सुत्तन्तिकदुकमातिकत्थवण्णना
सुत्तन्तिकदुकेसु वेदेति, विविधेन वा आकारेन जानातीति विज्जा, विपस्सनाञाणमनोमयिद्धिछ-अभिञ्ञावसप्पवत्ता पञ्ञा, तस्मिं विज्जाभागे विज्जाकोट्ठासे विज्जासभावे वत्तन्तीति विज्जाभागिनो. ता एव विज्जा, तं वा विज्जं सम्पयोगवसेन भजन्तीतिपि विज्जाभागिनो, अट्ठविधविज्जासम्पयुत्तधम्मा. तासु या काचि एका विज्जा विज्जा, सेसा विज्जाभागिनोति एवं विज्जापि विज्जासम्पयुत्तधम्मापि विज्जाभागिनोत्वेव वेदितब्बा, इध पन विज्जासम्पयुत्ता धम्माव अधिप्पेता. न विजानातीति अविज्जा, चतुसच्चच्छादकवसेन चतुब्बिधो मोहो, तस्मिं अविज्जाभागे अविज्जाकोट्ठासे अविज्जासभावे वत्तन्तीति अविज्जाभागिनो. ता एव अविज्जा, तं वा अविज्जं सम्पयोगवसेन भजन्तीतिपि अविज्जाभागिनो, अविज्जासम्पयुत्तधम्मा. एवं अविज्जापि अविज्जासम्पयुत्तधम्मापि अविज्जाभागिनोत्वेव वेदितब्बा, इध पन अविज्जासम्पयुत्तधम्माव अधिप्पेता. तत्थ अरहत्तमग्गचित्तं, पञ्ञाविरहिततंसम्पयुत्ता च विज्जाभागिनो च ञाणसम्पयुत्तकामावचरजवनानि, ञाणविरहिततंसम्पयुत्ता च विपस्सनाभावेन पवत्तियं विज्जाभागिनो, अञ्ञदा न वत्तब्बा. रूपावचरचतुत्थज्झानिकजवनचित्तानि, पञ्ञाविरहिततंसम्पयुत्ता च मनोमयिद्धिभावेन च पञ्चाभिञ्ञाभावेन च पवत्तियं विज्जाभागिनो, अञ्ञदा न वत्तब्बा. तत्थ द्वादसाकुसलचित्तानि, अविज्जाविरहिततंसम्पयुत्ता च अविज्जाभागिनोव, इध पन अविज्जा, सेसचित्तरूपनिब्बानानि च न वत्तब्बाव. चेतसिकेसु पन मोह-अप्पमञ्ञा न वत्तब्बाव, सेसा कुसलाब्याकता सिया विज्जाभागिनो, सिया न वत्तब्बा, तिजातिका द्विधापि न वत्तब्बा च. सेसं सुविञ्ञेय्यमेव. पठमं. पुन अनज्झोत्थरणवसेन किलेसन्धकारं विद्धंसेतुं असमत्थताय विज्जु उपमा एतेसन्ति विज्जूपमा, आदितो तीसु मग्गेसु ञाणंव. निस्सेसं विद्धंसनसमत्थताय वजिरं उपमा एतेसन्ति वजिरूपमा, अरहत्तमग्गे ञाणं. यथा हि मेघन्धकारे मग्गपटिपन्नस्स पटिच्छादन-अन्धकारं विधमित्वा विज्जुया उप्पन्नक्खणे चातुदिसा मग्गा पाकटा होन्ति, विज्जुया निरुद्धाय पुन अन्धकारो ओत्थरित्वा मग्गं पटिच्छादेति, एवं विपस्सनायानिकस्स यथासकं सच्चच्छादककिलेसन्धकारं विधमित्वा तीसु मग्गेसु यथाक्कमं उप्पन्नेसु चत्तारि सच्चानि पाकटानि होन्ति, तेसु