तिकं

तिविधेन रूपसङ्गहो–

585. यं तं रूपं अज्झत्तिकं, तं उपादा. यं तं रूपं बाहिरं, तं अत्थि उपादा, अत्थि नो उपादा.
यं तं रूपं अज्झत्तिकं, तं उपादिण्णं. यं तं रूपं बाहिरं, तं अत्थि उपादिण्णं, अत्थि अनुपादिण्णं.
यं तं रूपं अज्झत्तिकं, तं उपादिण्णुपादानियं. यं तं रूपं बाहिरं, तं अत्थि उपादिण्णुपादानियं, अत्थि अनुपादिण्णुपादानियं.
यं तं रूपं अज्झत्तिकं, तं अनिदस्सनं. यं तं रूपं बाहिरं, तं अत्थि सनिदस्सनं, अत्थि अनिदस्सनं.
यं तं रूपं अज्झत्तिकं, तं सप्पटिघं. यं तं रूपं बाहिरं, तं अत्थि सप्पटिघं, अत्थि अप्पटिघं.
यं तं रूपं अज्झत्तिकं, तं इन्द्रियं. यं तं रूपं बाहिरं, तं अत्थि इन्द्रियं, अत्थि न इन्द्रियं.
यं तं रूपं अज्झत्तिकं, तं न महाभूतं. यं तं रूपं बाहिरं, तं अत्थि महाभूतं, अत्थि न महाभूतं.
यं तं रूपं अज्झत्तिकं, तं न विञ्ञत्ति. यं तं रूपं बाहिरं, तं अत्थि विञ्ञत्ति, अत्थि न विञ्ञत्ति.
यं तं रूपं अज्झत्तिकं, तं न चित्तसमुट्ठानं. यं तं रूपं बाहिरं, तं अत्थि चित्तसमुट्ठानं, अत्थि न चित्तसमुट्ठानं.
यं तं रूपं अज्झत्तिकं, तं न चित्तसहभु. यं तं रूपं बाहिरं, तं अत्थि चित्तसहभु, अत्थि न चित्तसहभु.
यं तं रूपं अज्झत्तिकं, तं न चित्तानुपरिवत्ति. यं तं रूपं बाहिरं, तं अत्थि चित्तानुपरिवत्ति, अत्थि न चित्तानुपरिवत्ति.
यं तं रूपं अज्झत्तिकं, तं ओळारिकं. यं तं रूपं बाहिरं, तं अत्थि ओळारिकं, अत्थि सुखुमं.
यं तं रूपं अज्झत्तिकं, तं सन्तिके. यं तं रूपं बाहिरं, तं अत्थि दूरे, अत्थि सन्तिके.
यं तं रूपं बाहिरं, तं चक्खुसम्फस्सस्स न वत्थु. यं तं रूपं अज्झत्तिकं, तं अत्थि चक्खुसम्फस्सस्स वत्थु, अत्थि चक्खुसम्फस्सस्स न वत्थु.
यं तं रूपं बाहिरं, तं चक्खुसम्फस्सजाय वेदनाय…पे… सञ्ञाय…पे… चेतनाय…पे… चक्खुविञ्ञाणस्स न वत्थु. यं तं रूपं अज्झत्तिकं, तं अत्थि चक्खुविञ्ञाणस्स वत्थु, अत्थि चक्खुविञ्ञाणस्स न वत्थु.
यं तं रूपं बाहिरं, तं सोतसम्फस्सस्स…पे… घानसम्फस्सस्स…पे… जिव्हासम्फस्सस्स…पे… कायसम्फस्सस्स न वत्थु. यं तं रूपं अज्झत्तिकं, तं अत्थि कायसम्फस्सस्स वत्थु, अत्थि कायसम्फस्सस्स न वत्थु. यं तं रूपं बाहिरं, तं कायसम्फस्सजाय वेदनाय…पे… सञ्ञाय…पे… चेतनाय…पे… कायविञ्ञाणस्स न वत्थु. यं तं रूपं अज्झत्तिकं, तं अत्थि कायविञ्ञाणस्स वत्थु, अत्थि कायविञ्ञाणस्स न वत्थु.
यं तं रूपं अज्झत्तिकं, तं चक्खुसम्फस्सस्स नारम्मणं. यं तं रूपं बाहिरं, तं अत्थि चक्खुसम्फस्सस्स आरम्मणं, अत्थि चक्खुसम्फस्सस्स नारम्मणं. यं तं रूपं अज्झत्तिकं, तं चक्खुसम्फस्सजाय वेदनाय…पे… सञ्ञाय…पे… चेतनाय…पे… चक्खुविञ्ञाणस्स नारम्मणं. यं तं रूपं बाहिरं, तं अत्थि चक्खुविञ्ञाणस्स आरम्मणं, अत्थि चक्खुविञ्ञाणस्स नारम्मणं.
यं तं रूपं अज्झत्तिकं, तं सोतसम्फस्सस्स…पे… घानसम्फस्सस्स…पे… जिव्हासम्फस्सस्स…पे… कायसम्फस्सस्स नारम्मणं. यं तं रूपं बाहिरं, तं अत्थि कायसम्फस्सस्स आरम्मणं, अत्थि कायसम्फस्सस्स नारम्मणं. यं तं रूपं अज्झत्तिकं तं कायसम्फस्सजाय वेदनाय…पे… सञ्ञाय…पे… चेतनाय…पे… कायविञ्ञाणस्स नारम्मणं. यं तं रूपं बाहिरं, तं अत्थि कायविञ्ञाणस्स आरम्मणं, अत्थि कायविञ्ञाणस्स नारम्मणं.
