10. Dasamo paricchedo
रूपविभागनिद्देसो
622. वुत्तमादिम्हि यं रूपं, चित्तजानमनन्तरं;
तस्स दानि करिस्सामि, समासेन विभावनं.
623. यं रुप्पतीति रूपन्ति, तथा रूपयतीति वा;
रूपारूपभवातीतो, सुरूपो रूपमब्रवि.
624. तं रूपं दुविधं होति, भूतोपादायभेदतो;
चतुब्बिधा महाभूता, उपादा चतुवीसति.
625. पथवीधातु आपो च,
तेजो वायो तथेव च;
चत्तारोमे महाभूता,
महाभूतेन देसिता.
626. महन्ता पातुभूताति, महाभूतसमाति वा;
वञ्चकत्ता अभूतेन, महाभूताति सञ्ञिता.
627. चक्खु सोतञ्च घानञ्च, जिव्हा कायो च रूपता;
सद्दो गन्धो रसो इत्थि-पुरिसिन्द्रियजीवितं.
628. वत्थुमाहारता काय-वचीविञ्ञत्तियो दुवे;
आकासो चेव रूपस्स, लहुतादित्तयम्पि च.
629. उपचयो सन्ततिरूपं, जरतानिच्चतापि च;
उपादाति पवुच्चन्ति, इमानि चतुवीसति.
630. महाभूतानि निस्साय, अमुञ्चित्वा पवत्तितो;
उपादारूपमिच्चाह, निरुपादानमानसो.
631. पथवी पत्थटत्ता च, वायो वायनतो भवे;
तेजो तेजेति रूपानि, आपो आपेति पालना.
632. तेसं दानि पवक्खामि, रूपानं लक्खणादिकं;
लक्खणादीसु ञातेसु, धम्मा आवि भवन्ति हि.
633. सामञ्ञं वा सभावो वा, धम्मानं लक्खणं मतं;
किच्चं वा तस्स सम्पत्ति, रसोति परिदीपितो.
634. फलं वा पच्चुपट्ठानं, उपट्ठाननयोपि वा;
आसन्नकारणं यं तु, तं पदट्ठानसञ्ञितं.
तत्थ कक्खळत्तलक्खणा पथवीधातु, पतिट्ठानरसा, सम्पटिच्छनपच्चुपट्ठाना. पग्घरणलक्खणा आपोधातु, उपब्रूहनरसा, सङ्गहपच्चुपट्ठाना. उण्हत्तलक्खणा तेजोधातु, परिपाचनरसा, मद्दवानुप्पदानपच्चुपट्ठाना. वित्थम्भनलक्खणा वायोधातु, समुदीरणरसा, अभिनीहारपच्चुपट्ठाना. एकेकाय चेत्थ सेसभूतत्तयपदट्ठानाति वेदितब्बा. चक्खतीति चक्खु, रूपं विभावेतीति अत्थो. 635. तत्थ चक्खु द्विधा वुत्तं, पञ्ञामंसप्पभेदतो;
तत्थ पञ्ञामयं चक्खु, होति पञ्चविधं पन.
636. बुद्धधम्मसमन्तेहि, ञाणदिब्बेहि नामतो;
यथानुक्कमतो तेसं, नानत्तं मे निबोधथ.
637. आसयानुसये ञाणं, इन्द्रियानं परोपरे;
बुद्धचक्खुन्ति निद्दिट्ठं, मुनिना लोकचक्खुना.
638. हेट्ठामग्गत्तये ञाणं, धम्मचक्खुन्ति सञ्ञितं;
ञेय्यं समन्तचक्खुन्ति, ञाणं सब्बञ्ञुता पन.
639. यं “चक्खुं उदपादी”ति, आगतं ञाणचक्खु तं;
अभिञ्ञाचित्तजा पञ्ञा, दिब्बचक्खुन्ति वुच्चति.
640. मंसचक्खुपि दुविधं, ससम्भारपसादतो;
ससम्भारञ्च नामेत्थ, अक्खिकूपे पतिट्ठितं.
641. अक्खिकूपट्ठिना हेट्ठा, उद्धञ्च भमुकट्ठिना;
उभतो अक्खिकूटेहि, मत्थलुङ्गेन अन्ततो.
642. बहिद्धा अक्खिलोमेहि, परिच्छिन्नो च यो पन;
न्हारुसुत्तेन आबन्धो, मंसपिण्डो पवुच्चति.
643. सकलोपि च लोकोयं, कमलस्स दलं विय;
पुथुलं विपुलं नीलं, इति जानाति लोचनं.
644. चक्खु नाम न तं होति, वत्थु तस्साति वुच्चति;
इदं पन ससम्भार-चक्खुन्ति परिदीपितं.
645. वण्णो गन्धो रसो ओजा,
चतस्सो चापि धातुयो;
भावसम्भवसण्ठानं,
जीवितानि तथेव च.