निरुद्धेसु पुन अवसिट्ठकिलेसन्धकारो चतुसच्चं पटिच्छादेति, तस्मा तीसु मग्गेसु पञ्ञा विज्जूपमा वुत्ता. यथा पन वजिरस्स अभेज्जो पासाणो नाम नत्थि, तञ्च निस्सेसतो वजिरं खेपेति, वजिरेन च गतमग्गे पासाणस्स पुन पाकतिकभावो नत्थि, एवं अरहत्तमग्गञाणस्स अवज्झकिलेसो नाम नत्थि, तञ्च निस्सेसतो अरहत्तमग्गञाणं खेपेति, तेन च खेपिते किलेसे अवसिट्ठकिलेसाभावतो तस्स पुन पच्चुदावत्तनं नाम नत्थि, तस्मा चतुत्थमग्गे पञ्ञा वजिरूपमा वुत्ता. पञ्ञा एव हेत्थ सिया विज्जूपमा, सिया न वत्तब्बा च होति. सेसचेतसिकचित्तरूपनिब्बानानि पन सब्बानि न वत्तब्बानेव. दुतियं. बालेसु ठितत्ता, यत्थ ठिता तदुपचारेन बाला, बालकरत्ता वा बाला, द्वादसाकुसलचित्तानि. इध पन अहिरिकञ्च अनोत्तप्पञ्च बाला नाम. पण्डितेसु ठितत्ता पण्डिता, पण्डितकरत्ता वा पण्डिता, एकवीसति कुसलचित्तानि. इध पन हिरी च ओत्तप्पञ्च पण्डिता नाम. सेसचित्तरूपनिब्बानानि न वत्तब्बानि. सेसं सुविञ्ञेय्यमेव. ततियं. कण्हाति काळका, चित्तस्स अपभस्सरभावकरणा. सुक्काति ओदाता, पभस्सरभावकरणा. सेसं सब्बं बालदुकसदिसमेव. चतुत्थं. इध चेव सम्पराये च तपेन्तीति तपनीया. न तपनीया अतपनीया. सेसं बालदुकसदिसमेव. पञ्चमं. “सिरिवड्ढको धनवड्ढको”ति-आदयो विय वचनमत्तमेव अधिकारं कत्वा पवत्ता अधिवचना नाम. नामधेय्यन्ति तेसं तेसं धम्मानं नामानि. तानि चतुब्बिधानि सामञ्ञनामं गुणनामं कित्तिमनामं ओपपातिकनामन्ति. तत्थ पठमकप्पिकेसु महाजनेन सम्मन्नित्वा ठपितत्ता “महासम्मतो”ति रञ्ञो नामन्ति एवरूपं सामञ्ञनामं नाम. “धम्मकथिको पंसुकूलिको काळो रस्सो”ति एवरूपं गुणतो आगतं, “भगवा अरहं सम्मासम्बुद्धो”ति-आदीनिपि तथागतस्स अनेकानि नामसतानि गुणनामं नाम. यं पन जातस्स कुमारस्स ञातका कप्पेत्वा पकप्पेत्वा “अयं असुको नामा”ति नामं करोन्ति, इदं कित्तिमनामं नाम. या पन पुरिमपञ्ञत्ति अपरपञ्ञत्तियं निपतति, सेय्यथिदं– पुरिमकप्पेपि चन्दो चन्दो एव, एतरहिपि अनागतेपि चन्दो एव. तथा “सूरियो समुद्दो पथवी रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं निब्बानन्”ति-एवमादि ओपपातिकनामं नाम. तानि पुन विज्जमानपञ्ञत्ति अविज्जमानपञ्ञत्ति विज्जमानेन-अविज्जमानपञ्ञत्ति अविज्जमानेनविज्जमानपञ्ञत्ति