15. Pannarasamo paricchedo
अरूपावचरसमाधिभावनानिद्देसवण्णना
982-3. रूपे खो विज्जमानस्मिन्ति रूपकाये विज्जमाने दण्डादानादयो दण्डग्गहणादयो. इति रूपे रूपकाये आदीनवं दिस्वा. 984. सूकराभिहतोव साति सूकरं अनुबन्धितो सा सुनखो विय. 985. वसीति योगी. 988-990. फुट्ठोकासञ्च तेन तन्ति तेन चित्तेन फुट्ठं तमोकासं “अनन्तो आकासो”इति च मनसा करोन्तो एव उग्घाटेति. इति वचनं वुच्चते, अयमञ्ञो नयो, “आकासो” इति मनसा करोन्तो तं कसिणं न संवेल्लेति. 998. रूपावचरज्झानमेव पच्चत्थिकं रूपावचरज्झानपच्चत्थिकं. 1004. आकासफुटविञ्ञाणेति फुटमेव विञ्ञाणं फुटविञ्ञाणं, तस्मिं आकासारम्मणे फुटविञ्ञाणे. 1005-6. अयं आकासो अनन्तो इति एवं तं आकासमेव फरित्वा पवत्तं विञ्ञाणं विञ्ञाणञ्च इति वचनं वुच्चते. विञ्ञाणं अनन्तं नाम न होति, अनन्तारम्मणत्ता “विञ्ञाणं अनन्तन्”ति वुच्चते, तं विञ्ञाणं मनक्कारवसेन अपि अनन्तं परिदीपितं. 1010. पठमारुप्पविञ्ञाणस्स अभावो तस्स एव पठमारुप्पस्स सुञ्ञतो सुञ्ञभावतो. 1013. सति तिट्ठति भिय्यो बलवा सति तिट्ठति. 1015. अभावके नत्थिभावे. 1017-8. दुतियारुप्पचक्खुनाति चक्खुना दुतियारुप्पं “नत्थि नत्थी”ति-आदिना आकारेन परिकम्मवसेन मनक्कारे. तस्सापगममत्तञ्च तस्स पठमारुप्पस्स अपगममत्तञ्च. 1029. या नाम अयं समापत्ति अभावमत्तम्पि गोचरं कत्वा ठस्सति, अयं समापत्ति वत एकन्तेन अहो सन्ताति पदिस्सति. 1033. याय सञ्ञाय नेवसञ्ञी, नासञ्ञी च होति, केवलं एकन्तेन अथ खो सा सञ्ञा एदिसी न होति. 1035-7. पटुसञ्ञाय किच्चस्स नेव करणतो अयं समापत्ति “नेवसञ्ञा”ति निद्दिट्ठाति चतुत्थ-आरुप्पतो सम्भवा पवत्ता तेजोधातु सुखोदके दहनकिच्चं कातुं न सक्कोति यथा, सा सङ्खारधम्मानं अवसेसत्ता. 1040. पासादतलञ्च साटिका च. 1041. यो पन भिक्खु इमं रूपारूपज्झानसमापत्तिविधानं सारतरं जानाति, सो रूपारूपज्झानसमापत्तिपुरेक्खो सेक्खो भवं कामभवं अभिभुय्य अभिभवित्वा रूपारूपं याति पापुणाति.
इति अभिधम्मावतारटीकाय
अरूपावचरसमाधिभावनानिद्देसवण्णना निट्ठिता.
Pannarasamo paricchedo.