अकुसलनिद्देसवण्णना

248-249. उपादानस्स उपादानपच्चयत्तं आपज्जेय्याति ननु नायं दोसो. कामुपादानञ्हि दिट्ठुपादानस्स, तञ्च इतरस्स पच्चयो होतीति? सच्चं, कामुपादानस्स पन तण्हागहणेन गहितत्ता नामे विय विसेसपच्चयत्ताभावा च उपादानग्गहणेन तण्हापच्चया भवस्स च पच्चयभूता दिट्ठि एव गहिताति अयं दोसो वुत्तोति दट्ठब्बो. यस्मा च उपादानट्ठाने पच्चयुप्पन्नं पच्चयो च एकमेव, तस्मा “नामपच्चया फस्सो, नामरूपपच्चया सळायतनन्”ति एतेसं निद्देसेसु विय “उपादानपच्चया भवो”ति एतस्स निद्देसे पच्चयो विसुं न विभत्तो. सतिपि वा भवस्स पच्चयभावेन कामुपादानस्सपि गहणे “ठपेत्वा उपादानन्”ति अवुच्चमाने कामुपादानं कामुपादानस्स, दिट्ठि च दिट्ठिया पच्चयोति आपज्जेय्याति पच्चयपच्चयुप्पन्नतानिवारणत्थं “ठपेत्वा उपादानन्”ति वुत्तन्ति दस्सेति.
252. चक्खायतनादि-उपत्थम्भकस्स चित्तसमुट्ठानरूपस्स जनकं विञ्ञाणं चक्खायतनुपचयादीनं पच्चयोति वुत्तं तदजनकम्पीति अधिप्पायेन “यस्स चित्तसमुट्ठानरूपस्सा”ति-आदिमाह. तासम्पि हीति उतु-आहारजसन्ततीनम्पि हि उपत्थम्भकसमुट्ठापनपच्छाजातपच्चयवसेन विञ्ञाणं पच्चयो होति एवाति अत्थो.
254. यथानुरूपन्ति महाभूतसङ्खातं पञ्चन्नं सहजातादिपच्चयो, वत्थुसङ्खातं छट्ठस्स पुरेजातादिपच्चयो, नामं पञ्चन्नं पच्छाजातादिपच्चयो, छट्ठस्स सहजातादिपच्चयोति एसा यथानुरूपता.
264. यस्साति यस्स पच्चयुप्पन्नस्स नामस्स विञ्ञाणस्स सम्पयुत्तपच्चयभावो होतीति योजेतब्बं.
272. “फस्सपच्चयापि नामन्”ति फस्सपच्चयभावेन वत्तब्बस्सेव नामस्स अत्तनो पच्चयुप्पन्नेन पवत्ति दस्सिताति “ठपेत्वा फस्सन्”ति पुन वचने कोचि अत्थो अत्थीति न वुत्तन्ति दस्सेन्तो “तथापी”ति-आदिमाह.
280. यस्मा अधिमोक्खोपि नत्थि, तस्मा उपादानट्ठानं परिहीनमेवाति सम्बन्धो. बलवकिलेसेन पन पदपूरणस्स कारणं तण्हाय अभावो दोमनस्ससहगतेसु वुत्तो एवाति तस्स तेन सम्बन्धो योजेतब्बो. सब्बत्थाति ततियचित्तादीसु “तण्हापच्चया अधिमोक्खो”ति-आदिम्हि विस्सज्जनमेव विसेसं दस्सेत्वा पाळि संखित्ता. हेट्ठाति चित्तुप्पादकण्डादीसु.

अकुसलनिद्देसवण्णना निट्ठिता.