विज्जमानेनविज्जमानपञ्ञत्ति अविज्जमानेन-अविज्जमानपञ्ञत्तीति एवं नामपञ्ञत्तिवसेन छब्बिधानि होन्ति. तत्थ परमत्थतो उपलब्भमाना यथावुत्तद्वासत्ततिविधा नामरूपधम्मा विज्जमाना नाम, तेसं पकारेहि ञापनतो पञ्ञत्ति विज्जमानपञ्ञत्ति नाम, “चित्तं फस्सो पथवी रूपं निब्बानन्”ति-आदयो परमत्थवाचका सद्दा. उपादिन्ननामरूपधम्मे पन उपादाय पञ्ञत्ता सत्तपुग्गल-इत्थिपुरिसदेवमनुस्सतिरच्छानादिभेदा, अनुपादिन्नरूपधम्मे उपादाय पञ्ञत्ता भूमिपब्बतरुक्खसकटचन्दसूरियनक्खत्तदिसाकालकसिणादिभेदा च परमत्थतो अनुपलब्भमाना अविज्जमाना नाम, तेसं पञ्ञत्ति अविज्जमानपञ्ञत्ति नाम. तथा “अत्ता भूमी”ति-आदयो अत्थपञ्ञत्तिवाचका सद्दा च चित्तसन्ततिवण्णुपगन्ति-आदि विज्जमानत्थवाचका सद्दा विज्जमानेन-अविज्जमानपञ्ञत्ति नाम. “पुरिसस्स चित्तं, मेघवण्णो”ति-आदीसु अविज्जमानेनविज्जमानपञ्ञत्ति नाम. “चित्तलहुता पथवीगन्धो”ति-आदि विज्जमानेनविज्जमानपञ्ञत्ति नाम. “मनुस्ससरीरं रुक्खसाखा”ति-आदि अविज्जमानेन-अविज्जमानपञ्ञत्ति नाम. एवं छब्बिधापि चेता अधिप्पायं विञ्ञापेतुकामताचित्तसमुट्ठापितसविञ्ञत्तिसद्दानुसारेन ञातसङ्केतस्स सोतविञ्ञाणवीथि-अनन्तरं उप्पन्नेहि मनोद्वारिकविञ्ञाणेहि “इमस्सेदं नामन्”ति अनेकसद्देसु एकत्तमारोपेत्वा ववत्थापिता अत्थाभिमुखं नमनतो पकारेहि अत्थस्स ञापनतो “नामपञ्ञत्ती”ति वुच्चन्ति, तेसं अधिवचनानं पथा अत्था अधिवचनपथा, सम्मुतिपरमत्थभेदा सब्बे धम्मा सद्दवचनीयसभावा. छट्ठं. इतो परं द्वे दुका अधिवचनदुकसदिसाव, केवलं पदत्थमत्तमेव विसेसो. तत्थ अभिसङ्खरोन्तीति सङ्खाराति एवं निद्धारेत्वा सहेतुकं कत्वा वुच्चमाना निरुत्ति नाम, “तक्को वितक्को सङ्कप्पो”ति एवं तेन तेन पकारेन ञापनतो पञ्ञत्ति नाम, यथावुत्तनामपञ्ञत्तियोव. न हि अधिवचननिरुत्तिपञ्ञत्तीसु अत्थतो कोचिपि भेदो अत्थि, निब्बत्तिनिमित्तभेददस्सनत्थं पन नेसं विभागेन पदत्थो दस्सितो. इमेसु च तीसु दुकेसु पञ्ञत्तिसहिता सब्बे धम्मा लब्भन्ति, अनन्तरे नामरूपदुके पञ्ञत्तिरहिताति इमे चत्तारो दुका इमेसु सुत्तन्तिकदुकेसु निप्पदेसा, सेसा पन अट्ठतिंसापि सप्पदेसाति वेदितब्बा. सत्तमट्ठमानि. नामकरणट्ठेन, नमनट्ठेन, नामनट्ठेन च नामं, अरूपक्खन्धनिब्बानानि. तानि