तण्हापदनिद्देसवण्णना

232. यथा च रसायनजानि ओजाजीवितानि, एवं तंनिमित्तं सुखं, तदपनेय्यं जरादिदुक्खञ्च धम्मारम्मणभावेन योजेतब्बं.
कम्मफलाभिपत्थनावसेन सत्ता कम्मानिपि आयूहन्तीति सातिसयं तण्हाय विपाकवेदना उपनिस्सयो, न तथा इतराति आह “विपाका विसेसेन…पे… अविसेसेन इतरा चा”ति. इतराति अविपाकाति अत्थो. “सुखमिच्चेव भासिता”ति इदं इट्ठसभावंयेव उपेक्खं सन्धाय वुत्तं, न अनिट्ठसभावं. तेनाह “उपेक्खा पना”ति-आदि. सब्बस्साति अवीतरागस्स वीतरागस्स च वेदनावतो पुग्गलस्स.
वेदनापच्चया एवाति अयं नियमो नियमन्तरनिवत्तनपरोति नास्स पच्चयन्तरनिवत्तनत्थता दट्ठब्बा. एतेन पच्चयुप्पन्नन्तरपटिक्खेपोपि निवत्तितो होति.

तण्हापदनिद्देसवण्णना निट्ठिता.