निद्देसवण्णना

509. दिट्ठत्ताति सयम्भूञाणेन सच्छिकतत्ता. खन्तिआदीसुपि एसेव नयो. सयम्भूञाणेन सच्छिकरणवसेनेव हि भगवतो खमनरुच्चनादयो, न अञ्ञेसं विय अनुस्सवाकारपरिवितक्कादिमुखेन. अविपरीतट्ठो एकन्तनिय्यानट्ठेन वेदितब्बो. सिक्खियमानोति सिक्खाय पटिपज्जियमानो सिक्खितब्बानि सिक्खापदानीति सिक्खापदपाळिं वदति. खन्धत्तयन्ति सीलादिक्खन्धत्तयं. “सब्बपापस्स…पे… बुद्धान सासनन्”ति (ध. प. 183; दी. नि. 1.90; नेत्ति. 30) वचनतो आह “अनुसासनदानभूतं सिक्खत्तयन्”ति.
सम्मादिट्ठिया पच्चयत्ताति मग्गसम्मादिट्ठिया एकन्तहेतुभावतो. एत्थ च सम्मादिट्ठीति कम्मस्सकतासम्मादिट्ठि, कम्मपथसम्मादिट्ठि च. फलकारणोपचारेहीति फलूपचारेन सम्मादिट्ठिपच्चयत्ता, कारणूपचारेन सम्मादिट्ठिपुब्बङ्गमत्ता. कुसलधम्मेहि अत्तनो एकदेसभूतेहीति सम्मादिट्ठिधम्मे सन्धायाह. कुसलपञ्ञाविञ्ञाणानं वा पजाननविजाननवसेन दस्सनं दिट्ठीति. तेन अवयवधम्मेन समुदायस्स उपचरिततं दस्सेति. विनयनकिरियत्ताति देसनाभूतं सिक्खत्तयमाह. धम्मेनाति धम्मतो अनपेतेन. अविसमसभावेनाति अविसमेन सभावेन, समेनाति अत्थो.
510. अनञ्ञत्थेनाति गरहादि-अञ्ञत्थरहितेन सकत्थेन. भिन्नपटधरेति भिक्खुसारुप्पवसेन पञ्चखण्डादिना छेदेन छिन्नचीवरधरे.
भेदनपरियायवसेन वुत्तं, तस्मा किलेसानं पहाना किलेसानं भेदा भिक्खूति वुत्तं होति.
गुणवसेनाति सेक्खधम्मादिगुणानं वसेन. तेन भावत्थतो भिक्खुसद्दो दस्सितो होति.
इदं द्वयन्ति “एत्थ चा”ति-आदिना परतो सङ्गहदस्सनवसेन वुत्तं “सेक्खो”ति-आदिकं वचनद्वयं. इमिनाति “सेक्खो भिक्खु भिन्नत्ता पापकानन्”ति पदानं अत्थदस्सनेन. न समेति सेक्ख-असेक्खपुथुज्जनासेक्खदीपनतो. तदिदन्ति पठमद्वयं. निप्परियायदस्सनं अरियानं असेक्खानंयेव च सेक्खभिन्नकिलेसभावदीपनतो. वुत्तोति पटिञ्ञावचनं, सच्चं वुत्तोति अत्थो. न पन इधाधिप्पेतो अत्थुद्धारवसेन दस्सितत्ता.
भगवतो वचनन्ति उपसम्पदाकम्मवाचमाह. तदनुरूपन्ति तदनुच्छविकं, यथावुत्तन्ति अत्थो. परिसावत्थुसीमासम्पत्तियो “समग्गेन सङ्घेन अकुप्पेना”ति (विभ. 510) इमिना पकासिताति “ठानारहन्”ति पदस्स “अनून…पे… अवुत्तन्”ति एत्तकमेव अत्थमाह.
