2. विभङ्गमातिका

इदानि धम्मसङ्गणीमातिकानन्तरं विभङ्गमातिकाय अत्थवण्णना अनुप्पत्ता. तस्सा पन–
अत्थतो धम्मभेदेन, विभङ्गनयदस्सना;
पाळिमुत्तनया चापि, होति संवण्णनानयो.
सा पनेसा अट्ठारसन्नं विभङ्गानं आदिम्हि ठपिता अट्ठारसविधा होति– खन्धविभङ्गमातिका-आयतन-धातु-सच्च-इन्द्रिय-पच्चयाकार-सतिपट्ठान-सम्मप्पधान-इद्धिपादबोज्झङ्ग-मग्गङ्गझान-अप्पमञ्ञा-सिक्खापद-पटिसम्भिदा-ञाण-खुद्दकवत्थु-धम्महदयविभङ्गमाति

खन्धविभङ्गमातिकत्थवण्णना

तत्थ आदिभूताय खन्धविभङ्गमातिकाय अत्थतो ताव– पञ्चक्खन्धाति एत्थ पञ्चाति गणनपरिच्छेदो, तेन न ततो हेट्ठा, न उद्धन्ति दस्सेति. खन्धाति परिच्छिन्नधम्मनिदस्सनं. तत्रायं खन्ध-सद्दो सम्बहुलेसु ठानेसु निपतति रासिम्हि गुणे पण्णत्तियं रुळ्हियन्ति. तत्थ “महा-उदकक्खन्धो”ति-आदीसु (सं. नि. 5.1037; a. नि. 4.51; 5.45; 6.37) हि रासितो खन्धो नाम. “सीलक्खन्धो समाधिक्खन्धो”ति-आदीसु (दी. नि. 3.355) गुणतो. “अद्दसा खो भगवा महन्तं दारुक्खन्धन्”ति-आदीसु (सं. नि. 4.241) पण्णत्तितो. “विञ्ञाणं विञ्ञाणक्खन्धो”ति-आदीसु (ध. स. 63) एकम्पि चित्तं रुळ्हितो खन्धो नाम, स्वायमिध रासितो अधिप्पेतो. रासट्ठो हि खन्ध-सद्दो, कोट्ठासट्ठोतिपि वत्तुं वट्टति. लोकस्मिं हि इणं गहेत्वा चोदियमाना “द्वीहि खन्धेहि दस्साम तीहि खन्धेहि दस्सामा”ति वदन्ति, तस्मा खन्धोति कोट्ठासोति वुत्तं होति. रूपक्खन्धोति एत्थ रुप्पतीति रूपं, सीतुण्हादीहि पसिद्धाकारेन रुप्पति घट्टीयति, पीळियतीति अत्थो. वुत्तं हेतं भगवता–
“रुप्पतीति खो, भिक्खवे, तस्मा रूपन्ति वुच्चति. केन रुप्पति? सीतेनपि रुप्पति, उण्हेनपि रुप्पति, जिघच्छायपि रुप्पति, पिपासायपि रुप्पती”ति-आदि (सं. नि. 3.79).
रूपञ्च तं खन्धो चाति रूपक्खन्धो, रूपरासि रूपकोट्ठासोति अत्थो. वेदनाक्खन्धादीसुपि एसेव नयोति अयं तावेत्थ अत्थतो संवण्णनानयो.
धम्मभेदतो पनेत्थ हेट्ठा कुसलत्तिके विभत्ता अतीतादिभेदभिन्ना सब्बे रूपधम्मा रूपक्खन्धो नाम. तथा चतुभूमका वेदनासञ्ञायो वेदनाक्खन्धो नाम, सञ्ञाक्खन्धो नाम. वेदनासञ्ञा पन ठपेत्वा सेसा फस्सादयो पञ्ञास चेतसिका सङ्खारक्खन्धो नाम. पञ्चसु खन्धेसु निब्बानमेव असङ्गहितं, उपादानक्खन्धेसु पन सब्बे लोकुत्तरधम्मा. अयमेव हि खन्धेहि उपादानक्खन्धानं विसेसो. खन्धा अविसेसतो वुत्ता, उपादानक्खन्धा सासवोपादानियभावेन विसेसेत्वा. इध पन अविसेसेन वुत्तत्ता निब्बानं ठपेत्वा अवसेसा सब्बे धम्मा सङ्गहं गच्छन्तीति अयं धम्मभेदतो संवण्णनानयो.
