626. कतमं तं रूपं गन्धायतनं? यो गन्धो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो मूलगन्धो सारगन्धो तचगन्धो पत्तगन्धो पुप्फगन्धो फलगन्धो आमकगन्धो विस्सगन्धो सुगन्धो दुग्गन्धो, यो वा पनञ्ञोपि अत्थि गन्धो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यो गन्धो अनिदस्सनो सप्पटिघो घानम्हि अनिदस्सनम्हि सप्पटिघम्हि पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, गन्धो पेसो गन्धायतनं पेतं गन्धधातु पेसा– इदं तं रूपं गन्धायतनं. 627. कतमं तं रूपं गन्धायतनं? यो गन्धो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो मूलगन्धो सारगन्धो तचगन्धो पत्तगन्धो पुप्फगन्धो फलगन्धो आमकगन्धो विस्सगन्धो सुगन्धो दुग्गन्धो, यो वा पनञ्ञोपि अत्थि गन्धो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यं गन्धं आरब्भ घानं निस्साय घानसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे… यं गन्धं आरब्भ घानं निस्साय घानसम्फस्सजा वेदना…पे… सञ्ञा…पे… चेतना…पे… घानविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे… यं गन्धारम्मणो घानं निस्साय घानसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे… यं गन्धारम्मणा घानं निस्साय घानसम्फस्सजा वेदना…पे… सञ्ञा…पे… चेतना…पे… घानविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा, गन्धो पेसो गन्धायतनं पेतं गन्धधातु पेसा– इदं तं रूपं गन्धायतनं. 628. कतमं तं रूपं रसायतनं? यो रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो मूलरसो खन्धरसो तचरसो पत्तरसो पुप्फरसो फलरसो अम्बिलं मधुरं तित्तकं कटुकं लोणिकं खारिकं लम्बिलं [लपिलकं (सी.)] कसावो सादु असादु, यो वा पनञ्ञोपि अत्थि रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यं रसं अनिदस्सनं सप्पटिघं जिव्हाय अनिदस्सनाय सप्पटिघाय सायि वा सायति वा सायिस्सति वा साये वा, रसो पेसो रसायतनं पेतं रसधातु पेसा– इदं तं रूपं रसायतनं. 629. कतमं तं रूपं रसायतनं? यो रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो मूलरसो खन्धरसो तचरसो पत्तरसो पुप्फरसो फलरसो अम्बिलं मधुरं तित्तकं कटुकं लोणिकं खारिकं लम्बिलं कसावो सादु असादु, यो वा पनञ्ञोपि अत्थि रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यम्हि रसम्हि अनिदस्सनम्हि सप्पटिघम्हि जिव्हा अनिदस्सना सप्पटिघा पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, रसो पेसो रसायतनं पेतं रसधातु पेसा– इदं तं रूपं रसायतनं. 630. कतमं तं रूपं रसायतनं? यो रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो मूलरसो खन्धरसो तचरसो पत्तरसो पुप्फरसो फलरसो अम्बिलं मधुरं तित्तकं कटुकं लोणिकं खारिकं लम्बिलं कसावो सादु असादु, यो वा पनञ्ञोपि अत्थि रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यो रसो अनिदस्सनो सप्पटिघो जिव्हाय अनिदस्सनाय सप्पटिघाय पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, रसो पेसो रसायतनं पेतं रसधातु पेसा– इदं तं रूपं रसायतनं. 