरेसु पन सत्तसु महावारेसु ताव यस्स कामरागानुसयो अनुसेति, तस्स पटिघानुसयो अनुसेतीति? आमन्ता. यस्स वा पन पटिघानुसयो अनुसेति, तस्स कामरागानुसयो अनुसेतीति? आमन्ता. यस्स कामरागानुसयो अनुसेति, तस्स मानानुसयो अनुसेतीति? आमन्ता. यस्स वा पन मानानुसयो अनुसेति, तस्स कामरागानुसयो अनुसेतीति? अनागामिस्स मानानुसयो अनुसेति, नो च तस्स कामरागानुसयो अनुसेति, तिण्णं पुग्गलानं मानानुसयो च अनुसेति, कामरागानुसयो च अनुसेति. यस्स कामरागानुसयो अनुसेति, तस्स दिट्ठानुसयो अनुसेतीति? द्विन्नं पुग्गलानं कामरागानुसयो अनुसेति, नो च
पे
दिट्ठानुसयो च अनुसेति, यस्स वा पन
पे
आमन्ता. यस्स कामरागानुसयो अनुसेति, तस्स विचिकिच्छानुसयो अनुसेतीति पुच्छायपि दिट्ठानुसयसदिसमेव विस्सज्जनं. यस्स कामरागानुसयो अनुसेति, तस्स भवरागानुसयो अनुसेतीति? आमन्ता. यस्स वा पन
पे
अनुसेतीति
पे
तिण्णं पुग्गलानं भवरागानुसयो च अनुसेति, कामरागानुसयो च अनुसेति. अविज्जानुसयेपि एसेव नयो. इमिना नयेन पटिघानुसयादिमूलिकासु पुच्छासु विस्सज्जननयो वेदितब्बो. अयं एकमूलके नयो. यस्स कामरागानुसयो च पटिघानुसयो च अनुसेति, तस्स मानानुसयो अनुसेतीति? आमन्ता. द्विन्नं द्विमूलिका
पे
पञ्चमूलिकानं पन एकमूले वुत्तानुसारेन विस्सज्जननयो ञातब्बो. तत्रायं पच्छिमानुसये योजना यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अनुसेति, तस्स अविज्जानुसयो अनुसेतीति? आमन्ता. यस्स वा पन अविज्जानुसयो अनुसेति, तस्स कामरागानुसयो च
पे
भवरागानुसयो च अनुसेतीति? अनागामिस्स अविज्जानुसयो च मानानुसयो च भवरागानुसयो च अनुसेति, न इतरे, द्विन्नं पुग्गलानं अविज्जानुसयो च कामरागपटिघमानभवरागानुसया च अनुसेन्ति, न दिट्ठिविचिकिच्छानुसया, पुथुज्जनस्स पन सब्बेपि अनुसेन्तीति अयं पुग्गलवारे नयो. ओकासवारे पन यत्थ कामरागानुसयो अनुसेति, तत्थ पटिघानुसयो अनुसेतीति? नो. यत्थ वा पन
पे
अनुसेतीति? नो. यत्थ कामरागानुसयो अनुसेति, तत्थ मानानुसयो अनुसेतीति? आमन्ता. यत्थ वा पन मानानुसयो अनुसेति, तत्थ कामरागानुसयो अनुसेतीति? रूपधातुया अरूपधातुया एत्थ मानानुसयो अनुसेति न कामरागानुसयो, कामधातुया द्वीसु वेदनासु तदुभयं अनुसेति. यत्थ कामरागानुसयो
पे
अनुसेतीति? आमन्ता. यत्थ वा पन
पे
अनुसेतीति? दुक्खाय वेदनाय रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो अनुसेति, न कामरागानुसयो, कामधातुया द्वीसु वेदनासु तदुभयं अनुसेति. यत्थ कामरागानुसयो
पे
अनुसेति, तत्थ भवरागानुसयो अनुसेतीति? नो. यत्थ वा पन
पे
नो. यत्थ कामरागानुसयो अनुसेति, तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता. यत्थ वा पन
पे
अनुसेतीति? दुक्खाय वेदनाय रूपारूपधातुया एत्थ अविज्जानुसयो अनुसेति, न कामरागानुसयो, कामधातुया द्वीसु वेदनासु तदुभयं अनुसेति. यत्थ पटिघानुसयो अनुसेति, तत्थ मानानुसयो अनुसेतीति? नो. यत्थ वा पन
पे
नो. यत्थ पटिघानुसयो अनुसेति, तत्थ दिट्ठानुसयो विचिकिच्छानुसयो अनुसेतीति? आमन्ता. यत्थ वा पन
पे
अनुसेतीति? कामधातुया द्वीसु वेदनासु रूपारूपधातुया एत्थ विचिकिच्छानुसयो अनुसेति, न पटिघानुसयो, दुक्खाय पन वेदनाय तदुभयं अनुसेति. यत्थ पटिघानुसयो अनुसेति, तत्थ भवरागानुसयो अनुसेतीति? नो. यत्थ वा पन
पे
नो. यत्थ पटिघानुसयो अनुसेति, तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता. यत्थ वा पन
पे
अनुसेतीति
पे
दुक्खाय वेदनाय तदुभयं अनुसेति, अञ्ञत्थ अविज्जानुसयो च.