विभङ्गनयदस्सनाति विभङ्गपाळिया आगत-अत्थनयदस्सनतो. विभङ्गपाळियं हि सुत्तन्तभाजनीयं अभिधम्मभाजनीयं पञ्हापुच्छकन्ति तीहि नयेहि खन्धविभङ्गो विभत्तो. तथा आयतनविभङ्गादयो. केवलं हि इन्द्रियविभङ्गे, सिक्खापदविभङ्गे च सुत्तन्तभाजनीयं नत्थि. पच्चयाकारविभङ्गे पञ्हापुच्छकं नत्थि. ѱणविभङ्गादीसु पन तीसु तयोपि नया न सन्ति. तेसु हि ञाणविभङ्गो एकविधतो पट्ठाय याव दसविधा विभत्तो, खुद्दकवत्थुविभङ्गो एकविधतो पट्ठाय याव द्वासट्ठिपभेदा विभत्तो, धम्महदयविभङ्गो पन सब्बसङ्गहादीहि दसहि वारेहि विभत्तो, तस्मा तेसं तेसं नयानं मुखमत्तदस्सनवसेन तत्थ तत्थ संवण्णना भविस्सन्ति. तत्रिदं खन्धविभङ्गे तिण्णं नयानं मुखमत्तदस्सनं. सेय्यथिदं– सुत्तन्तभाजनीये ताव रूपक्खन्धो–
“तत्थ कतमो रूपक्खन्धो? यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा अयं वुच्चति रूपक्खन्धो”ति (विभ. 2)–

एवं उद्दिसित्वा वित्थारतो विभत्तो, तथा वेदनाक्खन्धादयोपि. तत्थ नियकज्झत्तं नाम अज्झत्तरूपं अज्झत्तं नाम, ततो अञ्ञं परपुग्गलगतं, अविञ्ञाणञ्च बहिद्धा नाम, तथा वेदनादयोपि. पसादविसयरूपं पन ओळारिकं नाम, सेसं सुखुमं नाम. अनिट्ठरूपं हीनं नाम, इट्ठरूपं पणीतं नाम.

ननु इट्ठानिट्ठं नाम पाटेक्कं पटिविभत्तं नाम नत्थि, एकं एकच्चस्स इट्ठं होति मनापं, तदेव अञ्ञस्स च अनिट्ठं होति. वत्थादीनि हि सूकरादीनं नप्पियानि होन्ति, न मनुस्सादीनं, तेसञ्च वत्थाभरणादीनि पियानि, न सूकरादीनन्ति, तस्मा रुचिवसेनेव इट्ठानिट्ठता गहेतब्बा? न, इट्ठानिट्ठानं पाटेक्कं विभत्तत्ता. कुसलकम्मजं हि कुसलविपाकविसयोव इट्ठं नाम, अकुसलकम्मजं अकुसलविपाकविसयोव अनिट्ठं नाम, सञ्ञाविपल्लासेन पन कोचि इट्ठमेव बुद्धरूपादिं जवनक्खणे अनिट्ठतो मनसि करोति, अनिट्ठञ्च निरयग्गिसत्थविसादिं इट्ठतो मनसि करोति. जवनेहि एव विपल्लासभावो, न विपाकेहीति विपाकवसेन इट्ठानिट्ठं नियतं वेदितब्बं.
सम्मोहविनोदनिया पन विभङ्गट्ठकथाय–
“सुखसम्फस्सं हि गूथकललं चक्खुद्वारघानद्वारेसु अनिट्ठं, कायद्वारे इट्ठं होति. चक्कवत्तिनो मणिरतनेन पोथियमानस्स, सुवण्णसूले उत्तासियमानस्स च मणिरतनसुवण्णसूलानि चक्खुद्वारे इट्ठानि होन्ति, कायद्वारे अनिट्ठानी”ति (विभ. अट्ठ. 6)–

एवं द्वारवसेन एकस्सेव वत्थुनो इट्ठता, अनिट्ठता च वुत्ता. सा च एकक्खणे न युत्ता एककलापगतभूतोपादायरूपानं एकसामग्गियमुप्पत्तितो. न हि भूतेसु अकुसलवसेन अनिट्ठेसु उप्पज्जन्तेसु तदुपादायरूपादिकुसलेन इट्ठानि उप्पज्जन्ति, भिन्नक्खणे पन इट्ठानि मणिरतनादीनि तेहि पोथियमानस्स अकुसलपच्चयेन उतुना अनिट्ठानि विपरिणमन्ति, कुसलपच्चयेन अनिट्ठानि गूथकललादीनि इट्ठानीति, अयं नो अत्तनोमति. एवं विभत्तेसु च इट्ठानिट्ठेसु तं तं रूपं उपादायुपादाय हीनं, पणीतञ्च दट्ठब्बं. सुखुमं पन रूपं दूरेरूपं नाम, ओळारिकं सन्तिकेरूपं नाम. तं तं वा पन रूपं उपादायुपादाय रूपं दूरे सन्तिके दट्ठब्बं. सेसं वुत्तनयमेव.

