655. कतमं तं रूपं अनुपादिण्णुपादानियं? सद्दायतनं कायविञ्ञत्ति वचीविञ्ञत्ति रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता, रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो– इदं तं रूपं अनुपादिण्णुपादानियं. 656. कतमं तं रूपं सनिदस्सनं? रूपायतनं– इदं तं रूपं सनिदस्सनं. 657. कतमं तं रूपं अनिदस्सनं? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं अनिदस्सनं. 658. कतमं तं रूपं सप्पटिघं? चक्खायतनं सोतायतनं घानायतनं जिव्हायतनं कायायतनं रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं– इदं तं रूपं सप्पटिघं. 659. कतमं तं रूपं अप्पटिघं? इत्थिन्द्रियं…पे… कबळीकारो आहारो– इदं तं रूपं अप्पटिघं. 660. कतमं तं रूपं इन्द्रियं? चक्खुन्द्रियं सोतिन्द्रियं घानिन्द्रियं जिव्हिन्द्रियं कायिन्द्रियं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं– इदं तं रूपं इन्द्रियं. 661. कतमं तं रूपं न इन्द्रियं? रूपायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न इन्द्रियं. 662. कतमं तं रूपं महाभूतं? फोट्ठब्बायतनं आपोधातु– इदं तं रूपं महाभूतं. 663. कतमं तं रूपं न महाभूतं? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न महाभूतं. 664. कतमं तं रूपं विञ्ञत्ति? कायविञ्ञत्ति वचीविञ्ञत्ति– इदं तं रूपं विञ्ञत्ति. 665. कतमं तं रूपं न विञ्ञत्ति? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न विञ्ञत्ति. 666. कतमं तं रूपं चित्तसमुट्ठानं? कायविञ्ञत्ति वचीविञ्ञत्ति यं वा पनञ्ञम्पि अत्थि रूपं चित्तजं चित्तहेतुकं चित्तसमुट्ठानं रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो– इदं तं रूपं चित्तसमुट्ठानं. 667. कतमं तं रूपं न चित्तसमुट्ठानं? चक्खायतनं…पे… कायायतनं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न चित्तजं न चित्तहेतुकं न चित्तसमुट्ठानं रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो– इदं तं रूपं न चित्तसमुट्ठानं. 668. कतमं तं रूपं चित्तसहभु? कायविञ्ञत्ति वचीविञ्ञत्ति– इदं तं रूपं चित्तसहभु. 669. कतमं तं रूपं न चित्तसहभु? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न चित्तसहभु. 670. कतमं तं रूपं चित्तानुपरिवत्ति? कायविञ्ञत्ति वचीविञ्ञत्ति– इदं तं रूपं चित्तानुपरिवत्ति. 671. कतमं तं रूपं न चित्तानुपरिवत्ति? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न चित्तानुपरिवत्ति. 672. कतमं तं रूपं अज्झत्तिकं? चक्खायतनं…पे… कायायतनं– इदं तं रूपं अज्झत्तिकं. 673. कतमं तं रूपं बाहिरं? रूपायतनं…पे… कबळीकारो आहारो– इदं तं रूपं बाहिरं. 674. कतमं तं रूपं ओळारिकं? चक्खायतनं…पे… फोट्ठब्बायतनं– इदं तं रूपं ओळारिकं. 675. कतमं तं रूपं सुखुमं? इत्थिन्द्रियं…पे… कबळीकारो आहारो– इदं तं रूपं सुखुमं. 676. कतमं तं रूपं दूरे? इत्थिन्द्रियं…पे… कबळीकारो आहारो– इदं तं रूपं दूरे. 677. कतमं तं रूपं सन्तिके? चक्खायतनं…पे… फोट्ठब्बायतनं– इदं तं रूपं सन्तिके. 678. कतमं तं रूपं चक्खुसम्फस्सस्स वत्थु? चक्खायतनं– इदं तं रूपं चक्खुसम्फस्सस्स वत्थु. 