लोकुत्तरकुसलं
सुद्धिकपटिपदा
277. कतमे धम्मा कुसला? यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति, वेदना होति, सञ्ञा होति, चेतना होति, चित्तं होति, वितक्को होति, विचारो होति, पीति होति, सुखं होति, चित्तस्सेकग्गता होति, सद्धिन्द्रियं होति, वीरियिन्द्रियं होति, सतिन्द्रियं होति, समाधिन्द्रियं होति, पञ्ञिन्द्रियं होति, मनिन्द्रियं होति, सोमनस्सिन्द्रियं होति, जीवितिन्द्रियं होति, अनञ्ञातञ्ञस्सामीतिन्द्रियं होति, सम्मादिट्ठि होति, सम्मासङ्कप्पो होति, सम्मावाचा होति, सम्माकम्मन्तो होति, सम्मा-आजीवो होति, सम्मावायामो होति, सम्मासति होति, सम्मासमाधि होति, सद्धाबलं होति, वीरियबलं होति, सतिबलं होति, समाधिबलं होति, पञ्ञाबलं होति, हिरिबलं होति, ओत्तप्पबलं होति, अलोभो होति, अदोसो होति, अमोहो होति, अनभिज्झा होति, अब्यापादो होति, सम्मादिट्ठि होति, हिरी होति, ओत्तप्पं होति, कायपस्सद्धि होति, चित्तपस्सद्धि होति, कायलहुता होति, चित्तलहुता होति, कायमुदुता होति, चित्तमुदुता होति, कायकम्मञ्ञता होति, चित्तकम्मञ्ञता होति, कायपागुञ्ञता होति, चित्तपागुञ्ञता होति, कायुजुकता होति, चित्तुजुकता होति, सति होति, सम्पजञ्ञं होति, समथो होति, विपस्सना होति, पग्गाहो होति, अविक्खेपो होति; ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा– इमे धम्मा कुसला. 278. कतमो तस्मिं समये फस्सो होति? यो तस्मिं समये फस्सो फुसना संफुसना संफुसितत्तं– अयं तस्मिं समये फस्सो होति. 279. कतमा तस्मिं समये वेदना होति? यं तस्मिं समये तज्जामनोविञ्ञाणधातुसम्फस्सजं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना– अयं तस्मिं समये वेदना होति. 280. कतमा तस्मिं समये सञ्ञा होति? या तस्मिं समये तज्जामनोविञ्ञाणधातुसम्फस्सजा सञ्ञा सञ्जानना सञ्जानितत्तं– अयं तस्मिं समये सञ्ञा होति. 281. कतमा तस्मिं समये चेतना होति? या तस्मिं समये तज्जामनोविञ्ञाणधातुसम्फस्सजा चेतना सञ्चेतना चेतयितत्तं– अयं तस्मिं समये चेतना होति. 282. कतमं तस्मिं समये चित्तं होति? यं तस्मिं समये चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु– इदं तस्मिं समये चित्तं होति. 283. कतमो तस्मिं समये वितक्को होति? यो तस्मिं समये तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना सम्मासङ्कप्पो मग्गङ्गं मग्गपरियापन्नं– अयं तस्मिं समये वितक्को होति. 284. कतमो तस्मिं समये विचारो होति? यो तस्मिं समये चारो विचारो अनुविचारो उपविचारो चित्तस्स अनुसन्धानता अनुपेक्खनता– अयं तस्मिं समये विचारो होति. 285. कतमा तस्मिं समये पीति होति? या तस्मिं समये पीति पामोज्जं आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता चित्तस्स पीतिसम्बोज्झङ्गो– अयं तस्मिं समये पीति होति. 286. कतमं तस्मिं समये सुखं होति? यं तस्मिं समये चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना– इदं तस्मिं समये सुखं होति. 287. कतमा तस्मिं समये चित्तस्सेकग्गता होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि समाधिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं– अयं तस्मिं समये चित्तस्सेकग्गता होति. 288. कतमं तस्मिं समये सद्धिन्द्रियं होति? या तस्मिं समये सद्धा सद्दहना ओकप्पना अभिप्पसादो सद्धा सद्धिन्द्रियं सद्धाबलं– इदं तस्मिं समये सद्धिन्द्रियं होति. 289. कतमं तस्मिं समये वीरियिन्द्रियं होति? यो तस्मिं समये चेतसिको वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही थामो धिति असिथिलपरक्कमता अनिक्खित्तछन्दता अनिक्खित्तधुरता धुरसम्पग्गाहो वीरियं वीरियिन्द्रियं वीरियबलं सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं– इदं तस्मिं समये वीरियिन्द्रियं होति. 290. कतमं तस्मिं समये सतिन्द्रियं होति? या तस्मिं समये सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मुस्सनता सति सतिन्द्रियं सतिबलं सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं– इदं तस्मिं समये सतिन्द्रियं होति. 291. कतमं तस्मिं समये समाधिन्द्रियं होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि समाधिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं– इदं तस्मिं समये समाधिन्द्रियं होति. 