कोट्ठासवारो
58. तस्मिं खो पन समये चत्तारो खन्धा होन्ति, द्वायतनानि होन्ति, द्वे धातुयो होन्ति, तयो आहारा होन्ति, अट्ठिन्द्रियानि होन्ति, पञ्चङ्गिकं झानं होति, पञ्चङ्गिको मग्गो होति, सत्त बलानि होन्ति, तयो हेतू होन्ति, एको फस्सो होति, एका वेदना होति, एका सञ्ञा होति, एका चेतना होति, एकं चित्तं होति, एको वेदनाक्खन्धो होति, एको सञ्ञाक्खन्धो होति, एको सङ्खारक्खन्धो होति, एको विञ्ञाणक्खन्धो होति, एकं मनायतनं होति, एकं मनिन्द्रियं होति, एका मनोविञ्ञाणधातु होति, एकं धम्मायतनं होति, एका धम्मधातु होति; ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा– इमे धम्मा कुसला. 59. कतमे तस्मिं समये चत्तारो खन्धा होन्ति? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो. 60. कतमो तस्मिं समये वेदनाक्खन्धो होति? यं तस्मिं समये चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना– अयं तस्मिं समये वेदनाक्खन्धो होति. 61. कतमो तस्मिं समये सञ्ञाक्खन्धो होति? या तस्मिं समये सञ्ञा सञ्जानना सञ्जानितत्तं– अयं तस्मिं समये सञ्ञाक्खन्धो होति. 62. कतमो तस्मिं समये सङ्खारक्खन्धो होति? फस्सो चेतना वितक्को विचारो पीति चित्तस्सेकग्गता सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं जीवितिन्द्रियं सम्मादिट्ठि सम्मासङ्कप्पो सम्मावायामो सम्मासति सम्मासमाधि सद्धाबलं वीरियबलं सतिबलं समाधिबलं पञ्ञाबलं हिरिबलं ओत्तप्पबलं अलोभो अदोसो अमोहो अनभिज्झा अब्यापादो सम्मादिट्ठि हिरी ओत्तप्पं कायपस्सद्धि चित्तपस्सद्धि कायलहुता चित्तलहुता कायमुदुता चित्तमुदुता कायकम्मञ्ञता चित्तकम्मञ्ञता कायपागुञ्ञता चित्तपागुञ्ञता कायुजुकता चित्तुजुकता सति सम्पजञ्ञं समथो विपस्सना पग्गाहो अविक्खेपो; ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा ठपेत्वा [थपेत्वा (क.)] वेदनाक्खन्धं ठपेत्वा सञ्ञाक्खन्धं ठपेत्वा विञ्ञाणक्खन्धं– अयं तस्मिं समये सङ्खारक्खन्धो होति. 63. कतमो तस्मिं समये विञ्ञाणक्खन्धो होति यं तस्मिं समये चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु– अयं तस्मिं समये विञ्ञाणक्खन्धो होति.
इमे तस्मिं समये चत्तारो खन्धा होन्ति.
64. कतमानि तस्मिं समये द्वायतनानि होन्ति? मनायतनं धम्मायतनं. 65. कतमं तस्मिं समये मनायतनं होति? यं तस्मिं समये चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु– इदं तस्मिं समये मनायतनं होति. 66. कतमं तस्मिं समये धम्मायतनं होति? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो– इदं तस्मिं समये धम्मायतनं होति.
इमानि तस्मिं समये द्वायतनानि होन्ति.
67. कतमा तस्मिं समये द्वे धातुयो होन्ति? मनोविञ्ञाणधातु, धम्मधातु. 68. कतमा तस्मिं समये मनोविञ्ञाणधातु होति? यं तस्मिं समये चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु– अयं तस्मिं समये मनोविञ्ञाणधातु होति. 69. कतमा तस्मिं समये धम्मधातु होति? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो– अयं तस्मिं समये धम्मधातु होति.
इमा तस्मिं समये द्वे धातुयो होन्ति.