वेदनादीसु पन अकुसला वेदना ओळारिका, इतरा सुखुमा. कुसलाकुसला ओळारिका, अब्याकता सुखुमा. दुक्खा वेदना ओळारिका, इतरा सुखुमा. सुखदुक्खा वा ओळारिका, इतरा सुखुमा. असमापन्नस्स वा वेदना ओळारिका, समापन्नस्स सुखुमा. सासवा ओळारिका अनासवा सुखुमा. तं तं वा पन वेदनं उपादायुपादाय ओळारिकसुखुमता दट्ठब्बा. अकुसला वेदना कुसलाब्याकताहि दूरे, ता च ताय दूरेति एवं जातिसभावपुग्गलभूमिभेदतो वुत्तनयेन दूरेवेदना दट्ठब्बा, कुसला वेदना कुसलाय सन्तिकेति एवं जाति-आदिसामञ्ञतो सन्तिकेवेदना दट्ठब्बा. तं तं वा पन वेदनं उपादायुपादाय वेदना दूरेसन्तिके दट्ठब्बा. एवं सञ्ञाक्खन्धादीसुपि यथानुरूपं ओळारिकसुखुमतादयो वेदितब्बाति. अयमेत्थ सङ्खेपो, वित्थारो पन विभङ्गपाळि-अट्ठकथासु (विभ. 8 आदयो; विभ. अट्ठ. 8 आदयो) गहेतब्बोति अयं सुत्तन्तभाजनीयनयो.
अभिधम्मभाजनीयनये रूपक्खन्धस्स ताव एकविधादितो याव एकादसविधा रूपकण्डे वुत्तनयेन वेदितब्बा. वेदनाक्खन्धो पन एकविधो फस्ससम्पयुत्तो, दुविधो सहेतुकदुकवसेन, तिविधो कुसलत्तिकवसेन, चतुब्बिधो चतुभूमकवसेन, पञ्चविधो सभावभेदेन, छब्बिधो छद्वारिकवसेन, सत्तविधो सत्तविञ्ञाणसम्पयोगवसेन, अट्ठविधो तेसु कायविञ्ञाणसम्पयुत्तं सुखदुक्खवसेन द्विधा भिन्दित्वा, नवविधो तेसु मनोविञ्ञाणसम्पयुत्तं कुसलत्तिकवसेन तिधा भिन्दित्वा, दसविधो तेसु कायविञ्ञाणसम्पयुत्तं दुविधा, मनोविञ्ञाणसम्पयुत्तञ्च तिधा भिन्दित्वाति एवं सहेतुकदुकमूलं पठमवारं वत्वा पुन कुसलत्तिकट्ठाने वेदनात्तिकपीतित्तिकसनिदस्सनत्तिकवज्जिते सब्बत्तिके योजेत्वा याव दसविधा, अपरेपि अट्ठारस वारा वुत्ता. यथा चेत्थ सहेतुकदुकमूलिका सब्बत्तिकयोजना, एवं हेतुसम्पयुत्तदुकादीसु अनुरूपदुकमूलिकापि सरणदुकपरियोसाना पच्चेकं सब्बत्तिकयोजनापि वेदितब्बाति अयं दुकमूलको योजनानयो. यथा च एकेकदुकेन सब्बत्तिकयोजनावसेन दुकमूलको नयो वुत्तो, एवं एकेकत्तिकेन यथानुरूपं सब्बदुकयोजनावसेन तिकमूलको, तदुभयमिस्सकवसेन उभतोवड्ढनको च नयो वेदितब्बो. यथा चेत्थ वेदनाक्खन्धे, एवं सञ्ञाक्खन्धादीसुपि यथारहं दुकमूलकादिनया वेदितब्बाति अयं अभिधम्मभाजनीयनयो.