631. कतमं तं रूपं रसायतनं? यो रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो मूलरसो खन्धरसो तचरसो पत्तरसो पुप्फरसो फलरसो अम्बिलं मधुरं तित्तकं कटुकं लोणिकं खारिकं लम्बिलं कसावो सादु असादु, यो वा पनञ्ञोपि अत्थि रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यं रसं आरब्भ जिव्हं निस्साय जिव्हासम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे… यं रसं आरब्भ जिव्हं निस्साय जिव्हासम्फस्सजा वेदना…पे… सञ्ञा…पे… चेतना…पे… जिव्हाविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे… यं रसारम्मणो जिव्हं निस्साय जिव्हासम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे… यं रसारम्मणा जिव्हं निस्साय जिव्हासम्फस्सजा वेदना…पे… सञ्ञा…पे… चेतना…पे… जिव्हाविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा, रसो पेसो रसायतनं पेतं रसधातु पेसा– इदं तं रूपं रसायतनं. 632. कतमं तं रूपं इत्थिन्द्रियं? यं इत्थिया इत्थिलिङ्गं इत्थिनिमित्तं इत्थिकुत्तं इत्थाकप्पो इत्थत्तं इत्थिभावो [इत्थित्तं इत्थीभावो (स्या.)]– इदं तं रूपं इत्थिन्द्रियं. 633. कतमं तं रूपं पुरिसिन्द्रियं? यं पुरिसस्स पुरिसलिङ्गं पुरिसनिमित्तं पुरिसकुत्तं पुरिसाकप्पो पुरिसत्तं पुरिसभावो– इदं तं रूपं पुरिसिन्द्रियं. 634. कतमं तं रूपं जीवितिन्द्रियं? यो तेसं रूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना जीवितं जीवितिन्द्रियं– इदं तं रूपं जीवितिन्द्रियं. 635. कतमं तं रूपं कायविञ्ञत्ति? या कुसलचित्तस्स वा अकुसलचित्तस्स वा अब्याकतचित्तस्स वा अभिक्कमन्तस्स वा पटिक्कमन्तस्स वा आलोकेन्तस्स वा विलोकेन्तस्स वा समिञ्जेन्तस्स वा पसारेन्तस्स वा कायस्स थम्भना सन्थम्भना सन्थम्भितत्तं विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं– इदं तं रूपं कायविञ्ञत्ति. 636. कतमं तं रूपं वचीविञ्ञत्ति? या कुसलचित्तस्स वा अकुसलचित्तस्स वा अब्याकतचित्तस्स वा वाचा गिरा ब्यप्पथो उदीरणं घोसो घोसकम्मं वाचा वचीभेदो अयं वुच्चति वाचा. या ताय वाचाय विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं– इदं तं रूपं वचीविञ्ञत्ति. 637. कतमं तं रूपं आकासधातु? यो आकासो आकासगतं अघं अघगतं विवरो विवरगतं असम्फुट्ठं चतूहि महाभूतेहि– इदं तं रूपं आकासधातु. 638. कतमं तं रूपं रूपस्स लहुता? या रूपस्स लहुता लहुपरिणामता अदन्धनता अवित्थनता– इदं तं रूपं रूपस्स लहुता. 639. कतमं तं रूपं रूपस्स मुदुता? या रूपस्स मुदुता मद्दवता अकक्खळता अकथिनता– इदं तं रूपं रूपस्स मुदुता. 640. कतमं तं रूपं रूपस्स कम्मञ्ञता? या रूपस्स कम्मञ्ञता कम्मञ्ञत्तं कम्मञ्ञभावो– इदं तं रूपं रूपस्स कम्मञ्ञता. 641. कतमं तं रूपं रूपस्स उपचयो? यो आयतनानं आचयो, सो रूपस्स उपचयो– इदं तं रूपं रूपस्स उपचयो. 642. कतमं तं रूपं रूपस्स सन्तति? यो रूपस्स उपचयो, सा रूपस्स सन्तति– इदं तं रूपं रूपस्स सन्तति. 643. कतमं तं रूपं रूपस्स जरता? या रूपस्स जरा जीरणता खण्डिच्चं पालिच्चं वलित्तचता आयुनो संहानि इन्द्रियानं परिपाको– इदं तं रूपं रूपस्स जरता. 644. कतमं तं रूपं रूपस्स अनिच्चता? यो रूपस्स खयो वयो भेदो परिभेदो अनिच्चता अन्तरधानं– इदं तं रूपं रूपस्स अनिच्चता. 645. कतमं तं रूपं कबळीकारो आहारो? ओदनो कुम्मासो सत्तु मच्छो मंसं खीरं दधि सप्पि नवनीतं तेलं मधु फाणितं, यं वा पनञ्ञम्पि अत्थि रूपं यम्हि यम्हि जनपदे तेसं तेसं सत्तानं मुखासियं दन्तविखादनं गलज्झोहरणीयं कुच्छिवित्थम्भनं, याय ओजाय सत्ता यापेन्ति– इदं तं रूपं कबळीकारो आहारो.
