उपादानपदनिद्देसवण्णना
233. पुरिमदिट्ठिन्ति “सस्सतो अत्ता”ति (दी. नि. 1.31) पगेव अभिनिविट्ठं सस्सतगाहं सन्धाय वुत्तं. तेनाह “अत्तग्गहणं…पे… दट्ठब्बन्”ति. उपादियमानन्ति गण्हन्तं. लोकोति वा गहणन्ति यं “लोको सस्सतो”ति गहणं, सा दिट्ठीति अत्थो. तेनाह “दिट्ठुपादानभूतन्”ति. “धम्मसङ्खेप…पे… दिट्ठिमत्तमेवा”ति इदं ब्यवहितानं पदानं सम्बन्धदस्सनं. तत्थ सङ्खेपतो तण्हादळ्हत्तं, सङ्खेपतो दिट्ठिमत्तमेव चत्तारि उपादानानीति अधिप्पायो. धम्मसङ्खेपवित्थारतोति समुदायभूततो धम्मसङ्खेपवित्थारतो तदवयवभूतं सङ्खेपं वित्थारञ्च निद्धारेति. सस्सतगाहपुब्बङ्गमो, उच्छेदगाहपुब्बङ्गमो च अत्तगाहोति योजना. तेसन्ति यथावुत्तसस्सतुच्छेदगाहानं मूलभावेन विधायकत्ता सामिभूतो. आदिना वाति “पठमं अत्तवादुपादानन्”ति-आदिना वा वाक्येन. येन भवस्सादेन गधितचित्तो भवनिब्बत्तकं कम्मं कत्वा उपपन्नो, सा भवनिकन्ति सन्ताने चिरानुबन्धा अभिण्हुप्पत्तिका उपपन्नमत्तस्स उप्पज्जतीति आह “यदिपि…पे… पवत्तितब्बत्ता”ति. अरहत्तमग्गवज्झत्ता भवरागस्सपि कामुपादानभावो अत्थेवाति आह “तण्हादळ्हत्तं न होतीति मञ्ञमानो”ति. भवरागोपि हि सविसये दळ्हं पवत्ततीति. सब्बापि तण्हा कामुपादानन्ति एत्थापि तस्स अरहत्तमग्गवज्झता वुत्ताति आनेत्वा योजेतब्बं. उप्पत्तिट्ठानभूता न आरम्मणभूताति अधिप्पायो. तेनाति खन्धानं आलयभावेन. आरम्मणानन्तरपकतूपनिस्सयाति आरम्मणूपनिस्सय-अनन्तरूपनिस्सयपकतूपनिस्सया. अनन्तरपच्चयादीनन्ति अनन्तरसमनन्तर-आरम्मणपच्चयादीनं.
उपादानपदनिद्देसवण्णना निट्ठिता.