द्वादस अकुसलानि
365. कतमे धम्मा अकुसला? यस्मिं समये अकुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं दिट्ठिगतसम्पयुत्तं रूपारम्मणं वा सद्दारम्मणं वा गन्धारम्मणं वा रसारम्मणं वा फोट्ठब्बारम्मणं वा धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति, वेदना होति, सञ्ञा होति, चेतना होति, चित्तं होति, वितक्को होति, विचारो होति, पीति होति, सुखं होति, चित्तस्सेकग्गता होति, वीरियिन्द्रियं होति, समाधिन्द्रियं होति, मनिन्द्रियं होति, सोमनस्सिन्द्रियं होति, जीवितिन्द्रियं होति, मिच्छादिट्ठि होति, मिच्छासङ्कप्पो होति, मिच्छावायामो होति, मिच्छासमाधि होति, वीरियबलं होति, समाधिबलं होति, अहिरिकबलं होति, अनोत्तप्पबलं होति, लोभो होति, मोहो होति, अभिज्झा होति, मिच्छादिट्ठि होति, अहिरिकं होति अनोत्तप्पं होति, समथो होति, पग्गाहो होति, अविक्खेपो होति ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा इमे धम्मा अकुसला. 366. कतमो तस्मिं समये फस्सो होति? यो तस्मिं समये फस्सो फुसना संफुसना संफुसितत्तं अयं तस्मिं समये फस्सो होति. 367. कतमा तस्मिं समये वेदना होति? यं तस्मिं समये तज्जामनोविञ्ञाणधातुसम्फस्सजं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना अयं तस्मिं समये वेदना होति. 368. कतमा तस्मिं समये सञ्ञा होति? या तस्मिं समये तज्जामनोविञ्ञाणधातुसम्फस्सजा सञ्ञा सञ्जानना सञ्जानितत्तं अयं तस्मिं समये सञ्ञा होति. 369. कतमा तस्मिं समये चेतना होति? या तस्मिं समये तज्जामनोविञ्ञाणधातुसम्फस्सजा चेतना सञ्चेतना चेतयितत्तं अयं तस्मिं समये चेतना होति. 370. कतमं तस्मिं समये चित्तं होति? यं तस्मिं समये चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु इदं तस्मिं समये चित्तं होति. 371. कतमो तस्मिं समये वितक्को होति? यो तस्मिं समये तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना मिच्छासङ्कप्पो अयं तस्मिं समये वितक्को होति. 372. कतमो तस्मिं समये विचारो होति? यो तस्मिं समये चारो विचारो अनुविचारो उपविचारो चित्तस्स अनुसन्धानता अनुपेक्खनता अयं तस्मिं समये विचारो होति. 373. कतमा तस्मिं समये पीति होति? या तस्मिं समये पीति पामोज्जं आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता चित्तस्स अयं तस्मिं समये पीति होति. 374. कतमं तस्मिं समये सुखं होति? यं तस्मिं समये चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना इदं तस्मिं समये सुखं होति. 375. कतमा तस्मिं समये चित्तस्सेकग्गता होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं मिच्छासमाधि अयं तस्मिं समये चित्तस्सेकग्गता होति. 376. कतमं तस्मिं समये वीरियिन्द्रियं होति? यो तस्मिं समये चेतसिको वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही थामो धिति असिथिलपरक्कमता अनिक्खित्तछन्दता अनिक्खित्तधुरता धुरसम्पग्गाहो वीरियं वीरियिन्द्रियं वीरियबलं मिच्छावायामो इदं तस्मिं समये वीरियिन्द्रियं होति. 377. कतमं तस्मिं समये समाधिन्द्रियं होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं मिच्छासमाधि इदं तस्मिं समये समाधिन्द्रियं होति? 378. कतमं तस्मिं समये मनिन्द्रियं होति? यं तस्मिं समये चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु इदं तस्मिं समये मनिन्द्रियं होति. 