70. कतमे तस्मिं समये तयो आहारा होन्ति? फस्साहारो, मनोसञ्चेतनाहारो विञ्ञाणाहारो. 71. कतमो तस्मिं समये फस्साहारो होति? यो तस्मिं समये फस्सो फुसना संफुसना संफुसितत्तं– अयं तस्मिं समये फस्साहारो होति. 72. कतमो तस्मिं समये मनोसञ्चेतनाहारो होति? या तस्मिं समये चेतना सञ्चेतना चेतयितत्तं– अयं तस्मिं समये मनोसञ्चेतनाहारो होति. 73. कतमो तस्मिं समये विञ्ञाणाहारो होति? यं तस्मिं समये चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु– अयं तस्मिं समये विञ्ञाणाहारो होति.
इमे तस्मिं समये तयो आहारा होन्ति.
74. कतमानि तस्मिं समये अट्ठिन्द्रियानि होन्ति? सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं, मनिन्द्रियं, सोमनस्सिन्द्रियं, जीवितिन्द्रियं. 75. कतमं तस्मिं समये सद्धिन्द्रियं होति? या तस्मिं समये सद्धा सद्दहना ओकप्पना अभिप्पसादो सद्धा सद्धिन्द्रियं सद्धाबलं– इदं तस्मिं समये सद्धिन्द्रियं होति. 76. कतमं तस्मिं समये वीरियिन्द्रियं होति? यो तस्मिं समये चेतसिको वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही थामो धिति असिथिलपरक्कमता अनिक्खित्तछन्दता अनिक्खित्तधुरता धुरसम्पग्गाहो वीरियं वीरियिन्द्रियं वीरियबलं सम्मावायामो– इदं तस्मिं समये वीरियिन्द्रियं होति. 77. कतमं तस्मिं समये सतिन्द्रियं होति? या तस्मिं समये सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मुस्सनता सति सतिन्द्रियं सतिबलं सम्मासति– इदं तस्मिं समये सतिन्द्रियं होति. 78. कतमं तस्मिं समये समाधिन्द्रियं होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि– इदं तस्मिं समये समाधिन्द्रियं होति. 79. कतमं तस्मिं समये पञ्ञिन्द्रियं होति? या तस्मिं समये पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञा-आलोको पञ्ञा-ओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि– इदं तस्मिं समये पञ्ञिन्द्रियं होति. 80. कतमं तस्मिं समये मनिन्द्रियं होति? यं तस्मिं समये चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु– इदं तस्मिं समये मनिन्द्रियं होति. 81. कतमं तस्मिं समये सोमनस्सिन्द्रियं होति? यं तस्मिं समये चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना– इदं तस्मिं समये सोमनस्सिन्द्रियं होति. 82. कतमं तस्मिं समये जीवितिन्द्रियं होति? यो तेसं अरूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना जीवितं जीवितिन्द्रियं– इदं तस्मिं समये जीवितिन्द्रियं होति
इमानि तस्मिं समये अट्ठिन्द्रियानि होन्ति.
83. कतमं तस्मिं समये पञ्चङ्गिकं झानं होति? वितक्को, विचारो, पीति, सुखं, चित्तस्सेकग्गता. 84. कतमो तस्मिं समये वितक्को होति? यो तस्मिं समये तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना सम्मासङ्कप्पो– अयं तस्मिं समये वितक्को होति. 85. कतमो तस्मिं समये विचारो होति? यो तस्मिं समये चारो विचारो अनुविचारो उपविचारो चित्तस्स अनुसन्धानता अनुपेक्खनता– अयं तस्मिं समये विचारो होति. 86. कतमा तस्मिं समये पीति होति? या तस्मिं समये पीति पामोज्जं आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता चित्तस्स– अयं तस्मिं समये पीति होति. 87. कतमं तस्मिं समये सुखं होति? यं तस्मिं समये चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना– इदं तस्मिं समये सुखं होति. 88. कतमा तस्मिं समये चित्तस्सेकग्गता होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि– अयं तस्मिं समये चित्तस्सेकग्गता होति.
इदं तस्मिं समये पञ्चङ्गिकं झानं होति.