पञ्हापुच्छकनये पन पञ्चन्नं खन्धानं कति कुसला, कति अकुसला, कति अब्याकता, कति सुखाय वेदनाय सम्पयुत्ता…पे… कति सरणा, कति अरणाति? रूपक्खन्धो अब्याकतो, चत्तारो खन्धा सिया कुसला, सिया अकुसला, सिया अब्याकता, रूपं, वेदना च वेदनात्तिके न वत्तब्बा, सेसा तिधापि होन्ति, रूपं नेवविपाकनविपाकधम्मधम्मं, सिया उपादिन्नुपादानियं, सिया अनुपादिन्नुपादानियं, असंकिलिट्ठसंकिलेसिकं, सेसा चत्तारो खन्धा तीहि तिकेहि तिधापि होन्ति. रूपं अवितक्क-अविचारं, तयो खन्धा तिधापि होन्ति, सङ्खारक्खन्धो तिधा च न वत्तब्बो च. रूपं न वत्तब्बं, वेदना सिया पीतिसहगता, न वत्तब्बा, तयो तिधा च न वत्तब्बा च. रूपं नेवदस्सनेननभावनायपहातब्बं, नदस्सनेननभावनायपहातब्बहेतुकं, नेवाचयगामिन-अपचयगामि, नेवसेखंनासेखं, परित्तं, सेसा तिधापि होन्ति. परित्तारम्मणत्तिके रूपं अनारम्मणं, सेसा तिधा च न वत्तब्बा च. रूपं मज्झिमं, अनियतं, सेसा तिधापि. मग्गारम्मणत्तिके च रूपं अनारम्मणं, सेसा तिधापि वा न वत्तब्बा. उप्पन्नातीतत्तिकेसु पञ्चपि तिधा होन्ति. अतीतारम्मणत्तिके रूपं अनारम्मणं, सेसा तिधा च न वत्तब्बा च. अज्झत्तत्तिके पञ्चपि तिधा होन्ति. अज्झत्तारम्मणत्तिके रूपं अनारम्मणं, सेसा तिधापि न वत्तब्बा च. चत्तारो खन्धा अनिदस्सन-अप्पटिघा, रूपक्खन्धो तिधापि होति.
चत्तारो खन्धा नहेतू, सङ्खारक्खन्धो सिया हेतु, सिया न हेतु. रूपं अहेतुकं, हेतुविप्पयुत्तं, सेसा द्विधापि. तयो खन्धा सिया सहेतुका चेव न च हेतू, सिया न वत्तब्बा च, सङ्खारक्खन्धो द्विधा च न वत्तब्बो च, रूपं न वत्तब्बमेव. तथा अनन्तरदुकेपि. रूपं नहेतु-अहेतुकं, तयो द्विधापि, सङ्खारक्खन्धो द्विधा च न वत्तब्बो च. पञ्चपि सप्पच्चया, सङ्खता, चत्तारो अनिदस्सना, अप्पटिघा, रूपं द्विधापि. रूपं रूपी, सेसा अरूपिनो. रूपं लोकियं, सेसा द्विधापि. पञ्चपि केनचि विञ्ञेय्या, न च केनचि विञ्ञेय्या च. चत्तारो नो आसवा, सङ्खारा द्विधापि, न वत्तब्बा च. रूपं सासवो, आसवविप्पयुत्तो सेसा द्विधापि. रूपं सासवा चेव नो च आसवा, तयो तथा च न वत्तब्बा च. सङ्खारो द्विधा च न वत्तब्बो च. रूपं न वत्तब्बमेव, तयो सिया आसवसम्पयुत्ता चेव नो च आसवा, सिया न वत्तब्बा, सङ्खारो द्विधा च न वत्तब्बो च. रूपं आसवविप्पयुत्तं सासवञ्च, सेसा द्विधा च न वत्तब्बा च. इमिना नयेन संयोजनगोच्छकादीसुपि योजना वेदितब्बा. केवलं हि परामाससम्पयुत्तदुके रूपं परामासविप्पयुत्तं, तयो द्विधापि, सङ्खारो द्विधापि, दिट्ठिवसेन न वत्तब्बो च. ततिये एत्तकमेव विसेसो. रूपं अनारम्मणं, सेसा सारम्मणा. विञ्ञाणं चित्तं, सेसा नो चित्ता. तयो चेतसिका, द्वे अचेतसिका. तयो चित्तसम्पयुत्ता, रूपं चित्तविप्पयुत्तं. विञ्ञाणं न वत्तब्बं. तथा चित्तसंसट्ठदुकेपि. तयो चित्तसमुट्ठाना, विञ्ञाणं नो चित्तसमुट्ठानं. रूपं द्विधापि. तथा अनन्तरदुकद्वयेपि. तयो चित्तसंसट्ठसमुट्ठाना, द्वे नो चित्तसंसट्ठसमुट्ठाना. तथा अनन्तरदुकद्वयेपि. विञ्ञाणं अज्झत्तिकं, तयो बाहिरा, रूपं द्विधापि. चत्तारो नो उपादा. रूपं द्विधापि. पञ्चपि सिया उपादिन्ना, सिया अनुपादिन्ना, नो उपादाना.