679. कतमं तं रूपं चक्खुसम्फस्सस्स न वत्थु? सोतायतनं…पे… कबळीकारो आहारो– इदं तं रूपं चक्खुसम्फस्सस्स न वत्थु. 680. कतमं तं रूपं चक्खुसम्फस्सजाय वेदनाय…पे… सञ्ञाय…पे… चेतनाय …पे… चक्खुविञ्ञाणस्स वत्थु? चक्खायतनं– इदं तं रूपं चक्खुविञ्ञाणस्स वत्थु. 681. कतमं तं रूपं चक्खुविञ्ञाणस्स न वत्थु? सोतायतनं…पे… कबळीकारो आहारो– इदं तं रूपं चक्खुविञ्ञाणस्स न वत्थु. 682. कतमं तं रूपं सोतसम्फस्सस्स…पे… घानसम्फस्सस्स…पे… जिव्हासम्फस्सस्स…पे… कायसम्फस्सस्स वत्थु? कायायतनं– इदं तं रूपं कायसम्फस्सस्स वत्थु. 683. कतमं तं रूपं कायसम्फस्सस्स न वत्थु? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं कायसम्फस्सस्स न वत्थु. 684. कतमं तं रूपं कायसम्फस्सजाय वेदनाय…पे… सञ्ञाय…पे… चेतनाय…पे… कायविञ्ञाणस्स वत्थु? कायायतनं– इदं तं रूपं कायविञ्ञाणस्स वत्थु. 685. कतमं तं रूपं कायविञ्ञाणस्स न वत्थु? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं कायविञ्ञाणस्स न वत्थु. 686. कतमं तं रूपं चक्खुसम्फस्सस्स आरम्मणं? रूपायतनं– इदं तं रूपं चक्खुसम्फस्सस्स आरम्मणं. 687. कतमं तं रूपं चक्खुसम्फस्सस्स न आरम्मणं? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं चक्खुसम्फस्सस्स न आरम्मणं. 688. कतमं तं रूपं चक्खुसम्फस्सजाय वेदनाय…पे… सञ्ञाय…पे… चेतनाय…पे… चक्खुविञ्ञाणस्स आरम्मणं? रूपायतनं– इदं तं रूपं चक्खुविञ्ञाणस्स आरम्मणं. 689. कतमं तं रूपं चक्खुविञ्ञाणस्स न आरम्मणं? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं चक्खुविञ्ञाणस्स न आरम्मणं. 690. कतमं तं रूपं सोतसम्फस्सस्स…पे… घानसम्फस्सस्स …पे… जिव्हासम्फस्सस्स…पे… कायसम्फस्सस्स आरम्मणं? फोट्ठब्बायतनं– इदं तं रूपं कायसम्फस्सस्स आरम्मणं. 691. कतमं तं रूपं कायसम्फस्सस्स न आरम्मणं? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं कायसम्फस्सस्स न आरम्मणं. 692. कतमं तं रूपं कायसम्फस्सजाय वेदनाय…पे… सञ्ञाय…पे… चेतनाय…पे… कायविञ्ञाणस्स आरम्मणं? फोट्ठब्बायतनं– इदं तं रूपं कायविञ्ञाणस्स आरम्मणं. 693. कतमं तं रूपं कायविञ्ञाणस्स न आरम्मणं? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं कायविञ्ञाणस्स न आरम्मणं. 694. कतमं तं रूपं चक्खायतनं? यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो…पे… सुञ्ञो गामो पेसो– इदं तं रूपं चक्खायतनं. 695. कतमं तं रूपं न चक्खायतनं? सोतायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न चक्खायतनं. 696. कतमं तं रूपं सोतायतनं…पे… घानायतनं…पे… जिव्हायतनं…पे… कायायतनं? यो कायो चतुन्नं महाभूतानं उपादाय पसादो…पे… सुञ्ञो गामो पेसो– इदं तं रूपं कायायतनं. 697. कतमं तं रूपं न कायायतनं? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न कायायतनं. 698. कतमं तं रूपं रूपायतनं? यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा…पे… रूपधातु पेसा– इदं तं रूपं रूपायतनं. 699. कतमं तं रूपं न रूपायतनं? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न रूपायतनं. 