इदं तं रूपं उपादा.
उपादाभाजनीयं.
रूपकण्डे पठमभाणवारो.
646. कतमं तं रूपं नो उपादा? फोट्ठब्बायतनं, आपोधातु. 647. कतमं तं रूपं फोट्ठब्बायतनं? पथवीधातु तेजोधातु वायोधातु कक्खळं मुदुकं सण्हं फरुसं सुखसम्फस्सं दुक्खसम्फस्सं गरुकं लहुकं, यं फोट्ठब्बं अनिदस्सनं सप्पटिघं कायेन अनिदस्सनेन सप्पटिघेन फुसि वा फुसति वा फुसिस्सति वा फुसे वा फोट्ठब्बो पेसो फोट्ठब्बायतनं पेतं फोट्ठब्बधातु पेसा– इदं तं रूपं फोट्ठब्बायतनं. 648. कतमं तं रूपं फोट्ठब्बायतनं? पथवीधातु तेजोधातु वायोधातु कक्खळं मुदुकं सण्हं फरुसं सुखसम्फस्सं दुक्खसम्फस्सं गरुकं लहुकं, यम्हि फोट्ठब्बम्हि अनिदस्सनम्हि सप्पटिघम्हि कायो अनिदस्सनो सप्पटिघो पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, फोट्ठब्बो पेसो फोट्ठब्बायतनं पेतं फोट्ठब्बधातु पेसा– इदं तं रूपं फोट्ठब्बायतनं. 649. कतमं तं रूपं फोट्ठब्बायतनं? पथवीधातु तेजोधातु वायोधातु कक्खळं मुदुकं सण्हं फरुसं सुखसम्फस्सं दुक्खसम्फस्सं गरुकं लहुकं, यो फोट्ठब्बो अनिदस्सनो सप्पटिघो कायम्हि अनिदस्सनम्हि सप्पटिघम्हि पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, फोट्ठब्बो पेसो फोट्ठब्बायतनं पेतं फोट्ठब्बधातु पेसा– इदं तं रूपं फोट्ठब्बायतनं. 650. कतमं तं रूपं फोट्ठब्बायतनं? पथवीधातु तेजोधातु वायोधातु कक्खळं मुदुकं सण्हं फरुसं सुखसम्फस्सं दुक्खसम्फस्सं गरुकं लहुकं, यं फोट्ठब्बं आरब्भ कायं निस्साय कायसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे… यं फोट्ठब्बं आरब्भ कायं निस्साय कायसम्फस्सजा वेदना…पे… सञ्ञा…पे… चेतना…पे… कायविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे… यं फोट्ठब्बारम्मणो कायं निस्साय कायसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे… यं फोट्ठब्बारम्मणा कायं निस्साय कायसम्फस्सजा वेदना…पे… सञ्ञा…पे… चेतना…पे… कायविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा, फोट्ठब्बो पेसो फोट्ठब्बायतनं पेतं फोट्ठब्बधातु पेसा– इदं तं रूपं फोट्ठब्बायतनं. 651. कतमं तं रूपं आपोधातु? यं आपो आपोगतं सिनेहो सिनेहगतं बन्धनत्तं रूपस्स– इदं तं रूपं आपोधातु.
इदं तं रूपं नो उपादा.
652. कतमं तं रूपं उपादिण्णं? चक्खायतनं सोतायतनं घानायतनं जिव्हायतनं कायायतनं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो– इदं तं रूपं उपादिण्णं. 653. कतमं तं रूपं अनुपादिण्णं? सद्दायतनं कायविञ्ञत्ति वचीविञ्ञत्ति रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो– इदं तं रूपं अनुपादिण्णं. 654. कतमं तं रूपं उपादिण्णुपादानियं? चक्खायतनं…पे… कायायतनं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो– इदं तं रूपं उपादिण्णुपादानियं.