12. द्वादसमो परिच्छेदो
पञ्ञत्तिनिद्देसवण्णना
सङ्खायतीति सङ्खा, कथीयतीति अत्थो. किन्ति किं इति कथीयति. “अहन्”ति “ममन्”ति कथीयति. तज्जापञ्ञत्तीति तस्स चक्खुसोतादिकस्स अनुरूपवसेन जाता पञ्ञत्तीति अत्थो. एकस्सवाति एकस्स नामधम्मस्स “अच्छो”ति नामं गहेत्वा बहूनं नामधम्मानं “अच्छो”ति नामं गहेत्वा. समूहमेवाति नामधम्मानं समूहं एव. गहितो पुब्बे सङ्केतो एतेनाति गहितपुब्बसङ्केतं. किं तं? मनोद्वारावज्जनजवनविञ्ञाणं. तेन गहिताय पञ्ञत्तिया विञ्ञायति “सत्ता”ति “कम्मजा”ति कथीयति. इत्थी च पुरिसो च इत्थिपुरिसा, ते आदयो येसं ते इत्थिपुरिसादयो, तेसं. 778. ततिया कोटीति ततियो कोट्ठासो.
इति अभिधम्मावतारटीकाय
पञ्ञत्तिनिद्देसवण्णना निट्ठिता.
द्वादसमो परिच्छेदो.