हि सब्बदापि वेदना सञ्ञा सङ्खारा विञ्ञाणं निब्बानन्ति ओपपातिकनामवसेन अत्तनो नामं करोन्ताव पवत्तन्ति चन्दसूरियादयो विय. न हि तेसं सामञ्ञगुणकित्तिमवसेन नामकरणकिच्चं अत्थीति. एवं नामकरणट्ठेन नामं वेदितब्बं. आरम्मणाभिमुखं पन नमनट्ठेन, अञ्ञमञ्ञं तत्थ नामनट्ठेन च चत्तारो अरूपक्खन्धाव नामं. निब्बानं पन आरम्मणाधिपतिपच्चयताय अत्तनि अनवज्जधम्मानं नामनट्ठेनेव नामं वेदितब्बं. रुप्पनट्ठेन रूपं, रूपक्खन्धो. नवमं. अविज्जाति दुक्खादिपटिच्छादको सब्बो मोहो. भवतण्हाति भवपत्थनावसेन पवत्तो लोभो. तथा अप्पवत्तो पनेत्थ लोभो, सेसचेतसिकचित्तरूपनिब्बानानि च न वत्तब्बानि. इतो परं पन एवं नवत्तब्बविभागं अदस्सेत्वा पदत्थसरूपमत्तमेव दस्सयिस्साम, दस्सितावसेसा न वत्तब्बाति गहेतब्बा. दसमं. भवो वुच्चति सस्सतं. “भविस्सति अत्ता च लोको चा”ति सस्सतवसेन उप्पज्जनकदिट्ठि भवदिट्ठि नाम. विभवो वुच्चति उच्छेदो. “न भविस्सति अत्ता च लोको चा”ति उच्छेदवसेन उप्पज्जनकदिट्ठि विभवदिट्ठि नाम. उभयेनापि मिच्छादिट्ठि गहिता. तथा अनन्तरेसुपि तीसु दुकेसु. एकादसमं. खन्धपञ्चकं “अत्ता च लोको चा”ति गहेत्वा “सस्सतो अत्ता च लोको चा”ति पवत्ता दिट्ठि सस्सतदिट्ठि नाम. तथा “उच्छिज्जिस्सती”ति पवत्ता दिट्ठि उच्छेददिट्ठि नाम. “अन्तवा”ति पवत्ता अन्तवादिट्ठि नाम. “अनन्तवा”ति पवत्ता अनन्तवादिट्ठि नाम. पुब्बन्तं अनुगता ब्रह्मजाले वुत्तनयेन अतीतकोट्ठासं आरम्मणं कत्वा पवत्ता अट्ठारसविधा पुब्बन्तानुदिट्ठि नाम. अपरन्तं अनुगता तत्थेव आगतनयेन अनागतकोट्ठासं आरम्मणं कत्वा पवत्ता चतुचत्तालीसविधा अपरन्तानुदिट्ठि नाम. अयमेत्थ सङ्खेपो, वित्थारो पन ब्रह्मजाले (दी. नि. 1.28), तदट्ठकथाय (दी. नि. अट्ठ. 1.28) च वेदितब्बो. द्वादसमतेरसमचुद्दसमानि. अहिरिकदुकं, हिरिदुकञ्च सुविञ्ञेय्यमेव. पञ्चदसमसोळसमानि. दुक्खं वचो एतस्मिं विप्पटिकूलगाहिम्हि विपच्चनीकसाते अनादरे पुग्गलेति दुब्बचो, सहधम्मिकं दस्सेत्वा ओवदियमाने अनादरकारको पुग्गलो, तस्स कम्मं दोवचस्सं, तस्स भावो दोवचस्सता, अनादरवसेन पवत्ता द्वे पटिघचित्ता, तंसम्पयुत्ता च. पापा अस्सद्धादयो पुग्गला एतस्स मित्ताति पापमित्तो, तस्स भावो पापमित्तता, पापपुग्गलेसु दळ्हभत्तिवसेन, कायचित्तेहि