511. अवीतिक्कमनविरतिभावतोति अवीतिक्कमसमादानभूता विरतीति कत्वा वारित्तसीलं पत्वा विरति एव पधानन्ति चेतनासीलस्सपि परियायता वुत्ता. “नगरवड्ढकी वत्थुविज्जाचरियो”ति इदं इधाधिप्पेतनगरवड्ढकीदस्सनं. वत्थुविज्जा, पासादविज्जाति दुविधा हि वड्ढकीविज्जा. लेहितब्बन्ति सायितब्बं. चुबितब्बन्ति पातब्बं.
इन्द्रियसंवराहारत्ताति इन्द्रियसंवरहेतुकत्ता. पातिमोक्खसीलं सिक्खापदसीलं न पकतिसीलादिकेन गय्हतीति आह “पातिमोक्खतो अञ्ञं सीलं कायिक-अवीतिक्कमादिग्गहणेन गहितन्”ति. तं पन पातिमोक्खसीलेन न सङ्गय्हतीति न सक्का वत्तुं, कायिकवाचसिकसंवरस्स तब्बिनिमुत्तस्स अभावतोति दस्सेन्तो “इमिना अधिप्पायेन वुत्तन्”ति आह.
तत्थ पातिमोक्खसद्दस्स एवं अत्थो वेदितब्बो– किलेसानं बलवभावतो, पापकिरियाय सुकरभावतो, पुञ्ञकिरियाय च दुक्करभावतो बहुक्खत्तुं अपायेसु पतनसीलोति पाती, पुथुज्जनो, अनिच्चताय वा भवादीसु कम्मवेगक्खित्तो घटियन्तं विय अनवट्ठानेन परिब्भमनतो गमनसीलोति पाती, मरणवसेन वा तम्हि तम्हि सत्तनिकाये अत्तभावस्स पातनसीलोति पाती, सत्तसन्तानो, चित्तमेव वा. तं पातिनं संसारदुक्खतो मोक्खेतीति पातिमोक्खं. चित्तस्स हि विमोक्खेन सत्तोपि “विमुत्तो”ति वुच्चति. वुत्तञ्हि “चित्तवोदाना विसुज्झन्ती”ति (सं. नि. 3.100), “अनुपादाय आसवेहि चित्तं विमुत्तन्”ति (महाव. 28) च. अथ वा अविज्जादिना हेतुना संसारे पतति गच्छति पवत्ततीति पाती. “अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतन्”ति (सं. नि. 2.124; 3.99; 5.520; कथा. 75) हि वुत्तं. तस्स पातिनो सत्तस्स तण्हादिसंकिलेसत्तयतो मोक्खो एतेनाति पातिमोक्खं. “कण्ठेकाळो”ति-आदीनं विय तस्स समाससिद्धि वेदितब्बा.
अथ वा पातेति विनिपातेति दुक्खेति पाति, चित्तं. वुत्तञ्हि “चित्तेन नीयति लोको, चित्तेन परिकस्सती”ति (सं. नि. 1.62). तस्स पातिनो मोक्खो एतेनाति पातिमोक्खं. पतति वा एतेन अपायदुक्खे वा संसारदुक्खे वाति पाती, तण्हादिसंकिलेसो. वुत्तञ्हि “तण्हा जनेति पुरिसं (सं. नि. 1.55-57), तण्हादुतियो पुरिसो”ति (इतिवु. 15; महानि. 191; चूळनि. पारायनानुगीतिगाथा निद्देस 107) च आदि. ततो मोक्खोति पातिमोक्खं.
अथ वा पतति एत्थाति पातीनि, छ अज्झत्तिकबाहिरानि आयतनानि. वुत्तञ्हि “छसु लोको समुप्पन्नो, छसु कुब्बति सन्थवन्”ति (सं. नि. 1.70; सु. नि. 171). ततो छ-अज्झत्तिकबाहिरायतनसङ्खाततो पातितो मोक्खोति पातिमोक्खं.
अथ वा पातो विनिपातो अस्स अत्थीति पाती, संसारो, ततो मोक्खोति पातिमोक्खं.