646. कायचक्खुपसादाति
सम्भारा होन्ति चुद्दस;
तथा वित्थारतो चेतं,
चतस्सो चापि धातुयो.
647. वण्णो गन्धो रसो ओजा,
सण्ठानसम्भवो तथा;
दसेते चतुसमुट्ठाना,
चत्तालीस भवन्ति ते.
648. चक्खु कायप्पसादो च, भावो जीवितमेव च;
चत्तालीसञ्च रूपानि, चत्तारि तु भवन्ति हि.
649. इमेसं पन रूपानं, वसेन परिपिण्डितं;
इदं सम्भारचक्खुन्ति, पण्डितेहि पकासितं.
650. Yo panettha sito atthi, paribandho parittako;
चतुन्नं पन भूतानं, पसादो कम्मसम्भवो.
651. इदं पसादचक्खुन्ति, अक्खातं पञ्चचक्खुना;
तदेतं तस्स मज्झे तु, ससम्भारस्स चक्खुनो.
652. सेतेन मण्डलेनस्स, परिक्खित्तस्स सब्बसो;
कण्हमण्डलमज्झे वा, निविट्ठे दिट्ठमण्डले.
653. सन्धारणादिकिच्चाहि, धातूहि च चतूहिपि;
कतूपकारं हुत्वान, उतुचित्तादिना पन.
654. उपत्थम्भियमानं तं, आयुना कतपालनं;
वण्णगन्धरसादीहि, रूपेहि परिवारितं.
655. चक्खुविञ्ञाणकादीनं, वत्थुद्वारञ्च साधयं;
ऊकासिरसमानेन, पमाणेनेव तिट्ठति.
वुत्तं हेतं– 656. “येन चक्खुपसादेन, रूपानिमनुपस्सति;
परित्तं सुखुमं एतं, ऊकासिरसमूपमन्”ति.
657. सोतादीसु च एसेव, नयो ञेय्यो विभाविना;
विसेसमत्तमेवेत्थ, पवक्खामि इतो परं.
सुणातीति सोतं, तं तनुतम्बलोमाचिते अङ्गुलिवेधकसण्ठाने पदेसे वुत्तप्पकाराहि धातूहि कतूपकारं उतुचित्ताहारेहि उपत्थम्भियमानं आयुना परिपालियमानं सोतविञ्ञाणादीनं वत्थुद्वारभावं साधयमानं तिट्ठति. घायतीति घानं, तं ससम्भारघानबिलस्स अन्तो अजपदसण्ठाने पदेसे यथावुत्तप्पकारा हुत्वा तिट्ठति. सायतीति जिव्हा, जीवितमव्हायतीति वा जिव्हा, सा ससम्भारजिव्हामज्झस्स उपरि उप्पलदलग्गसण्ठाने पदेसे यथावुत्तप्पकारा हुत्वा तिट्ठति. कुच्छितानं मलानं आयोति कायो. यावता पन इमस्मिं काये उपादिन्नकं रूपं अत्थि, सब्बत्थ कायपसादो कप्पासपटले स्नेहो विय यथावुत्तप्पकारो हुत्वा तिट्ठति. एत्थ पनेतेसं लक्खणादीनि पवक्खामि– दट्ठुकामतानिदानकम्मसमुट्ठानभूतपसादलक्खणं चक्खु, रूपेसु आविञ्छनरसं, चक्खुविञ्ञाणस्स आधारभावपच्चुपट्ठानं, दट्ठुकामतानिदानकम्मजभूतपदट्ठानं. सोतुकामतानिदानकम्मसमुट्ठानभूतपसादलक्खणं सोतं, सद्देसु आविञ्छनरसं, सोतविञ्ञाणस्स आधारभावपच्चुपट्ठानं, सोतुकामतानिदानकम्मजभूतपदट्ठानं. घायितुकामतानिदानकम्मसमुट्ठानभूतपसादलक्खणं घानं, गन्धेसु आविञ्छनरसं, घानविञ्ञाणस्स आधारभावपच्चुपट्ठानं, घायितुकामतानिदानकम्मजभूतपदट्ठानं. सायितुकामतानिदानकम्मसमुट्ठानभूतपसादलक्खणाजिव्हा रसेसु आविञ्छनरसा, जिव्हाविञ्ञाणस्स आधारभावपच्चुपट्ठाना, सायितुकामतानिदानकम्मजभूतपदट्ठाना. फुसितुकामतानिदानकम्मसमुट्ठानभूतपसादलक्खणो कायो, फोट्ठब्बेसु आविञ्छनरसो, कायविञ्ञाणस्स आधारभावपच्चुपट्ठानो, फुसितुकामतानिदानकम्मजभूतपदट्ठानो. केचि पनाहु– 658. तेजाधिकानं भूतानं, पसादो पन चक्खुति;
आकासानिलतोयुब्बि-अधिकानं तु सेसका.
