चतुक्कं

चतुब्बिधेन रूपसङ्गहो–

586. यं तं रूपं उपादा, तं अत्थि उपादिण्णं, अत्थि अनुपादिण्णं. यं तं रूपं नो उपादा, तं अत्थि उपादिण्णं, अत्थि अनुपादिण्णं.
यं तं रूपं उपादा, तं अत्थि उपादिण्णुपादानियं, अत्थि अनुपादिण्णुपादानियं. यं तं रूपं नो उपादा, तं अत्थि उपादिण्णुपादानियं, अत्थि अनुपादिण्णुपादानियं.
यं तं रूपं उपादा, तं अत्थि सप्पटिघं, अत्थि अप्पटिघं. यं तं रूपं नो उपादा, तं अत्थि सप्पटिघं, अत्थि अप्पटिघं.
यं तं रूपं उपादा, तं अत्थि ओळारिकं, अत्थि सुखुमं. यं तं रूपं नो उपादा, तं अत्थि ओळारिकं, अत्थि सुखुमं.
यं तं रूपं उपादा, तं अत्थि दूरे, अत्थि सन्तिके. यं तं रूपं नो उपादा, तं अत्थि दूरे, अत्थि सन्तिके.
यं तं रूपं उपादिण्णं, तं अत्थि सनिदस्सनं, अत्थि अनिदस्सनं. यं तं रूपं अनुपादिण्णं, तं अत्थि सनिदस्सनं, अत्थि अनिदस्सनं.
यं तं रूपं उपादिण्णं, तं अत्थि सप्पटिघं अत्थि अप्पटिघं. यं तं रूपं अनुपादिण्णं, तं अत्थि सप्पटिघं, अत्थि अप्पटिघं.
यं तं रूपं उपादिण्णं, तं अत्थि महाभूतं, अत्थि न महाभूतं. यं तं रूपं अनुपादिण्णं, तं अत्थि महाभूतं अत्थि न महाभूतं.
यं तं रूपं उपादिण्णं, तं अत्थि ओळारिकं, अत्थि सुखुमं. यं तं रूपं अनुपादिण्णं, तं अत्थि ओळारिकं, अत्थि सुखुमं.
यं तं रूपं उपादिण्णं, तं अत्थि दूरे, अत्थि सन्तिके. यं तं रूपं अनुपादिण्णं, तं अत्थि दूरे, अत्थि सन्तिके.
यं तं रूपं उपादिण्णुपादानियं, तं अत्थि सनिदस्सनं, अत्थि अनिदस्सनं. यं तं रूपं अनुपादिण्णुपादानियं, तं अत्थि सनिदस्सनं, अत्थि अनिदस्सनं.
यं तं रूपं उपादिण्णुपादानियं, तं अत्थि सप्पटिघं, अत्थि अप्पटिघं. यं तं रूपं अनुपादिण्णुपादानियं, तं अत्थि सप्पटिघं, अत्थि अप्पटिघं.
यं तं रूपं उपादिण्णुपादानियं, तं अत्थि महाभूतं, अत्थि न महाभूतं. यं तं रूपं अनुपादिण्णुपादानियं, तं अत्थि महाभूतं, अत्थि न महाभूतं.
यं तं रूपं उपादिण्णुपादानियं, तं अत्थि ओळारिकं, अत्थि सुखुमं. यं तं रूपं अनुपादिण्णुपादानियं, तं अत्थि ओळारिकं, अत्थि सुखुमं.
यं तं रूपं उपादिण्णुपादानियं, तं अत्थि दूरे, अत्थि सन्तिके. यं तं रूपं अनुपादिण्णुपादानियं, तं अत्थि दूरे, अत्थि सन्तिके.
यं तं रूपं सप्पटिघं, तं अत्थि इन्द्रियं, अत्थि न इन्द्रियं. यं तं रूपं अप्पटिघं, तं अत्थि इन्द्रियं, अत्थि न इन्द्रियं.
यं तं रूपं सप्पटिघं, तं अत्थि महाभूतं, अत्थि न महाभूतं. यं तं रूपं अप्पटिघं, तं अत्थि महाभूतं, अत्थि न महाभूतं.
यं तं रूपं इन्द्रियं, तं अत्थि ओळारिकं, अत्थि सुखुमं. यं तं रूपं न इन्द्रियं, तं अत्थि ओळारिकं, अत्थि सुखुमं.
यं तं रूपं इन्द्रियं, तं अत्थि दूरे, अत्थि सन्तिके. यं तं रूपं न इन्द्रियं, तं अत्थि दूरे, अत्थि सन्तिके.
यं तं रूपं महाभूतं, तं अत्थि ओळारिकं, अत्थि सुखुमं. यं तं रूपं न महाभूतं, तं अत्थि ओळारिकं, अत्थि सुखुमं.
यं तं रूपं महाभूतं, तं अत्थि दूरे, अत्थि सन्तिके. यं तं रूपं न महाभूतं, तं अत्थि दूरे, अत्थि सन्तिके.

दिट्ठं सुतं मुतं विञ्ञातं रूपं.

एवं चतुब्बिधेन रूपसङ्गहो.

चतुक्कं.