379. कतमं तस्मिं समये सोमनस्सिन्द्रियं होति? यं तस्मिं समये चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना इदं तस्मिं समये सोमनस्सिन्द्रियं होति. 380. कतमं तस्मिं समये जीवितिन्द्रियं होति? यो तेसं अरूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना जीवितं जीवितिन्द्रियं इदं तस्मिं समये जीवितिन्द्रियं होति. 381. कतमा तस्मिं समये मिच्छादिट्ठि होति? या तस्मिं समये दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पतिट्ठाहो [पटिग्गाहो (सी. स्या.)] अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो [विपरियेसगाहो (क.)] अयं तस्मिं समये मिच्छादिट्ठि होति. 382. कतमो तस्मिं समये मिच्छासङ्कप्पो होति? यो तस्मिं समये तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना मिच्छासङ्कप्पो अयं तस्मिं समये मिच्छासङ्कप्पो होति. 383. कतमो तस्मिं समये मिच्छावायामो होति? यो तस्मिं समये चेतसिको वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही थामो धिति असिथिलपरक्कमता अनिक्खित्तछन्दता अनिक्खित्तधुरता धुरसम्पग्गाहो वीरियं वीरियिन्द्रियं वीरियबलं मिच्छावायामो अयं तस्मिं समये मिच्छावायामो होति. 384. कतमो तस्मिं समये मिच्छासमाधि होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं मिच्छासमाधि अयं तस्मिं समये मिच्छासमाधि होति. 385. कतमं तस्मिं समये वीरियबलं होति? यो तस्मिं समये चेतसिको वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही थामो धिति असिथिलपरक्कमता अनिक्खित्तछन्दता अनिक्खित्तधुरता धुरसम्पग्गाहो वीरियं वीरियिन्द्रियं वीरियबलं मिच्छावायामो इदं तस्मिं समये वीरियबलं होति. 386. कतमं तस्मिं समये समाधिबलं होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं मिच्छासमाधि इदं तस्मिं समये समाधिबलं होति. 387. कतमं तस्मिं समये अहिरिकबलं होति? यं तस्मिं समये न हिरीयति हिरियितब्बेन न हिरीयति पापकानं अकुसलानं धम्मानं समापत्तिया इदं तस्मिं समये अहिरिकबलं होति. 388. कतमं तस्मिं समये अनोत्तप्पबलं होति? यं तस्मिं समये न ओत्तप्पति ओत्तप्पितब्बेन न ओत्तप्पति पापकानं अकुसलानं धम्मानं समापत्तिया इदं तस्मिं समये अनोत्तप्पबलं होति. 389. कतमो तस्मिं समये लोभो होति? यो तस्मिं समये लोभो लुब्भना लुब्भितत्तं सारागो सारज्जना सारज्जितत्तं अभिज्झा लोभो अकुसलमूलं अयं तस्मिं समये लोभो होति. 390. कतमो तस्मिं समये मोहो होति? यं तस्मिं समये अञ्ञाणं अदस्सनं अनभिसमयो अननुबोधो असम्बोधो अप्पटिवेधो असंगाहना अपरियोगाहना असमपेक्खना अपच्चवेक्खना अपच्चक्खकम्मं दुम्मेज्झं बाल्यं असम्पजञ्ञं मोहो पमोहो सम्मोहो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जालङ्गी मोहो अकुसलमूलं अयं तस्मिं समये मोहो होति. 391. कतमा तस्मिं समये अभिज्झा होति? यो तस्मिं समये लोभो लुब्भना लुब्भितत्तं सारागो सारज्जना सारज्जितत्तं अभिज्झा लोभो अकुसलमूलं अयं तस्मिं समये अभिज्झा होति. 392. कतमा तस्मिं समये मिच्छादिट्ठि होति? या तस्मिं समये दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पतिट्ठाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो अयं तस्मिं समये मिच्छादिट्ठि होति. 