1. चित्तुप्पादकण्डं
कामावचरकुसलं
पदभाजनी
1. कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं रूपारम्मणं वा सद्दारम्मणं वा गन्धारम्मणं वा रसारम्मणं वा फोट्ठब्बारम्मणं वा धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति, वेदना होति, सञ्ञा होति, चेतना होति, चित्तं होति, वितक्को होति, विचारो होति, पीति होति, सुखं होति, चित्तस्सेकग्गता होति, सद्धिन्द्रियं होति, वीरियिन्द्रियं [विरियिन्द्रियं (सी. स्या.)] होति, सतिन्द्रियं होति, समाधिन्द्रियं होति, पञ्ञिन्द्रियं होति, मनिन्द्रियं होति, सोमनस्सिन्द्रियं होति, जीवितिन्द्रियं होति, सम्मादिट्ठि होति, सम्मासङ्कप्पो होति, सम्मावायामो होति, सम्मासति होति, सम्मासमाधि होति, सद्धाबलं होति, वीरियबलं [विरियबलं (सी. स्या.)] होति, सतिबलं होति, समाधिबलं होति, पञ्ञाबलं होति, हिरिबलं होति, ओत्तप्पबलं होति, अलोभो होति, अदोसो होति, अमोहो होति, अनभिज्झा होति, अब्यापादो होति, सम्मादिट्ठि होति, हिरी होति, ओत्तप्पं होति, कायपस्सद्धि [कायप्पस्सद्धि (स्या.)] होति, चित्तपस्सद्धि [चित्तप्पस्सद्धि (स्या.)] होति, कायलहुता होति, चित्तलहुता होति, कायमुदुता होति, चित्तमुदुता होति, कायकम्मञ्ञता होति, चित्तकम्मञ्ञता होति, कायपागुञ्ञता होति, चित्तपागुञ्ञता होति, कायुजुकता [कायुज्जुकता (सी. क.)] होति, चित्तुजुकता [चित्तुज्जुकता (सी. क.)] होति, सति होति, सम्पजञ्ञं होति, समथो होति, विपस्सना होति, पग्गाहो होति, अविक्खेपो होति; ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा– इमे धम्मा कुसला. 2. कतमो तस्मिं समये फस्सो होति? यो तस्मिं समये फस्सो फुसना संफुसना संफुसितत्तं– अयं तस्मिं समये फस्सो होति. 3. कतमा तस्मिं समये वेदना होति? यं तस्मिं समये तज्जामनोविञ्ञाणधातुसम्फस्सजं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना– अयं तस्मिं समये वेदना होति. 4. कतमा तस्मिं समये सञ्ञा होति? या तस्मिं समये तज्जामनोविञ्ञाणधातुसम्फस्सजा सञ्ञा सञ्जानना सञ्जानितत्तं– अयं तस्मिं समये सञ्ञा होति. 5. कतमा तस्मिं समये चेतना होति? या तस्मिं समये तज्जामनोविञ्ञाणधातुसम्फस्सजा चेतना सञ्चेतना चेतयितत्तं [सञ्चेतयितत्तं (स्या.)]– अयं तस्मिं समये चेतना होति. 6. कतमं तस्मिं समये चित्तं होति? यं तस्मिं समये चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु– इदं तस्मिं समये चित्तं होति. 7. कतमो तस्मिं समये वितक्को होति? यो तस्मिं समये तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना सम्मासङ्कप्पो– अयं तस्मिं समये वितक्को होति. 8. कतमो तस्मिं समये विचारो होति? यो तस्मिं समये चारो विचारो अनुविचारो उपविचारो चित्तस्स अनुसन्धानता अनुपेक्खनता– अयं तस्मिं समये विचारो होति. 9. कतमा तस्मिं समये पीति होति? या तस्मिं समये पीति पामोज्जं आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता चित्तस्स– अयं तस्मिं समये पीति होति. 10. कतमं तस्मिं समये सुखं होति? यं तस्मिं समये चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना– इदं तस्मिं समये सुखं होति. 11. कतमा तस्मिं समये चित्तस्सेकग्गता होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि– अयं तस्मिं समये चित्तस्सेकग्गता होति. 12. कतमं तस्मिं समये सद्धिन्द्रियं होति? या तस्मिं समये सद्धा सद्दहना ओकप्पना अभिप्पसादो सद्धा सद्धिन्द्रियं सद्धाबलं– इदं तस्मिं समये सद्धिन्द्रियं होति. 