अथ वा सब्बलोकाधिपतिभावतो धम्मिस्सरो भगवा “पती”ति वुच्चति, मुच्चति एतेनाति मोक्खो, पतिनो मोक्खो तेन पञ्ञत्तत्ताति पतिमोक्खो, पतिमोक्खो एव पातिमोक्खं. सब्बगुणानं वा मूलभावतो उत्तमट्ठेन पति च सो यथावुत्तेनत्थेन मोक्खो चाति पतिमोक्खो, पतिमोक्खो एव पातिमोक्खं. तथा हि वुत्तं “पातिमोक्खन्ति मुखमेतं पमुखमेतन्”ति (महाव. 135) वित्थारो.
अथ वा प-इति पकारे, अतीति अच्चन्तत्थे निपातो, तस्मा पकारेहि अच्चन्तं मोक्खेतीति पातिमोक्खं. इदञ्हि सीलं सयं तदङ्गवसेन, समाधिसहितं पञ्ञासहितञ्च विक्खम्भनवसेन समुच्छेदवसेन च अच्चन्तं मोक्खेति मोचेतीति पातिमोक्खं. पति पति मोक्खोति वा पतिमोक्खो, तम्हा तम्हा वीतिक्कमदोसतो पच्चेकं मोक्खोति अत्थो, पतिमोक्खोयेव पातिमोक्खं. मोक्खो वा निब्बानं, तस्स मोक्खस्स पटिबिम्बभूतोति पतिमोक्खं. सीलसंवरो हि निब्बेधभागियो सूरियस्स अरुणुग्गमनं विय निब्बानस्स उदयभूतो तप्पटिभागो विय होति यथारहं किलेसनिब्बापनतोति पतिमोक्खं, पतिमोक्खंयेव पातिमोक्खं.
अथ वा मोक्खं पति वत्तति, मोक्खाभिमुखन्ति वा पतिमोक्खं, पतिमोक्खंयेव पातिमोक्खन्ति. इदम्पि पातिमोक्खसद्दस्स मुखमत्तदस्सनमेव. सब्बाक-आरेन पन जिनपातिमोक्खो भगवाव अनवज्जपतिमोक्खं पातिमोक्खं संवण्णेय्य.
513. गरुभण्डविस्सज्जनकरणभूतं एतस्स अत्थीति गरुभण्डविस्सज्जनं. गरुभण्डन्तरभूतं थावरादि. ञ्नकं न वट्टतीति फातिकम्मं वुत्तं. अतिरेकग्घनकं, तदग्घनकमेव वा वट्टतीति. यथावुत्तन्ति पोक्खरणितो पंसु-उद्धरणादिथावरकम्मं.
धारेति, पोसेति वा परेसं दारके.
गिहीनं करियमानं वुत्तं, न सङ्घस्स, गणस्स वाति अत्थो. पिण्डपटिपिण्डन्ति उत्तरपदलोपं, पुरिमपदे उत्तरपदलोपञ्च कत्वा निद्देसोति आह “पिण्डत्थन्”ति-आदि. अयोनिसो विचारणं अयाथावपटिपत्ति.
514. गच्छन्ति यथासकं विसये पवत्तन्तीति गावो, चक्खादीनि इन्द्रियानि.
विधुननं पप्फोटनं, पवाहनन्ति अत्थो.
515. यथा करणत्थो करणीयसद्दो, एवं विकिरणत्थोपि होतीति आह “विक्खिपितब्बानी”ति, विद्धंसितब्बानीति अत्थो. संयमनीयानि वा संयमकरणीयानि, “न पुन एवं करोमी”ति अत्तनो दहनं मनसा अधिट्ठानं संयमनं, संयमनकरणीयानि संवरकरणीयानीति चित्तमत्तायत्ता एव संयमसंवरा आचरियेन अधिप्पेताति आह “अनापत्तिगमनीयानी”ति अन्तेवासिकत्थेरो पन देसनापि चित्तुप्पादमनसिकारेहि विना न होतीति देसनाविसुद्धिं निस्सरणं वदति.
