2. अभिधम्मभाजनीयवण्णना

623. चतुक्कनये दुतियज्झानमेव येसं विचारो ओळारिकतो न उपट्ठाति, येसञ्च उपट्ठाति, तेसं वसेन द्विधा भिन्दित्वा देसितन्ति चतुक्कनयतो पञ्चकनयो नीहतोति आह “उद्धटानंयेव चतुन्नं…पे… दस्सनतो चा”ति.

अभिधम्मभाजनीयवण्णना निट्ठिता.

3. पञ्हपुच्छकवण्णना

640. तीसूति पठमादीसु तीसु. चतुक्कनयेन हि तं वुत्तं. एवंकोट्ठासिकाति अप्पमाणाति वुत्ता. तेनाह “लोकुत्तरभूता एवाति अधिप्पायो”ति. परिच्छिन्नाकास…पे… चतुत्थानं वट्टविपस्सनापादकत्ता “सब्बत्थपादकचतुत्थे सङ्गहितानी”ति वुत्तं.
अयं कथाति परित्तारम्मणादिकथा. हेट्ठिमो अरियो उपरिमस्स अरियस्स लोकुत्तरचित्तानि पटिविज्झितुं न सक्कोतीति वुत्तं “न च…पे… सक्कोती”ति.
“किरियतो द्वादसन्नन्”ति च पाठो अत्थि. सह वदति लोकुत्तरफलचतुत्थतासामञ्ञेनाति अधिप्पायो. इध सब्बसद्दस्स पदेससब्बवाचिभावतो एकदेसस्स असम्भवेपि सब्बत्थपादकता एव वेदितब्बाति दस्सेतुं “सब्बत्थ…पे… दट्ठब्बन्”ति आह. परिच्छिन्नाकासकसिणचतुत्थादीनीति आदि-सद्देन आनापानचतुत्थादयो सङ्गहिता. नवत्तब्बतायाति नवत्तब्बारम्मणताय.
निब्बानञ्चाति वत्तब्बं तदारम्मणस्सापि बहिद्धारम्मणभावतो.
“ससन्तानगतम्पी”ति इदं रूप-सद्देन, कम्म-सद्देन च सम्बन्धितब्बं “ससन्तानगतम्पि अपाकटं रूपं दिब्बचक्खु विय ससन्तानगतम्पि अपाकटं कम्मं विभावेती”ति. पाकटे पन ससन्तानगते रूपे, कम्मे च अभिञ्ञाञाणेन पयोजनं नत्थीति “अपाकटन्”ति विसेसेत्वा वुत्तं.

पञ्हपुच्छकवण्णना निट्ठिता.

झानविभङ्गवण्णना निट्ठिता.