कुसलाब्याकतनिद्देसवण्णना
292. पसादोति सद्धा. 306. “अलोभो निदानं कम्मानं समुदयाया”ति-आदिवचनतो (a. नि. 3.34) सब्यापारानि कुसलमूलानि सङ्खारानं निदानानि होन्ति, न कम्मवेगक्खित्तेसु विपाकेसु अलोभादिसहगतकम्मपटिबिम्बभूता विय पवत्तमाना अलोभादयोति पञ्चविञ्ञाणेसु विय निदानरहितता सोतपतितताति दट्ठब्बा. किरियधम्मा किरियमत्तत्ता कम्मनिदानरहिता-इच्चेव परिहीनाविज्जाट्ठाना वेदितब्बा. ततियचतुत्थवारा असम्भवतो एवाति कस्मा वुत्तं, किं चक्खुविञ्ञाणादीनि चक्खायतनुपचयादीनं पच्छाजातपच्चया न होन्तीति? होन्ति, तदुपत्थम्भकस्स पन चित्तसमुट्ठानस्स असमुट्ठापनं सन्धाय “असम्भवतो”ति वुत्तन्ति दट्ठब्बं. सहजातपच्छाजातविञ्ञाणस्स पन वसेन तदापि विञ्ञाणपच्चया नामरूपं, पच्छाजातसहजातनामस्स सहजातपुरेजातभूतचक्खादिरूपस्स च वसेन नामरूपपच्चया सळायतनञ्च लब्भतीति ततियचतुत्थवारा न न सम्भवन्तीति.
कुसलाब्याकतनिद्देसवण्णना निट्ठिता.