11. एकादसमो परिच्छेदो
निब्बाननिद्देसवण्णना
769. भवाभवं विननतोति खुद्दकं, महन्तं भवं सिब्बनतो. सब्बूपधिपटिनिस्सग्गोति सब्बेहि सङ्खारूपधिकिलेसूपधिखन्धूपधीहि पटिनिस्सज्जनं. अच्चुतिरसं अचुतिसम्पत्तिकं. निब्बानं पुट्ठेनाति सुगतेन निब्बानं पुट्ठेन सारिपुत्तत्थेरेन. उभिन्नं सुत्तानन्ति धम्मसेनापतिवुत्तानं द्विन्नं सुत्तानन्ति अत्थो. खयस्स उपनिस्सयत्ताति खयस्स बलवकारणत्ता. पुथूनं धम्मानं अप्पमत्तक्खणे रागादिक्खयमत्तं निब्बानं भवेय्य. सब्बे बालपुथुज्जना समधिगतनिब्बाना सच्छिकतनिरोधा भवेय्युं. किञ्च भिय्यो किं उत्तरि कारणञ्च अत्थीति अत्थो. रागादीनं सङ्खतत्ता तेसं सङ्खतानं निब्बानं सङ्खतलक्खणं भवेय्य. किं पनेत्थाति एतेसु खणेसु किं पन खणे त्वं वदेसि. खीणेस्वेवाति भवादीसु खीणेसु एव. निरुत्तरोति निप्फन्नहारो. 771. अस्सद्धोति बाहिरसद्धाय विरहितो. वन्तासोति वन्ता वमिता आसा तण्हा येनाति वन्तासो. निस्सरणियाति निस्सरणे नियुत्ता. यदिदं नेक्खम्मं यं इदं कामानं एतं निस्सरणं निरोधो, तस्स किञ्चिभूतस्स सङ्खतस्स पटिच्चसमुप्पन्नधम्मजातस्स निरोधो निस्सरणन्ति, एवं इमिना पकारेन वुत्तस्स तस्स निस्सरणनामकस्स अभावप्पत्तिदोसतो निस्सरणनामकानं पठमज्झान-आकासानञ्चायतनानम्पि अभावो भवेय्य. अत्थि निस्सरणन्ति अत्थि निब्बानं. उप्पादादीनन्ति उप्पादट्ठितिभङ्गानं. पपञ्चाभावतोति तण्हामानदिट्ठीनं अभावतो. 772. अपलोकितन्ति अदस्सनधम्मं. 774. अब्यापज्झन्ति निदुक्खं. अक्खरन्ति अखरं. 777. सद्धाबुद्धिकरं तथागतमते जिनवचने सम्मोहविद्धंसनं पञ्ञासम्भवं पञ्ञाकारणं सम्पसादनकरं. अत्थब्यञ्जनसालिनन्ति अत्थब्यञ्जनसारवन्तं सुमधुरं सारञ्ञु जिनसासनसारञ्ञू विम्हापनं अच्छेरकरं इमं एवं वुत्तप्पकारं अभिधम्मावतारं यो जानाति, सो जनो गम्भीरे निपुणे निपुणञाणगोचरे अभिधम्मपिटके पदं निट्ठं उत्तमसन्निट्ठानं याति पापुणाति.
इति अभिधम्मावतारटीकाय
निब्बाननिद्देसवण्णना निट्ठिता.
एकादसमो परिच्छेदो.