यं तं रूपं बाहिरं, तं न चक्खायतनं. यं तं रूपं अज्झत्तिकं, तं अत्थि चक्खायतनं, अत्थि न चक्खायतनं. यं तं रूपं बाहिरं, तं न सोतायतनं…पे… न घानायतनं…पे… न जिव्हायतनं…पे… न कायायतनं. यं तं रूपं अज्झत्तिकं, तं अत्थि कायायतनं, अत्थि न कायायतनं.
यं तं रूपं अज्झत्तिकं, तं न रूपायतनं. यं तं रूपं बाहिरं, तं अत्थि रूपायतनं, अत्थि न रूपायतनं यं तं रूपं अज्झत्तिकं, तं न सद्दायतनं…पे… न गन्धायतनं…पे… न रसायतनं…पे… न फोट्ठब्बायतनं. यं तं रूपं बाहिरं, तं अत्थि फोट्ठब्बायतनं, अत्थि न फोट्ठब्बायतनं.
यं तं रूपं बाहिरं, तं न चक्खुधातु. यं तं रूपं अज्झत्तिकं, तं अत्थि चक्खुधातु, अत्थि न चक्खुधातु. यं तं रूपं बाहिरं, तं न सोतधातु…पे… न घानधातु…पे… न जिव्हाधातु…पे… न कायधातु. यं तं रूपं अज्झत्तिकं, तं अत्थि कायधातु, अत्थि न कायधातु.
यं तं रूपं अज्झत्तिकं, तं न रूपधातु. यं तं रूपं बाहिरं, तं अत्थि रूपधातु, अत्थि न रूपधातु. यं तं रूपं अज्झत्तिकं, तं न सद्दधातु…पे… न गन्धधातु…पे… न रसधातु…पे… न फोट्ठब्बधातु. यं तं रूपं बाहिरं, तं अत्थि फोट्ठब्बधातु, अत्थि न फोट्ठब्बधातु.
यं तं रूपं बाहिरं, तं न चक्खुन्द्रियं. यं तं रूपं अज्झत्तिकं, तं अत्थि चक्खुन्द्रियं, अत्थि न चक्खुन्द्रियं. यं तं रूपं बाहिरं, तं न सोतिन्द्रियं…पे… न घानिन्द्रियं…पे… न जिव्हिन्द्रियं…पे… न कायिन्द्रियं. यं तं रूपं अज्झत्तिकं, तं अत्थि कायिन्द्रियं, अत्थि न कायिन्द्रियं.
यं तं रूपं अज्झत्तिकं, तं न इत्थिन्द्रियं. यं तं रूपं बाहिरं, तं अत्थि इत्थिन्द्रियं, अत्थि न इत्थिन्द्रियं.
यं तं रूपं अज्झत्तिकं, तं न पुरिसिन्द्रियं. यं तं रूपं बाहिरं, तं अत्थि पुरिसिन्द्रियं, अत्थि न पुरिसिन्द्रियं.
यं तं रूपं अज्झत्तिकं, तं न जीवितिन्द्रियं. यं तं रूपं बाहिरं, तं अत्थि जीवितिन्द्रियं, अत्थि न जीवितिन्द्रियं.
यं तं रूपं अज्झत्तिकं, तं न कायविञ्ञत्ति. यं तं रूपं बाहिरं, तं अत्थि कायविञ्ञत्ति, अत्थि न कायविञ्ञत्ति.
यं तं रूपं अज्झत्तिकं, तं न वचीविञ्ञत्ति. यं तं रूपं बाहिरं, तं अत्थि वचीविञ्ञत्ति, अत्थि न वचीविञ्ञत्ति.
यं तं रूपं अज्झत्तिकं, तं न आकासधातु. यं तं रूपं बाहिरं, तं अत्थि आकासधातु, अत्थि न आकासधातु.
यं तं रूपं अज्झत्तिकं, तं न आपोधातु. यं तं रूपं बाहिरं, तं अत्थि आपोधातु, अत्थि न आपोधातु.
यं तं रूपं अज्झत्तिकं, तं रूपस्स न लहुता. यं तं रूपं बाहिरं, तं अत्थि रूपस्स लहुता, अत्थि रूपस्स न लहुता.
यं तं रूपं अज्झत्तिकं, तं रूपस्स न मुदुता. यं तं रूपं बाहिरं, तं अत्थि रूपस्स मुदुता, अत्थि रूपस्स न मुदुता.
यं तं रूपं अज्झत्तिकं, तं रूपस्स न कम्मञ्ञता. यं तं रूपं बाहिरं, तं अत्थि रूपस्स कम्मञ्ञता, अत्थि रूपस्स न कम्मञ्ञता.
यं तं रूपं अज्झत्तिकं, तं रूपस्स न उपचयो. यं तं रूपं बाहिरं, तं अत्थि रूपस्स उपचयो, अत्थि रूपस्स न उपचयो.
यं तं रूपं अज्झत्तिकं, तं रूपस्स न सन्तति. यं तं रूपं बाहिरं, तं अत्थि रूपस्स सन्तति, अत्थि रूपस्स न सन्तति.
यं तं रूपं अज्झत्तिकं, तं रूपस्स न जरता. यं तं रूपं बाहिरं, तं अत्थि रूपस्स जरता, अत्थि रूपस्स न जरता.
यं तं रूपं अज्झत्तिकं, तं रूपस्स न अनिच्चता. यं तं रूपं बाहिरं, तं अत्थि रूपस्स अनिच्चता, अत्थि रूपस्स न अनिच्चता.
यं तं रूपं अज्झत्तिकं, तं न कबळीकारो आहारो. यं तं रूपं बाहिरं, तं अत्थि कबळीकारो आहारो, अत्थि न कबळीकारो आहारो.

एवं तिविधेन रूपसङ्गहो.

तिकं.