516. “अलङ्कतो चेपि…पे… स भिक्खू”ति-आदीसु (ध. प. 142) विय इधापि गुणतो भिक्खु अधिप्पेतो. तथा च वुत्तं “इध भिक्खूति पटिपत्तिया भिक्खुभावदस्सनतो एवमाहा”ति (विभ. अट्ठ. 355). यत्तकं एकेन पुग्गलेन असेसेत्वा समादातुं सक्का, तं सन्धायाह “येन समादानेन सब्बापि सिक्खा समादिन्ना होन्ती”ति यथा उपसम्पदापारिपूरिया असेसं उपसम्पन्नसिक्खासमादानं. तन्ति समादानं. अनेकेसूति विसुं विसुं समादानेसु. यथा समादिन्नाय सिक्खाय सब्बेन सब्बं अवीतिक्कमनं सिक्खितब्बाकारो, एवं सति वीतिक्कमे देसनागामिनिया देसना, वुट्ठानगामिनिया वुट्ठानं तदुपायभूतं पारिवासिकवत्तचरणादीति वुत्तं “अवीति…पे… आकारेना”ति. यं सिक्खापदं पमादेन वीतिक्कन्तं, तं सिक्खियमानं न होतीति सेसितं नाम होतीति आह “वीतिक्कमनवसेन सेसस्सा”ति.
519. चित्तपरिसोधनभावनाति चित्तस्स परिसोधनभूता आवरणीयधम्मविक्खम्भिका समाधिविपस्सनाभावना चित्तपरिसोधनभावना. सुप्पपरिग्गाहकन्ति निद्दापरिग्गाहकं. इदन्ति इदं अब्बोकिण्णभवङ्गोत्तरणसङ्खातं किरियमयचित्तानं अप्पवत्तनं सुप्पं नाम. इतो भवङ्गोत्तरणतो. पुब्बे इतो किरियमयचित्तप्पवत्तितो परञ्च नत्थि. अयं कायकिलमथो, थिनमिद्धञ्च एतस्स सुत्तस्स पच्चयो.
522. सतिपट्ठानादयोति सतिपट्ठानसम्मप्पधान-इद्धिपादा, एकच्चे च मग्गधम्मा सह न पवत्तन्ति, तस्मा पाळियं न वुत्ताति अधिप्पायो. एते ताव एकस्मिं आरम्मणे सह न पवत्तन्तीति न गण्हेय्युं, इन्द्रियबलानि कस्मा न गहितानीति आह “पवत्त…पे… होन्ती”ति. एवम्पि सद्धिन्द्रियबलानि बोज्झङ्गेहि न सङ्गय्हन्तीति कथं तेसं तदन्तोगधताति चोदनं सन्धायाह “पीति…पे… वुत्तत्ता”ति.
523. समन्ततोति सब्बभागेसु सब्बेसु अभिक्कमादीसु, सब्बभागतो वा तेसु एव अभिक्कमादीसु अत्थानत्थादिसब्बभागतो सब्बाकारतो. सम्माति अविपरीतं योनिसो. समन्ति अविसमं, इट्ठादि-आरम्मणे रागादिविसमरहितं कत्वाति अत्थो.
भिक्खा चरीयति एत्थाति भिक्खाचारो, भिक्खाय चरणट्ठानं, सो एव गोचरो, भिक्खाय चरणमेव वा सम्पजञ्ञस्स विसयभावतो गोचरो, तस्मिं भिक्खाचारगोचरे. सो पन अभिक्कमादिभेदभिन्नन्ति विसेसनवसेन वुत्तं “अभिक्कमादीसु पना”ति. कम्मट्ठानसङ्खातेति योगकम्मस्स भावनाय पवत्तिट्ठानसङ्खाते आरम्मणे, भावनाकम्मेयेव वा, योगिनो सुखविसेसहेतुताय वा कम्मट्ठानसङ्खाते सम्पजञ्ञस्स विसयभावेन गोचरे. अभिक्कमादीसूति अभिक्कमपटिक्कमादीसु चेव चीवरपारुपनादीसु च. असम्मुय्हनं चित्तकिरियावायोधातुविप्फारवसेनेव तेसं पवत्ति, न अञ्ञथाति याथावतो जाननं.