700. कतमं तं रूपं सद्दायतनं…पे… गन्धायतनं …पे… रसायतनं…पे… फोट्ठब्बायतनं? पथवीधातु…पे… फोट्ठब्बधातु पेसा– इदं तं रूपं फोट्ठब्बायतनं. 701. कतमं तं रूपं न फोट्ठब्बायतनं चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न फोट्ठब्बायतनं. 702. कतमं तं रूपं चक्खुधातु? चक्खायतनं– इदं तं रूपं चक्खुधातु. 703. कतमं तं रूपं न चक्खुधातु? सोतायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न चक्खुधातु. 704. कतमं तं रूपं सोतधातु…पे… घानधातु…पे… जिव्हाधातु…पे… कायधातु? कायायतनं– इदं तं रूपं कायधातु. 705. कतमं तं रूपं न कायधातु? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न कायधातु. 706. कतमं तं रूपं रूपधातु? रूपायतनं– इदं तं रूपं रूपधातु. 707. कतमं तं रूपं न रूपधातु? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न रूपधातु. 708. कतमं तं रूपं सद्दधातु…पे… गन्धधातु…पे… रसधातु…पे… फोट्ठब्बधातु? फोट्ठब्बायतनं– इदं तं रूपं फोट्ठब्बधातु. 709. कतमं तं रूपं न फोट्ठब्बधातु? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न फोट्ठब्बधातु. 710. कतमं तं रूपं चक्खुन्द्रियं? यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो…पे… सुञ्ञो गामो पेसो– इदं तं रूपं चक्खुन्द्रियं. 711. कतमं तं रूपं न चक्खुन्द्रियं? सोतायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न चक्खुन्द्रियं. 712. कतमं तं रूपं सोतिन्द्रियं…पे… घानिन्द्रियं…पे… जिव्हिन्द्रियं…पे… कायिन्द्रियं? यो कायो चतुन्नं महाभूतानं उपादाय पसादो…पे… सुञ्ञो गामो पेसो– इदं तं रूपं कायिन्द्रियं. 713. कतमं तं रूपं न कायिन्द्रियं? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न कायिन्द्रियं. 714. कतमं तं रूपं इत्थिन्द्रियं? यं इत्थिया इत्थिलिङ्गं इत्थिनिमित्तं इत्थिकुत्तं इत्थाकप्पो इत्थत्तं इत्थिभावो– इदं तं रूपं इत्थिन्द्रियं. 715. कतमं तं रूपं न इत्थिन्द्रियं? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न इत्थिन्द्रियं. 716. कतमं तं रूपं पुरिसिन्द्रियं? यं पुरिसस्स पुरिसलिङ्गं पुरिसनिमित्तं पुरिसकुत्तं पुरिसाकप्पो पुरिसत्तं पुरिसभावो– इदं तं रूपं पुरिसिन्द्रियं. 717. कतमं तं रूपं न पुरिसिन्द्रियं? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न पुरिसिन्द्रियं. 718. कतमं तं रूपं जीवितिन्द्रियं? यो तेसं रूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना जीवितं जीवितिन्द्रियं– इदं तं रूपं जीवितिन्द्रियं. 719. कतमं तं रूपं न जीवितिन्द्रियं? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न जीवितिन्द्रियं. 720. कतमं तं रूपं कायविञ्ञत्ति? या कुसलचित्तस्स वा अकुसलचित्तस्स वा अब्याकतचित्तस्स वा अभिक्कमन्तस्स वा पटिक्कमन्तस्स वा आलोकेन्तस्स वा विलोकेन्तस्स वा समिञ्जेन्तस्स वा पसारेन्तस्स वा कायस्स थम्भना सन्थम्भना सन्थम्भितत्तं विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं– इदं तं रूपं कायविञ्ञत्ति. 721. कतमं तं रूपं न कायविञ्ञत्ति? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न कायविञ्ञत्ति. 