तंसेवनातन्निन्नतावसेन च पवत्तानि अट्ठ लोभचित्तानि. सत्तरसमं. सोवचस्सता कल्याणमित्तता च वुत्तपटिपक्खवसेन वेदितब्बा. अत्थतो पन तथापवत्तानि सहेतुककामावचरकुसलकिरियचित्तानि. अट्ठारसमं. पञ्चसु, सत्तसु वा आपत्तीसु कुसलभावो आपत्तिकुसलता, सह वत्थुना तासं आपत्तीनं आपज्जनपरिच्छेदजाननवसेन पवत्ता कामावचरजवनपञ्ञा. आपत्तीहि वुट्ठाने कुसलभावो आपत्तिवुट्ठानकुसलता, वुट्ठानविधानेन सद्धिं आपत्तिवुट्ठानपरिच्छेदजाननवसेन पवत्ता यथावुत्तचित्तसम्पयुत्तपञ्ञाव. एकूनवीसतिमं. समापज्जितब्बतो समापत्ति, तासु लोकियलोकुत्तरासु सवितक्कसविचारादीसु समापत्तीसु कुसलता समापत्तिकुसलता, सह परिकम्मेन अप्पनापरिच्छेदजाननवसेन पवत्ता पञ्ञा. समापत्तीहि वुट्ठाने कुसलभावो समापत्तिवुट्ठानकुसलता, यथापरिच्छिन्नकालेयेव ताहि वुट्ठानकपञ्ञा कामावचरजवनपञ्ञाव. वीसतिमं. अट्ठारससु धातूसु कुसलभावो धातुकुसलता, सवनधारणपटिवेधपच्चवेक्खणपञ्ञा. तासञ्ञेव धातूनं मनसिकारे कुसलभावो मनसिकारकुसलता, तासं सम्मसनपटिवेधपच्चवेक्खणपञ्ञा. एस नयो आयतनकुसलतायपि. तत्थ हि सवनधारणपच्चवेक्खणा कामावचराव, पटिवेधो लोकुत्तरोव, सम्मसनं कामावचरलोकुत्तरं. अञ्ञमञ्ञं पटिच्च सहितं फलं उप्पादेतीति पटिच्चसमुप्पादो, अविज्जादीहि निद्दिट्ठो पच्चयसमूहो, तस्मिं द्वादसङ्गे अनुलोमपटिच्चसमुप्पादे कुसलभावो पटिच्चसमुप्पादकुसलता, “इमिना पच्चयेन इदं होती”ति जाननवसेन पवत्ता लोकियजवनपञ्ञाव. एकवीसतिमद्वावीसतिमानि. तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ठानं, कारणं, तस्मिं ठाने कुसलता ठानकुसलता. न ठाने कुसलता अट्ठानकुसलता. तेवीसतिमं. उजुभावो अज्जवो. मुदुभावो मद्दवो. कायचित्तुजुकतामुदुकताद्वयं. चतुवीसतिमं. अधिवासनसङ्खाता खमनं खन्ति, तथापवत्तकामावचरजवनानि. पापतो सुट्ठु ओरतो विरतोति सोरतो, तस्स भावो सोरच्चं. कायवचीमनोसंवरसीलसङ्खातानि लोकियलोकुत्तरजवनानि. पञ्चवीसतिमं. सम्मोदकपियवादितासङ्खातो सखिलभावो साखल्यं, यथा परेहि सद्धिं अत्तनो छिद्दं विवरं न होति, एवं धम्मामिसेहि पटिसन्थरणं पटिच्छादनं पटिसन्थारो. आगन्तुकस्स हि पच्चुग्गमनपत्तचीवरपटिग्गहण-आसनदानबीजनपादधोवनमक्खनादिना, पानीयेन आपुच्छनेन, काले आगतस्स यागु-आदीनं, विकाले