393. कतमं तस्मिं समये अहिरिकं होति? यं तस्मिं समये न हिरीयति हिरियितब्बेन न हिरीयति पापकानं अकुसलानं धम्मानं समापत्तिया इदं तस्मिं समये अहिरिकं होति. 394. कतमं तस्मिं समये अनोत्तप्पं होति? यं तस्मिं समये न ओत्तप्पति ओत्तप्पितब्बेन न ओत्तप्पति पापकानं अकुसलानं धम्मानं समापत्तिया इदं तस्मिं समये अनोत्तप्पं होति. 395. कतमो तस्मिं समये समथो होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं मिच्छासमाधि अयं तस्मिं समये समथो होति. 396. कतमो तस्मिं समये पग्गाहो होति? यो तस्मिं समये चेतसिको वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही थामो धिति असिथिलपरक्कमता अनिक्खित्तछन्दता अनिक्खित्तधुरता धुरसम्पग्गाहो वीरियं वीरियिन्द्रियं वीरियबलं मिच्छावायामो अयं तस्मिं समये पग्गाहो होति. 397. कतमो तस्मिं समये अविक्खेपो होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं मिच्छासमाधि अयं तस्मिं समये अविक्खेपो होति; ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा इमे धम्मा अकुसला. तस्मिं खो पन समये चत्तारो खन्धा होन्ति, द्वायतनानि होन्ति, द्वे धातुयो होन्ति, तयो आहारा होन्ति, पञ्चिन्द्रियानि होन्ति, पञ्चङ्गिकं झानं होति, चतुरङ्गिको मग्गो होति, चत्तारि बलानि होन्ति, द्वे हेतू होन्ति, एको फस्सो होति
पे
एकं धम्मायतनं होति, एका धम्मधातु होति; ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा इमे धम्मा अकुसला
पे
. 398. कतमो तस्मिं समये सङ्खारक्खन्धो होति? फस्सो चेतना वितक्को विचारो पीति चित्तस्सेकग्गता वीरियिन्द्रियं समाधिन्द्रियं जीवितिन्द्रियं मिच्छादिट्ठि मिच्छासङ्कप्पो मिच्छावायामो मिच्छासमाधि वीरियबलं समाधिबलं अहिरिकबलं अनोत्तप्पबलं लोभो मोहो अभिज्झा मिच्छादिट्ठि अहिरिकं अनोत्तप्पं समथो पग्गाहो अविक्खेपो; ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा ठपेत्वा वेदनाक्खन्धं ठपेत्वा सञ्ञाक्खन्धं ठपेत्वा विञ्ञाणक्खन्धं अयं तस्मिं समये सङ्खारक्खन्धो होति
पे
इमे धम्मा अकुसला. 399. कतमे धम्मा अकुसला? यस्मिं समये अकुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं दिट्ठिगतसम्पयुत्तं ससङ्खारेन रूपारम्मणं वा
पे
धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति
pe
avikkhepo hoti
pe
इमे धम्मा अकुसला. 400. कतमे धम्मा अकुसला? यस्मिं समये अकुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं दिट्ठिगतविप्पयुत्तं रूपारम्मणं वा सद्दारम्मणं वा गन्धारम्मणं वा रसारम्मणं वा फोट्ठब्बारम्मणं वा धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति, वेदना होति, सञ्ञा होति, चेतना होति, चित्तं होति, वितक्को होति, विचारो होति, पीति होति, सुखं होति, चित्तस्सेकग्गता होति, वीरियिन्द्रियं होति, समाधिन्द्रियं होति, मनिन्द्रियं होति, सोमनस्सिन्द्रियं होति, जीवितिन्द्रियं होति, मिच्छासङ्कप्पो होति, मिच्छावायामो होति, मिच्छासमाधि होति, वीरियबलं होति, समाधिबलं होति, अहिरिकबलं होति, अनोत्तप्पबलं होति, लोभो होति, मोहो होति, अभिज्झा होति, अहिरिकं होति, अनोत्तप्पं होति, समथो होति, पग्गाहो होति, अविक्खेपो होति; ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा इमे धम्मा अकुसला
pe
.