कम्मट्ठानं पधानं कत्वाति चीवरपारुपनादिसरीरपरिहरणकिच्चकालेपि कम्मट्ठानमनसिकारमेव पधानं कत्वा.
तस्माति यस्मा उस्सुक्कजातो हुत्वा अतिविय मं याचसि, यस्मा च जीवितन्तरायानं दुज्जानतं वदसि, इन्द्रियानि च ते परिपाकं गतानि, तस्मा. तिहाति निपातमत्तं. ते तया. एवन्ति इदानि वत्तब्बाकारं वदति. सिक्खितब्बन्ति अधिसीलसिक्खादीनं तिस्सन्नम्पि सिक्खानं वसेन सिक्खनं कातब्बं. यथा पन सिक्खितब्बं, तं दस्सेन्तो “दिट्ठे दिट्ठमत्तं भविस्सती”ति-आदिमाह.
तत्थ दिट्ठे दिट्ठमत्तन्ति रूपायतने चक्खुविञ्ञाणेन दिट्ठमत्तं. यथा हि चक्खुविञ्ञाणं रूपे रूपमत्तमेव पस्सति, न निच्चादिसभावं, एवं सेसतंद्वारिकविञ्ञाणेहिपि मे एत्थ दिट्ठमत्तमेव भविस्सतीति सिक्खितब्बन्ति अत्थो. अथ वा दिट्ठे दिट्ठं नाम चक्खुविञ्ञाणं, रूपे रूपविजाननन्ति अत्थो. मत्ताति पमाणं. दिट्ठं मत्ता एतस्साति दिट्ठमत्तं, चक्खुविञ्ञाणमत्तमेव मे चित्तं भविस्सतीति अत्थो. इदं वुत्तं होति– यथा आपाथगते रूपे चक्खुविञ्ञाणं न रज्जति न दुस्सति न मुय्हति, एवं रागादिविरहेन चक्खुविञ्ञाणमत्तमेव मे जवनं भविस्सति, चक्खुविञ्ञाणप्पमाणेनेव नं ठपेस्सामीति. अथ वा दिट्ठं नाम चक्खुविञ्ञाणेन दिट्ठरूपं. दिट्ठे दिट्ठं नाम तत्थेव उप्पन्नं सम्पटिच्छनसन्तीरणवोट्ठब्बनसङ्खातं चित्तत्तयं. यथा तं न रज्जति न दुस्सति न मुय्हति, एवं आपाथगते रूपे तेनेव सम्पटिच्छनादिप्पमाणेन जवनं उप्पादेस्सामि, नास्स तं पमाणं अतिक्कमित्वा रज्जनादिवसेन उप्पज्जितुं दस्सामीति एवमेत्थ अत्थो दट्ठब्बो. एस नयो सुतमुतेसु. मुतन्ति च तदारम्मणविञ्ञाणेहि सद्धिं गन्धरसफोट्ठब्बायतनं वेदितब्बं. विञ्ञाते विञ्ञातमत्तन्ति एत्थ पन विञ्ञातं नाम मनोद्वारावज्जनेन विञ्ञातारम्मणं, तस्मिं विञ्ञाते. विञ्ञातमत्तन्ति आवज्जनप्पमाणं. यथा आवज्जनं न रज्जति न दुस्सति न मुय्हति, एवं रज्जनादिवसेन उप्पज्जितुं अदत्वा आवज्जनप्पमाणेनेव चित्तं ठपेस्सामीति अयमेत्थ अत्थो. एवञ्हि ते बाहिय सिक्खितब्बन्ति एवं इमाय पटिपदाय तया बाहिय तिस्सन्नं सिक्खानं अनुपवत्तनवसेन सिक्खितब्बं. इति भगवा बाहियस्स संखित्तरुचिताय छहि विञ्ञाणकायेहि सद्धिं छळारम्मणभेदभिन्नं विपस्सनाविसयं दिट्ठादीहि चतूहि कोट्ठासेहि विभजित्वा तत्थस्स ञाततीरणपरिञ्ञं दस्सेति.