292. कतमं तस्मिं समये पञ्ञिन्द्रियं होति? या तस्मिं समये पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञा-आलोको पञ्ञा-ओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं– इदं तस्मिं समये पञ्ञिन्द्रियं होति. 293. कतमं तस्मिं समये मनिन्द्रियं होति? यं तस्मिं समये चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु– इदं तस्मिं समये मनिन्द्रियं होति. 294. कतमं तस्मिं समये सोमनस्सिन्द्रियं होति? यं तस्मिं समये चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना– इदं तस्मिं समये सोमनस्सिन्द्रियं होति. 295. कतमं तस्मिं समये जीवितिन्द्रियं होति? यो तेसं अरूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना जीवितं जीवितिन्द्रियं– इदं तस्मिं समये जीवितिन्द्रियं होति. 296. कतमं तस्मिं समये अनञ्ञातञ्ञस्सामीतिन्द्रियं होति? या तेसं धम्मानं अनञ्ञातानं अदिट्ठानं अप्पत्तानं अविदितानं असच्छिकतानं सच्छिकिरियाय पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञा-आलोको पञ्ञा-ओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं– इदं तस्मिं समये अनञ्ञातञ्ञस्सामीतिन्द्रियं होति. 297. कतमा तस्मिं समये सम्मादिट्ठि होति? या तस्मिं समये पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञा-आलोको पञ्ञा-ओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं– अयं तस्मिं समये सम्मादिट्ठि होति. 298. कतमो तस्मिं समये सम्मासङ्कप्पो होति? यो तस्मिं समये तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना सम्मासङ्कप्पो मग्गङ्गं मग्गपरियापन्नं– अयं तस्मिं समये सम्मासङ्कप्पो होति. 299. कतमा तस्मिं समये सम्मावाचा होति? या तस्मिं समये चतूहि वचीदुच्चरितेहि आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेला-अनतिक्कमो सेतुघातो सम्मावाचा मग्गङ्गं मग्गपरियापन्नं– अयं तस्मिं समये सम्मावाचा होति. 300. कतमो तस्मिं समये सम्माकम्मन्तो होति? या तस्मिं समये तीहि कायदुच्चरितेहि आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेला-अनतिक्कमो सेतुघातो सम्माकम्मन्तो मग्गङ्गं मग्गपरियापन्नं– अयं तस्मिं समये सम्माकम्मन्तो होति. 301. कतमो तस्मिं समये सम्मा-आजीवो होति? या तस्मिं समये मिच्छा-आजीवा आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेला-अनतिक्कमो सेतुघातो सम्मा-आजीवो मग्गङ्गं मग्गपरियापन्नं– अयं तस्मिं समये सम्मा-आजीवो होति. 302. कतमो तस्मिं समये सम्मावायामो होति? यो तस्मिं समये चेतसिको वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही थामो धिति असिथिलपरक्कमता अनिक्खित्तछन्दता अनिक्खित्तधुरता धुरसम्पग्गाहो वीरियं वीरियिन्द्रियं वीरियबलं सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं– अयं तस्मिं समये सम्मावायामो होति. 303. कतमा तस्मिं समये सम्मासति होति? या तस्मिं समये सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मुस्सनता सति सतिन्द्रियं सतिबलं सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं– अयं तस्मिं समये सम्मासति होति. 304. कतमो तस्मिं समये सम्मासमाधि होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि समाधिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं– अयं तस्मिं समये सम्मासमाधि होति. 305. कतमं तस्मिं समये सद्धाबलं होति? या तस्मिं समये सद्धा सद्दहना ओकप्पना अभिप्पसादो सद्धा सद्धिन्द्रियं सद्धाबलं– इदं तस्मिं समये सद्धाबलं होति. 306. कतमं तस्मिं समये वीरियबलं होति? यो तस्मिं समये चेतसिको वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही थामो धिति असिथिलपरक्कमता अनिक्खित्तछन्दता अनिक्खित्तधुरता धुरसम्पग्गाहो वीरियं वीरियिन्द्रियं वीरियबलं सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं– इदं तस्मिं समये वीरियबलं होति. 307. कतमं तस्मिं समये सतिबलं होति? या तस्मिं समये सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मुस्सनता सति सतिन्द्रियं सतिबलं सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं– इदं तस्मिं समये सतिबलं होति. 308. कतमं तस्मिं समये समाधिबलं होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि समाधिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं– इदं तस्मिं समये समाधिबलं होति.