किलेसगोच्छको वुत्तनयोव. रूपं नेवदस्सनेननभावनाय पहातब्बं, सेसा द्विधापि. एवं यावपीतिदुका योजना वेदितब्बा.
रूपं न वेदना, न सुखा, न सुखसहगता, सेसा द्विधापि. तथा अनन्तरदुकेपि. रूपं कामावचरं, सेसा द्विधापि. एवं याव सरणदुका योजना वेदितब्बा. अयं पञ्हापुच्छकनयो.
इमे पन नया वित्थारतो पाळि-अट्ठकथाहि ञातब्बा. अत्थविनिच्छयो च नेसं धम्मसङ्गणीमातिकत्थसंवण्णनाय वुत्तानुसारेन ञातब्बो. इतो परं अतिरेकं अवत्वा अपुब्बमेव वण्णयिस्सामाति अयं विभङ्गनयदस्सनतो संवण्णनानयो.
इदानि पनेत्थ–
कमतोनूनाधिकतो, दट्ठब्बसमभेदतो;
पाळिमुत्तनयो ञेय्यो, खन्धकोसल्लमिच्छता.
तत्थ कमतोति एत्थ उप्पत्तिक्कमो पहानक्कमो पटिपत्तिक्कमो भूमिक्कमो देसनाक्कमोति बहुविधेसु कमेसु खन्धानं देसनाक्कमोव युज्जति, न इतरे, असम्भवा. अभेदेन हि पञ्चसु खन्धेसु अत्तग्गाहपतितं वेनेय्यजनं समूहघनविनिब्भोगदस्सनेन अत्तग्गाहतो मोचेतुकामो भगवा हितकामो तस्स तस्स जनस्स सुखग्गहणत्थं चक्खु-आदीनं विसयभूतं ओळारिकं पठमं रूपक्खन्धं देसेसि, ततो इट्ठानिट्ठविसयसंवेदकं ओळारिकं वेदनं, यं वेदेति, तं सञ्जानातीति एवं वेदनाविसयस्स आकारग्गाहिकं सञ्ञं, सञ्ञावसेनाभिसङ्खारके सङ्खारे, तेसं वेदनादीनं निस्सयाधिपतिभूतं विञ्ञाणन्ति अयं तावेत्थ कमो.
अनूनाधिकतोति कस्मा पन भगवता पञ्चेव खन्धा वुत्ता अनूना अनधिकाति? सब्बसङ्खतसभागेकसङ्गहतो, अत्तत्तनियग्गाहवत्थुस्स एतप्परमतो, अञ्ञेसञ्च तदवरोधतो. अनेकप्पभेदेसु हि सङ्खतधम्मेसु सभागवसेन सङ्गय्हमानेसु रूपं रूपसभागेकसङ्गहवसेन एको खन्धो होति, वेदना वेदनासभागेकसङ्गहवसेन एको खन्धो होति. एस नयो सञ्ञादीसुपि, तस्मा सब्बसङ्खतसभागेकसङ्गहतो पञ्चेव वुत्ता. एतपरमञ्चेतं अत्तत्तनियग्गाहवत्थु, यदिदं रूपादयो पञ्च, तस्मा अत्तत्तनियग्गाहवत्थुस्स एतपरमतोपि पञ्चेव वुत्ता. येपि चञ्ञे सीलादयो पञ्च धम्मक्खन्धा वुत्ता, तेपि सङ्खारक्खन्धपरियापन्नत्ता एत्थेव अवरोधं गच्छन्ति, तस्मा अञ्ञेसं तदवरोधतोपि पञ्चेव वुत्ताति अयं अनूनाधिकतो.