कथं? एत्थ हि रूपायतनं पस्सितब्बट्ठेन दिट्ठं नाम, चक्खुविञ्ञाणं पन सद्धिं तंद्वारिकविञ्ञाणेहि दस्सनट्ठेन, तदुभयम्पि यथापच्चयं पवत्तमानं धम्ममत्तमेव, न एत्थ कोचि कत्ता वा कारेता वा. यतो तं हुत्वा अभावट्ठेन अनिच्चं, उदयब्बयपटिपीळनट्ठेन दुक्खं, अवसवत्तनट्ठेन अनत्ताति कुतो तत्थ पण्डितस्स रज्जनादीनं ओकासोति अयञ्हेत्थ अधिप्पायो. एस नयो सुतादीसुपि.
इदानि ञाततीरणपरिञ्ञासु पतिट्ठितस्स उपरि सह फलेन पहानपरिञ्ञं दस्सेतुं “यतो खो ते बाहिया”ति-आदि आरद्धं. तत्थ यतोति यदा, यस्मा वा. तेति तव. ततोति तदा, तस्मा वा. तेनाति तेन दिट्ठादिना, दिट्ठादिपटिबद्धेन वा रागादिना. इदं वुत्तं होति– बाहिय, तव यस्मिं काले, येन वा कारणेन दिट्ठादीसु मया वुत्तविधिं पटिपज्जन्तस्स अविपरीतसभावावबोधेन दिट्ठादिमत्तं भविस्सति, तस्मिं काले, तेन वा कारणेन त्वं तेन दिट्ठादिपटिबद्धेन रागादिना सह न भविस्ससि, रत्तो वा दुट्ठो वा मूळ्हो वा न भविस्ससि पहीनरागादिकत्ता, तेन वा दिट्ठादिना सह पटिबद्धो न भविस्ससीति. ततो त्वं, बाहिय, न तत्थाति यदा, यस्मा वा त्वं तेन रागेन वा रत्तो, दोसेन वा दुट्ठो, मोहेन वा मूळ्हो न भविस्ससि, तदा, तस्मा वा त्वं तत्थ दिट्ठादिके न भविस्ससि, तस्मिं दिट्ठे वा सुतमुतविञ्ञाते वा “एतं मम, एसोहमस्मि, एसो मे अत्ता”ति (महाव. 21) तण्हामानदिट्ठीहि अल्लीनो पतिट्ठितो न भविस्ससि. एत्तावता पहानपरिञ्ञं मत्थकं पापेत्वा खीणासवभूमि दस्सिता. ततो त्वं, बाहिय, नेविध, न हुरं, न उभयमन्तरेनाति यदा त्वं, बाहिय, तेन रागादिना तत्थ दिट्ठादीसु पटिबद्धो न भविस्ससि, तदा त्वं नेव इध लोके, न परलोके, न उभयत्थ होसि. एसेवन्तो दुक्खस्साति किलेसदुक्खस्स, वट्टदुक्खस्स च अयमेव अन्तो अयं परिच्छेदो परिवटुमभावोति अयमेव हि एत्थ अत्थो ये पन “उभयमन्तरेना”ति पदं गहेत्वा अन्तराभवं नाम इच्छन्ति, तेसं तं मिच्छा. तत्थ यं वत्तब्बं, तं परतो अन्तराभवकथायं (कथा. 505 आदयो ) आवि भविस्सति.
एतेसन्ति अतिहरणवीतिहरणानं.