89. कतमो तस्मिं समये पञ्चङ्गिको मग्गो होति? सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावायामो, सम्मासति, सम्मासमाधि. 90. कतमा तस्मिं समये सम्मादिट्ठि होति? या तस्मिं समये पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञा-आलोको पञ्ञा-ओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि– अयं तस्मिं समये सम्मादिट्ठि होति. 91. कतमो तस्मिं समये सम्मासङ्कप्पो होति? यो तस्मिं समये तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना सम्मासङ्कप्पो– अयं तस्मिं समये सम्मासङ्कप्पो होति. 92. कतमो तस्मिं समये सम्मावायामो होति? यो तस्मिं समये चेतसिको वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही थामो धिति असिथिलपरक्कमता अनिक्खित्तछन्दता अनिक्खित्तधुरता धुरसम्पग्गाहो वीरियं वीरियिन्द्रियं वीरियबलं सम्मावायामो– अयं तस्मिं समये सम्मावायामो होति. 93. कतमा तस्मिं समये सम्मासति होति? या तस्मिं समये सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मुस्सनता सति सतिन्द्रियं सतिबलं सम्मासति– अयं तस्मिं समये सम्मासति होति. 94. कतमो तस्मिं समये सम्मासमाधि होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि अयं तस्मिं समये सम्मासमाधि होति.
अयं तस्मिं समये पञ्चङ्गिको मग्गो होति.
95. कतमानि तस्मिं समये सत्त बलानि होन्ति? सद्धाबलं, वीरियबलं, सतिबलं, समाधिबलं, पञ्ञाबलं, हिरिबलं, ओत्तप्पबलं. 96. कतमं तस्मिं समये सद्धाबलं होति? या तस्मिं समये सद्धा सद्दहना ओकप्पना अभिप्पसादो सद्धा सद्धिन्द्रियं सद्धाबलं– इदं तस्मिं समये सद्धाबलं होति. 97. कतमं तस्मिं समये वीरियबलं होति? यो तस्मिं समये चेतसिको वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही थामो धिति असिथिलपरक्कमता अनिक्खित्तछन्दता अनिक्खित्तधुरता धुरसम्पग्गाहो वीरियं वीरियिन्द्रियं वीरियबलं सम्मावायामो– इदं तस्मिं समये वीरियबलं होति. 98. कतमं तस्मिं समये सतिबलं होति? या तस्मिं समये सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मुस्सनता सति सतिन्द्रियं सतिबलं सम्मासति– इदं तस्मिं समये सतिबलं होति. 99. कतमं तस्मिं समये समाधिबलं होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि– इदं तस्मिं समये समाधिबलं होति. 100. कतमं तस्मिं समये पञ्ञाबलं होति? या तस्मिं समये पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञा-आलोको पञ्ञा-ओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि– इदं तस्मिं समये पञ्ञाबलं होति. 101. कतमं तस्मिं समये हिरिबलं होति? यं तस्मिं समये हिरीयति हिरियितब्बेन हिरीयति पापकानं अकुसलानं धम्मानं समापत्तिया– इदं तस्मिं समये हिरिबलं होति. 102. कतमं तस्मिं समये ओत्तप्पबलं होति? यं तस्मिं समये ओत्तप्पति ओत्तप्पितब्बेन ओत्तप्पति पापकानं अकुसलानं धम्मानं समापत्तिया– इदं तस्मिं समये ओत्तप्पबलं होति.
इमानि तस्मिं समये सत्त बलानि होन्ति.
103. कतमे तस्मिं समये तयो हेतू होन्ति? अलोभो, अदोसो, अमोहो. 104. कतमो तस्मिं समये अलोभो होति? यो तस्मिं समये अलोभो अलुब्भना अलुब्भितत्तं असारागो असारज्जना असारज्जितत्तं अनभिज्झा अलोभो कुसलमूलं– अयं तस्मिं समये अलोभो होति. 105. कतमो तस्मिं समये अदोसो होति? यो तस्मिं समये अदोसो अदुस्सना अदुस्सितत्तं अब्यापादो अब्यापज्जो अदोसो कुसलमूलं– अयं तस्मिं समये अदोसो होति. 106. कतमो तस्मिं समये अमोहो होति? या तस्मिं समये पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि– अयं तस्मिं समये अमोहो होति.