पानकादीनञ्च दानेन, पुनदिवसे पिण्डाय चरणट्ठानदस्सनपवेसननिक्खमनकालारोचनादिना च पब्बजिता, गहट्ठानञ्च विनये आगतनयेन यथानुरूपं आमिसपटिसन्थारो कातब्बो. आगन्तुकं पन उपसङ्कमित्वा “तुम्हे कतरभाणका”ति अपुच्छित्वा “आचरियुपज्झाया वो कतरं गन्थं वळञ्जेन्ती”ति पुच्छित्वा तस्स विसये पञ्हपुच्छनेन सचे न सक्कोति, सयं कथेत्वा दानेन, धम्मकथनपञ्हविस्सज्जनकम्मट्ठानकथनकुक्कुच्चदिट्ठिविनोदनादिना, परिवासादिविनयकम्मकरणेन, पब्बाजन-उपसम्पदादिना च धम्मपटिसन्थारो कातब्बो. अयमेत्थ सङ्खेपो, वित्थारतो पनायं सद्धिं आनिसंसदीपकवत्थूहि अट्ठसालिनियं (ध. स. अट्ठ. 1351) ञातब्बो. एतस्मिं दुविधे पटिसन्थारे कुसलभावो पटिसन्थारकुसलता, तथापवत्तकामावचरजवनानि एव. छब्बीसतिमं. इन्द्रियेसु मनच्छट्ठेसु आपाथगतरूपादीसु आरम्मणेसु निमित्तगहणादिना इन्द्रियसंवरभेदसङ्खातो अगुत्तद्वारभावो इन्द्रियेसु अगुत्तद्वारता. पटिग्गहणपरिभोगवसेन भोजने मत्तं अजाननभावो भोजने अमत्तञ्ञुता, तथापवत्त-अकुसलचित्तानि. सत्तवीसतिमं. अनन्तरदुकेपि वुत्तपटिपक्खवसेन कामावचरसहेतुककुसलकिरियचित्तानि वेदितब्बानि. अट्ठवीसतिमं. सतिविप्पवाससङ्खातो मुट्ठसतिभावो मुट्ठस्सच्चं, सब्बे अकुसला धम्मा, असम्पजाननभावो असम्पजञ्ञं, मोहो. एकूनतिंसतिमं. अनन्तरदुके चतुभूमिका सतिपञ्ञाव वुत्ता. तिंसतिमं. अप्पटिसङ्खाने अप्पटिवानसङ्खाते अकम्पियट्ठेन योनिसोदस्सनसङ्खातं पटिसङ्खानमेव बलन्ति पटिसङ्खानबलं, कामावचरपञ्ञाव. सत्तबोज्झङ्गादिभावनावसेन पवत्ता चतुभूमकधम्मा भावनाबलं. एकतिंसतिमं. पच्चनीकधम्मे समेतीति समथो, सो तिविधो चित्तसमथो अधिकरणसमथो सब्बसङ्खारसमथोति. तत्थ च पुब्बभागासु अट्ठसमापत्तीसु एकग्गता चित्तसमथो नाम, सम्मुखाविनयादि सत्तविधो अधिकरणसमथो नाम, निब्बानं सब्बसङ्खारसमथो नाम. इध पन चतुभूमको समाधि अधिप्पेतो. अनिच्चादिवसेन विविधेनाकारेन पस्सतीति विपस्सना, लोकियलोकुत्तरा विपस्सनापञ्ञाव. बात्तिंसतिमं. समथोव तं आकारं गहेत्वा पुन पवत्तेतब्बस्स समथस्स निमित्तन्ति समथनिमित्तं. पग्गाहनिमित्तेपि एसेव नयो. चतुभूमकसमाधिवीरियानि एव. तेत्तिंसतिमं. अनन्तरदुकेपि वीरियसमाधी एव वुत्ता. चतुत्तिंसतिमं. सीलविनासिका असंवरसङ्खाता सीलस्स विपत्तीति