“तत्थ ही”ति-आदिना पञ्चविञ्ञाणवीथियं पुरेतरं पवत्त-अयोनिसोमनसिकारवसेन आवज्जनादीनं अयोनिसो आवज्जनादिना इट्ठादि-आरम्मणे लोभादिप्पवत्तिमत्तं होति, न पन इत्थिपुरिसादिविकप्पगाहो, मनोद्वारेयेव पन सो होतीति दस्सेति. तस्साति “इत्थी, पुरिसो”ति रज्जनादिकस्स. भवङ्गादीति भवङ्ग-आवज्जनदस्सनानि, सम्पटिच्छनसन्तीरणवोट्ठब्बनपञ्चद्वारिकजवनञ्च. अपुब्बतित्तरतावसेनाति अपुब्बता-इत्तरभावानं वसेन.
अतिहरतीति मुखद्वारं अतिक्कमित्वा हरति. तंतंविजानननिप्फादकोति तस्स तस्स परियेसनादिविसयस्स, विजाननस्स च निप्फादको. येन हि पयोगेन परियेसनादि निप्फज्जति, सो तब्बिसयं विजाननम्पि निप्फादेति नाम होति. सम्मापटिपत्तिन्ति धम्मेसु अविपरीतपटिपत्तिं यथाभूतावबोधं.
गमनेपीति गमनपयोगेपि. अतिहरणं यथाठितस्सेव कायस्स इच्छितदेसाभिमुखकरणं. गमनं देसन्तरुप्पत्ति. वक्खमानोति “अभिक्कन्ते पटिक्कन्तेति…पे… अद्धागमनवसेन कथितो. गते ठिते निसिन्नेति एत्थ विहारे चुण्णिकपादुद्धार-इरियापथवसेन कथितो”ति (विभ. अट्ठ. 523) वक्खमानो विसेसो.
पवत्तेति चङ्कमादीसु पवत्ते रूपारूपधम्मे. परिग्गण्हन्तस्स अनिच्चादितो.
कायिककिरियादिनिब्बत्तकजवनं फलूपचारेन “कायादिकिरियामयन्”ति वुत्तं. किरियासमुट्ठितत्ताति पन कारणूपचारेन.
526. कम्मट्ठान-उपासनस्साति कम्मट्ठानभावनाय. योगपथन्ति भावनायोग्गकिरियाय पवत्तनमग्गं.
537. कायादीसूति कायवेदनाचित्तधम्मेसु. सुट्ठु पवत्तियाति असुभानुपस्सनादिवसेन पवत्तिया. निय्यानसभावो सम्मासतिता एव उपट्ठानन्ति सतिं किच्चतो दस्सेति. एत्थ च यथावुत्तो परिग्गहो जातो एतिस्साति परिग्गहिता, तं परिग्गहितं निय्यानभूतं सतिं कत्वाति अत्थो वेदितब्बो.
542-3. पकुप्पनं इध विकारापत्तिभावो.
550. तप्पटिपक्खसञ्ञाति थिनमिद्धपटिपक्खसञ्ञा. सा अत्थतो तदङ्गादिवसेन थिनमिद्धविनोदनाकारप्पवत्ता कुसलवितक्कसम्पयुत्तसञ्ञा, तथाभूतो वा चित्तुप्पादो सञ्ञासीसेन वुत्तोति वेदितब्बो.
553. सारम्भन्ति आरम्भवन्तं, सहारम्भन्ति अत्थो. निरावरणाभोगा थिनमिद्धन्धकारविगमेन निरावरणसमन्नाहारसञ्ञा. विवटा अप्पटिच्छादना.
564. तत्थ तत्थाति “इमिना पातिमोक्खसंवरेन उपेतो होती”ति-आदीसु (विभ. 511).
588. यथा केनचि निक्कुज्जितं “इदं नामेतन्”ति पकतिञाणेन न ञायति, एवं सब्बप्पकारेन अविदितं निक्कुज्जितं विय होतीति आह “सब्बथा अञ्ञातता निक्कुज्जितभावो”ति. निरवसेसपरिच्छिन्दनाभावोति दुविञ्ञेय्यताय निरवसेसतो परिच्छिन्दितब्बताभावो, परिच्छिन्दिकाभावो वा. एकदेसेनेव हि गम्भीरं ञायति.