इमे तस्मिं समये तयो हेतू होन्ति.
107. कतमो तस्मिं समये एको फस्सो होति? यो तस्मिं समये फस्सो फुसना संफुसना संफुसितत्तं– अयं तस्मिं समये एको फस्सो होति. 108. कतमा तस्मिं समये एका वेदना होति? यं तस्मिं समये चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना– अयं तस्मिं समये एका वेदना होति. 109. कतमा तस्मिं समये एका सञ्ञा होति? या तस्मिं समये सञ्ञा सञ्जानना सञ्जानितत्तं– अयं तस्मिं समये एका सञ्ञा होति. 110. कतमा तस्मिं समये एका चेतना होति? या तस्मिं समये चेतना सञ्चेतना चेतयितत्तं– अयं तस्मिं समये एका चेतना होति. 111. कतमं तस्मिं समये एकं चित्तं होति? यं तस्मिं समये चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु– इदं तस्मिं समये एकं चित्तं होति. 112. कतमो तस्मिं समये एको वेदनाक्खन्धो होति? यं तस्मिं समये चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना– अयं तस्मिं समये एको वेदनाक्खन्धो होति. 113. कतमो तस्मिं समये एको सञ्ञाक्खन्धो होति? या तस्मिं समये सञ्ञा सञ्जानना सञ्जानितत्तं– अयं तस्मिं समये एको सञ्ञाक्खन्धो होति. 114. कतमो तस्मिं समये एको सङ्खारक्खन्धो होति? फस्सो चेतना वितक्को विचारो पीति चित्तस्सेकग्गता सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं जीवितिन्द्रियं सम्मादिट्ठि सम्मासङ्कप्पो सम्मावायामो सम्मासति सम्मासमाधि सद्धाबलं वीरियबलं सतिबलं समाधिबलं पञ्ञाबलं हिरिबलं ओत्तप्पबलं अलोभो अदोसो अमोहो अनभिज्झा अब्यापादो सम्मादिट्ठि हिरी ओत्तप्पं कायपस्सद्धि चित्तपस्सद्धि कायलहुता चित्तलहुता कायमुदुता चित्तमुदुता कायकम्मञ्ञता चित्तकम्मञ्ञता कायपागुञ्ञता चित्तपागुञ्ञता कायुजुकता चित्तुजुकता सति सम्पजञ्ञं समथो विपस्सना पग्गाहो अविक्खेपो; ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा ठपेत्वा वेदनाक्खन्धं ठपेत्वा सञ्ञाक्खन्धं ठपेत्वा विञ्ञाणक्खन्धं– अयं तस्मिं समये एको सङ्खारक्खन्धो होति. 115. कतमो तस्मिं समये एको विञ्ञाणक्खन्धो होति? यं तस्मिं समये चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु– अयं तस्मिं समये एको विञ्ञाणक्खन्धो होति. 116. कतमं तस्मिं समये एकं मनायतनं होति? यं तस्मिं समये चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु– इदं तस्मिं समये एकं मनायतनं होति. 117. कतमं तस्मिं समये एकं मनिन्द्रियं होति? यं तस्मिं समये चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु– इदं तस्मिं समये एकं मनिन्द्रियं होति. 118. कतमा तस्मिं समये एका मनोविञ्ञाणधातु होति? यं तस्मिं समये चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु– अयं तस्मिं समये एका मनोविञ्ञाणधातु होति. 119. कतमं तस्मिं समये एकं धम्मायतनं होति? वेदनाक्खन्धो, सञ्ञाक्खन्धो सङ्खारक्खन्धो– इदं तस्मिं समये एकं धम्मायतनं होति. 120. कतमा तस्मिं समये एका धम्मधातु होति? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो– अयं तस्मिं समये एका धम्मधातु होति. ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा– इमे धम्मा कुसला.
कोट्ठासवारो.