659. ते पनेवं तु वत्तब्बा, “सुत्तं आहरथा”ति हि;
सुत्तमेव च ते अद्धा, न दक्खिस्सन्ति किञ्चिपि.
660. विसेसे सति भूतानं, पसादो हि कथं भवे;
समानानं हि भूतानं, पसादो परिदीपितो.
661. तस्मा निस्सयभूतानं, चतुन्नं सब्बसो पन;
पहायेव पनेतेसं, विसेसपरिकप्पनं.
662. Ñeyy± कम्मविसेसेन, पसादानं विसेसता;
न हि भूतविसेसेन, होति तेसं विसेसता.
663. एवमेतेसु चक्खुञ्च, सोतं अपत्तगाहकं;
सेसं तु पन घानादित्तयं सम्पत्तगाहकं.
रूपन्ति रूपयतीति रूपं, वण्णविकारमापज्जमानं हदयङ्गतभावं पकासेतीति अत्थो. तं पन चक्खुपटिहननलक्खणं, चक्खुविञ्ञाणस्स विसयभावरसं, तस्सेव गोचरभावपच्चुपट्ठानं, चतुमहाभूतपदट्ठानं. यथा चेतं, तथा सब्बानिपि उपादारूपानीति सद्दोति सद्दयतीति सद्दो, सो पन सोतपटिहननलक्खणो, सोतविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरभावपच्चुपट्ठानो. रसोति रसन्ति तेनाति रसो, सो जिव्हापटिहननलक्खणो, जिव्हाविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरभावपच्चुपट्ठानो. गन्धोति अत्तानं गन्धयति सूचयतीति गन्धो, सो घानपटिहननलक्खणो, घानविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरभावपच्चुपट्ठानो. इत्थिन्द्रियन्ति– 664. कम्मजो इत्थिभावोयं, पटिसन्धिसमुट्ठितो;
यञ्चेतं इत्थिलिङ्गादि, न तु तं इन्द्रियं सिया.
665. इत्थिन्द्रियं पटिच्चेव, इत्थिलिङ्गादयो पन;
पवत्तेयेव जायन्ते, न तानि पटिसन्धियं.
666. न च तं चक्खुविञ्ञेय्यं, मनोविञ्ञेय्यमेव तं;
इत्थिलिङ्गादयो चक्खुविञ्ञेय्या होन्ति वा न वा.
667. एसेव च नयो ञेय्यो, सेसेपि पुरिसिन्द्रिये;
इदं पठमकप्पानं, उभयं तु पवत्तियं.
668. समुट्ठातीति विञ्ञेय्यं, परतो पटिसन्धियं;
पवत्तेपि समुट्ठाय, पवत्ते परिवत्तति.
669. महता पापकम्मेन, पुरिसत्तं विनस्सति;
महता कुसलेनेव, जायते पुरिसिन्द्रियं.
670. दुब्बलाकुसलेनेव, इत्थिलिङ्गं विनस्सति;
दुब्बलेनेव पुञ्ञेन, इत्थिभावो हि जायते.
671. उभतोब्यञ्जनस्सापि एकमेविन्द्रियं सिया;
एवं सन्ते अभावो च, दुतियब्यञ्जनस्स तु.
672. न चाभावो सिया कस्मा, न तं ब्यञ्जनकारणं;
तस्स कम्मसहायं हि, रागचित्तं तु कारणं.
उभयस्स पनेतस्स लक्खणादीनि वुच्चति. तत्थ इत्थिभावलक्खणं इत्थिन्द्रियं, “इत्थी”ति पकासनरसं, इत्थिलिङ्गनिमित्तकुत्ताकप्पानं कारणभावपच्चुपट्ठानं. पुरिसभावलक्खणं पुरिसिन्द्रियं, “पुरिसो”ति पकासनरसं, पुरिसलिङ्गनिमित्तकुत्ताकप्पानं कारणभावपच्चुपट्ठानं. जीवितन्ति– 673. जीवितिन्द्रियनिद्देसे, वत्तब्बं यं सिया इध;
अरूपजीविते वुत्त-नयेनेव च तं वदे.
लक्खणादीनि पनस्स एवं वेदितब्बानि. सहजरूपपरिपालनलक्खणं जीवितिन्द्रियं, तेसं पवत्तनरसं, तेसमेव ठपनपच्चुपट्ठानं, यापयितब्बभूतपदट्ठानन्ति. वत्थूति हदयवत्थु. 674. यं निस्साय मनोधातु-मनोविञ्ञाणधातुयो;
वत्तन्ति पञ्चवोकारे, तं “वत्थू”ति पवुच्चति.
मनोधातुमनोविञ्ञाणधातूनं निस्सयलक्खणं हदयवत्थु, तासञ्चेव धातूनं आधारणरसं, उब्बाहनपच्चुपट्ठानं.