दट्ठब्बसमभेदतोति दट्ठब्बभेदतो, उपमाभेदतो च. तत्थ दट्ठब्बभेदतो ताव पञ्चुपादानक्खन्धा सामञ्ञतो उक्खित्तासिकपच्चत्थिकतो, भारतो, खादकतो, अनिच्चदुक्ख-अनत्तसङ्खातवधकतो च दट्ठब्बा. विसेसतो पन फेणपिण्डं विय रूपं दट्ठब्बं, उदकबुब्बुळमरीचिककदलिक्खन्धमाया विय यथाक्कमं वेदनादयो दट्ठब्बा. यथा हि फेणपिण्डो विमद्दासहो, सो च पत्तथालकादि-अत्थं गहितोपि तमत्थं न साधेति, भिज्जति, एवं रूपम्पि विमद्दासहं, तञ्च सुभादिवसेन गहितम्पि न तथा तिट्ठति, असुभादियेव होति.
यथा वा फेणपिण्डो अनेकसन्धिघटितो बहुन्नं उदकसप्पादिपाणकानं आवासो, आदितो चेस बदरपक्कमत्तो हुत्वा अनुपुब्बवड्ढनको उट्ठितमत्तोपि चेस भिज्जति, थोकं गन्त्वापि, समुद्दं पत्वा पन अवस्समेव भिज्जति एवं रूपम्पि छिद्दावछिद्दं अनेकसन्धिघटितं असीतिकिमिकुलवोकिण्णं, आदितो चेतं कललमत्तं हुत्वा अनुपुब्बवड्ढनकं, कललमत्तेपि चेतं भिज्जति, अब्बुदादिभावेपि आयुक्खयं पत्वा अवस्समेव भिज्जति. एवं फेणपिण्डसदिसं दट्ठब्बं.
यथा पन बुब्बुळो मुहुत्तरमणीयो अगय्हुपगो न चिरट्ठितिकोव, एवं वेदनापि. यथा च बुब्बुळो उदकतलं, उदकबिन्दुं, उदकजल्लकं सङ्कड्ढित्वा पुटं कत्वा गहणवातञ्चाति चत्तारि कारणानि पटिच्च उप्पज्जति, एवं वेदनापि वत्थुं, आरम्मणं, किलेसजल्लं, फस्ससङ्घट्टनञ्चाति चत्तारि कारणानि पटिच्च उप्पज्जतीति सा बुब्बुळसदिसा दट्ठब्बा.
यथा पन मरीचिका जलासयादिभावेन विप्पलम्भिका, एवं सञ्ञापि निच्चादिभावेनाति मरीचिसदिसा दट्ठब्बा. यथा पन कदलिक्खन्धो अगय्हुपगो बहुवट्टिसमोधानो, एवं सङ्खारक्खन्धोपि अगय्हुपगोनिच्चादिसारविरहितो, फस्सादिबहुधम्मसमोधानो च होतीति सो कदलिक्खन्धसदिसो दट्ठब्बो. यथा पन माया असुवण्णरजतादिरूपानिपि तथा गाहापेत्वा महाजनं वञ्चेति, एवं विञ्ञाणम्पि अनिच्चादिरूपं तेनेव चित्तेन आगच्छन्तं विय निच्चादितो च गाहापेत्वा वञ्चेतीति तं मायासदिसं दट्ठब्बं. वुत्तञ्च–
“फेणपिण्डूपमं रूपं, वेदना बुब्बुळूपमा;
मरीचिकूपमा सञ्ञा, सङ्खारा कदलूपमा;
मायूपमञ्च विञ्ञाणं, देसितादिच्चबन्धुना”ति. (सं. नि. 3.95).

अयमेत्थ दट्ठब्बभेदो.

उपमाभेदतो च पन गिलानसालूपमो रूपुपादानक्खन्धो, गेलञ्ञूपमो वेदनुपादानक्खन्धो, गेलञ्ञसमुट्ठानूपमो सञ्ञुपादानक्खन्धो, असप्पायसेवनूपमो सङ्खारुपादानक्खन्धो गिलानूपमो विञ्ञाणुपादानक्खन्धो. अपिच चारककारण-अपराधकारणकारक-अपराधिकूपमा एते भाजनभोजनब्यञ्जनपरिवेसकभुञ्जकूपमा चाति अयमेत्थ उपमाभेदो. एवं पाळिमुत्तकविनिच्छयनयो ञेय्यो.

खन्धविभङ्गमातिकत्थवण्णना निट्ठिता.