722. कतमं तं रूपं वचीविञ्ञत्ति? या कुसलचित्तस्स वा अकुसलचित्तस्स वा अब्याकतचित्तस्स वा वाचा गिरा ब्यप्पथो उदीरणं घोसो घोसकम्मं वाचा वचीभेदो, अयं वुच्चति वाचा. या ताय वाचाय विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं– इदं तं रूपं वचीविञ्ञत्ति. 723. कतमं तं रूपं न वचीविञ्ञत्ति? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न वचीविञ्ञत्ति. 724. कतमं तं रूपं आकासधातु? यो आकासो आकासगतं अघं अघगतं विवरो विवरगतं असम्फुट्ठं चतूहि महाभूतेहि– इदं तं रूपं आकासधातु. 725. कतमं तं रूपं न आकासधातु? चक्खायतनं …पे… कबळीकारो आहारो– इदं तं रूपं न आकासधातु. 726. कतमं तं रूपं आपोधातु? यं आपो आपोगतं सिनेहो सिनेहगतं बन्धनत्तं रूपस्स– इदं तं रूपं आपोधातु. 727. कतमं तं रूपं न आपोधातु? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं न आपोधातु. 728. कतमं तं रूपं रूपस्स लहुता? या रूपस्स लहुता लहुपरिणामता अदन्धनता अवित्थनता– इदं तं रूपं रूपस्स लहुता 729. कतमं तं रूपं रूपस्स न लहुता? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं रूपस्स न लहुता. 730. कतमं तं रूपं रूपस्स मुदुता? या रूपस्स मुदुता मद्दवता अकक्खळता अकथिनता– इदं तं रूपं रूपस्स मुदुता. 731. कतमं तं रूपं रूपस्स न मुदुता? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं रूपस्स न मुदुता. 732. कतमं तं रूपं रूपस्स कम्मञ्ञता? या रूपस्स कम्मञ्ञता कम्मञ्ञत्तं कम्मञ्ञभावो– इदं तं रूपं रूपस्स कम्मञ्ञता. 733. कतमं तं रूपं रूपस्स न कम्मञ्ञता? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं रूपस्स न कम्मञ्ञता. 734. कतमं तं रूपं रूपस्स उपचयो? यो आयतनानं आचयो, सो रूपस्स उपचयो– इदं तं रूपं रूपस्स उपचयो. 735. कतमं तं रूपं रूपस्स न उपचयो? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं रूपस्स न उपचयो. 736. कतमं तं रूपं रूपस्स सन्तति? यो रूपस्स उपचयो, सा रूपस्स सन्तति– इदं तं रूपं रूपस्स सन्तति. 737. कतमं तं रूपं रूपस्स न सन्तति? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं रूपस्स न सन्तति. 738. कतमं तं रूपं रूपस्स जरता? या रूपस्स जरा जीरणता खण्डिच्चं पालिच्चं वलित्तचता आयुनो संहानि इन्द्रियानं परिपाको इदं तं रूपं रूपस्स जरता. 739. कतमं तं रूपं रूपस्स न जरता? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं रूपस्स न जरता. 740. कतमं तं रूपं रूपस्स अनिच्चता? यो रूपस्स खयो वयो भेदो परिभेदो अनिच्चता अन्तरधानं– इदं तं रूपं रूपस्स अनिच्चता. 741. कतमं तं रूपं रूपस्स न अनिच्चता? चक्खायतनं…पे… कबळीकारो आहारो– इदं तं रूपं रूपस्स न अनिच्चता. 742. कतमं तं रूपं कबळीकारो आहारो? ओदनो कुम्मासो सत्तु मच्छो मंसं खीरं दधि सप्पि नवनीतं तेलं मधु फाणितं, यं वा पनञ्ञम्पि अत्थि रूपं यम्हि यम्हि जनपदे तेसं तेसं सत्तानं मुखासियं दन्तविखादनं गलज्झोहरणीयं कुच्छिवित्थम्भनं, याय ओजाय सत्ता यापेन्ति– इदं तं रूपं कबळीकारो आहारो. 743. कतमं तं रूपं न कबळीकारो आहारो? चक्खायतनं…पे… रूपस्स अनिच्चता– इदं तं रूपं न कबळीकारो आहारो.
एवं दुविधेन रूपसङ्गहो.
Dukaniddeso.