आचिक्खन्तीति-आदितो परिब्यत्तं कथेन्ति. देसेन्तीति उपदिसनवसेन वदन्ति, पबोधेन्ति वा. पञ्ञापेन्तीति पजानापेन्ति, संपकासेन्तीति अत्थो. पट्ठपेन्तीति पकारेहि असङ्करतो ठपेन्ति. विवरन्तीति विवटं करोन्ति. विभजन्तीति विभत्तं करोन्ति. उत्तानीकरोन्तीति अनुत्तानं गम्भीरं उत्तानं पाकटं करोन्ति. एत्थ च “पञ्ञापेन्ती”ति-आदीहि छहि पदेहि अत्थपदानि दस्सितानि. “आचिक्खन्ति देसेन्ती”ति पन द्वीहि पदेहि ब्यञ्जनपदानीति एवं अत्थब्यञ्जनपदसम्पन्नाय उळाराय पसंसाय पसंसनं दस्सेति. यं पनेतेसु अत्थब्यञ्जनपदेसु वत्तब्बं, तं नेत्ति-अट्ठकथायं (नेत्ति. अट्ठ. 23 आदयो) वित्थारतो वुत्तमेव, तस्मा तत्थ वुत्तनयेनेव वेदितब्बं.
602. एत्थेव योजेतब्बं तस्स हेट्ठाभूमिसमतिक्कमनमुखेन भूमिविसेसाधिगमुपायदीपनतो. सब्बत्थापीति “रूपसञ्ञानं समतिक्कमा, आकासानञ्चायतनं समतिक्कम्मा”ति सब्बेसुपि समतिक्कमवचनेसु.
610. तंयेव आकासं फुटं विञ्ञाणन्ति तंयेव कसिणुग्घाटिमाकासं “अनन्तन्”ति मनसिकारेन फुटं फरित्वा ठितं पठमारुप्पविञ्ञाणं “अनन्तं विञ्ञाणन्”ति मनसि करोतीति अत्थो. दुतियविकप्पे पन सामञ्ञजोतना विसेसे तिट्ठतीति “फुटन्”ति इमिना विञ्ञाणमेव वुत्तन्ति फुटं विञ्ञाणन्ति पठमारुप्पविञ्ञाणमाह. तञ्हि आकासस्स सफरणकविञ्ञाणं. विञ्ञाणेनाति च करणत्थे करणवचनं, तञ्च दुतियारुप्पविञ्ञाणं वदतीति आह “विञ्ञाणञ्चायतनविञ्ञाणेन मनसि करोती”ति. तेनाति पठमारुप्पविञ्ञाणेन. गहिताकारन्ति अनन्तफरणवसेन गहिताकारं. मनसि करोतीति दुतियारुप्पपरिकम्ममनसिकारेन मनसि करोति. एवन्ति यथावुत्ताकारं कसिणुग्घाटिमाकासे पठमारुप्पविञ्ञाणेन अनन्तफरणवसेन यो गहिताकारो, तं मनसि करोन्तंयेव. तं विञ्ञाणन्ति तं दुतियारुप्पविञ्ञाणं. अनन्तं फरतीति “अनन्तन्”ति फरति, तस्मा दुतियोयेवत्थो युत्तोति. “यञ्ही”ति-आदिना यथावुत्तमत्थं पाकटं करोति. तंफरणाकारसहितन्ति तस्मिं आकासे फरणाकारसहितं. विञ्ञाणन्ति पठमारुप्पविञ्ञाणं.
615. पुब्बेति दुतियारुप्पपरिकम्मकाले. यं “अनन्तं विञ्ञाणन्”ति मनसि कतं, तंयेव पठमारुप्पविञ्ञाणमेव. तंयेव हि अभावेति. आरम्मणातिक्कमवसेन हि एता समापत्तियो लद्धब्बाति.

निद्देसवण्णना निट्ठिता.

सुत्तन्तभाजनीयवण्णना निट्ठिता.