सीलविपत्ति, तथापवत्ता अकुसलधम्मा. सम्मादिट्ठिया विपत्ति दिट्ठिविपत्ति, मिच्छादिट्ठि एव. पञ्चतिंसतिमं. सोरच्चमेव सीलस्स सम्पादनतो सीलपरिपूरणतो सीलस्स सम्पदाति सीलसम्पदा. दिट्ठिपारिपूरिभूतं ञाणमेव दिट्ठिया सम्पदाति दिट्ठिसम्पदा. चतुभूमका सीलपञ्ञाव. तथा अनन्तरदुकेपि. छत्तिंसतिमं. विसुद्धिभावं सम्पत्ता सीलसङ्खाता सीलस्स विसुद्धि सीलविसुद्धि. निब्बानसङ्खातं विसुद्धिं पापेतुं समत्था दस्सनसङ्खाता दिट्ठिया विसुद्धि दिट्ठिविसुद्धि. सत्तत्तिंसतिमं. कम्मस्सकतासच्चानुलोमिकमग्गफलसम्पयुत्तपञ्ञा दिट्ठि विसुद्धि नाम. यथादिट्ठिस्स तदनुरूपं पधानं यथादिट्ठिस्स च पधानं नाम. अट्ठतिंसतिमं. संवेगजनकानि जातिजराब्याधिमरणसङ्खातानि कारणानि संवेजनीयट्ठानानि नाम, तेसु जाति-आदिपटिच्चसमुप्पन्नभयसङ्खातं संविजनं संवेगो नाम, तथापवत्तकुसलादि एव. एवं संवेगजातस्स योनिसो उपायेन पधानं संविग्गस्स योनिसो पधानं, लोकियलोकुत्तरवीरियमेव. एकूनचत्तालीसतिमं. कुसलधम्मपूरणे असन्तुट्ठिभावो असन्तुट्ठिता. यो पन दानं दत्वा ततो तेन असन्तुट्ठो हुत्वा सरणगमनं आकङ्खति, ततो पञ्चसीलादिं, पब्बज्जं, बुद्धवचनानं उग्गण्हनं, समथविपस्सनं, ततो तेनापि असन्तुट्ठो अनुक्कमेन अरहत्तं गण्हाति, अयं असन्तुट्ठिता कुसलेसु धम्मेसु. अधिकुसलधम्मानं भावनाय उक्कण्ठमानो पधानं पटिवापेति निवत्तापेतीति पटिवानि, न पटिवानि अप्पटिवानि, तस्स भवो अप्पटिवानिता. अरहत्तं अप्पत्वा पधानस्मिं अनिवत्तनता अनोसक्कनता, तथापवत्तलोकियलोकुत्तरकुसला धम्मा. चत्तालीसतिमं. विजाननतो विज्जा, पुब्बेनिवासचुतूपपात-आसवक्खयञाणानि. विमुच्चनतो विमुत्ति, अट्ठ समापत्तियो, निब्बानञ्च. अट्ठ समापत्तियो हि आरम्मणे अधिमुच्चनतो, सयं विक्खम्भितकिलेसेहि विमुच्चनट्ठेन च विमुत्तीति वुत्ता, निब्बानं पन सब्बकिलेसेहि अच्चन्तविमुच्चनट्ठेन. एकचत्तालीसतिमं. किलेसक्खयकरेसु चतूसु अरियमग्गेसु ञाणं खये ञाणं नाम. पटिसन्धिवसेन अनुप्पादभूते तंतंमग्गवज्झकिलेसानं अनुप्पादपरियोसाने उप्पन्न-अरियफले ञाणं अनुप्पादे ञाणं नाम. सेसं सब्बत्थ सुविञ्ञेय्यमेव. द्वाचत्तालीसतिमं.
सुत्तन्तिकदुकमातिकत्थवण्णना निट्ठिता.
मोहविच्छेदनिया अभिधम्ममातिकत्थवण्णनाय
धम्मसङ्गणीमातिकत्थवण्णना निट्ठिता.