13. कतमं तस्मिं समये वीरियिन्द्रियं होति? यो तस्मिं समये चेतसिको वीरियारम्भो [विरियारम्भो (सी. स्या.)] निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही [उस्सोळ्हि (सी.)] थामो धिति असिथिलपरक्कमता अनिक्खित्तछन्दता अनिक्खित्तधुरता धुरसम्पग्गाहो वीरियं वीरियिन्द्रियं वीरियबलं सम्मावायामो– इदं तस्मिं समये वीरियिन्द्रियं होति. 14. कतमं तस्मिं समये सतिन्द्रियं होति? या तस्मिं समये सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मुस्सनता सति सतिन्द्रियं सतिबलं सम्मासति– इदं तस्मिं समये सतिन्द्रियं होति. 15. कतमं तस्मिं समये समाधिन्द्रियं होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि– इदं तस्मिं समये समाधिन्द्रियं होति. 16. कतमं तस्मिं समये पञ्ञिन्द्रियं होति? या तस्मिं समये पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञा-आलोको पञ्ञा-ओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि– इदं तस्मिं समये पञ्ञिन्द्रियं होति. 17. कतमं तस्मिं समये मनिन्द्रियं होति? यं तस्मिं समये चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु– इदं तस्मिं समये मनिन्द्रियं होति. 18. कतमं तस्मिं समये सोमनस्सिन्द्रियं होति? यं तस्मिं समये चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना– इदं तस्मिं समये सोमनस्सिन्द्रियं होति. 19. कतमं तस्मिं समये जीवितिन्द्रियं होति? यो तेसं अरूपीनं धम्मानं आयु ठिति यपना यापना इरियना [इरीयना (सी.)] वत्तना पालना जीवितं जीवितिन्द्रियं– इदं तस्मिं समये जीवितिन्द्रियं होति. 20. कतमा तस्मिं समये सम्मादिट्ठि होति? या तस्मिं समये पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञा-आलोको पञ्ञा-ओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि– अयं तस्मिं समये सम्मादिट्ठि होति. 21. कतमो तस्मिं समये सम्मासङ्कप्पो होति? यो तस्मिं समये तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना सम्मासङ्कप्पो– अयं तस्मिं समये सम्मासङ्कप्पो होति. 22. कतमो तस्मिं समये सम्मावायामो होति? यो तस्मिं समये चेतसिको वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही थामो धिति असिथिलपरक्कमता अनिक्खित्तछन्दता अनिक्खित्तधुरता धुरसम्पग्गाहो वीरियं वीरियिन्द्रियं वीरियबलं सम्मावायामो– अयं तस्मिं समये सम्मावायामो होति. 23. कतमा तस्मिं समये सम्मासति होति? या तस्मिं समये सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मुस्सनता सति सतिन्द्रियं सतिबलं सम्मासति– अयं तस्मिं समये सम्मासति होति. 24. कतमो तस्मिं समये सम्मासमाधि होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि– अयं तस्मिं समये सम्मासमाधि होति. 25. कतमं तस्मिं समये सद्धाबलं होति? या तस्मिं समये सद्धा सद्दहना ओकप्पना अभिप्पसादो सद्धा सद्धिन्द्रियं सद्धाबलं– इदं तस्मिं समये सद्धाबलं होति. 26. कतमं तस्मिं समये वीरियबलं होति? यो तस्मिं समये चेतसिको वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही थामो धिति असिथिलपरक्कमता अनिक्खित्तछन्दता अनिक्खित्तधुरता धुरसम्पग्गाहो वीरियं वीरियिन्द्रियं वीरियबलं सम्मावायामो– इदं तस्मिं समये वीरियबलं होति. 27. कतमं तस्मिं समये सतिबलं होति? या तस्मिं समये सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मुस्सनता सति सतिन्द्रियं सतिबलं सम्मासति– इदं तस्मिं समये सतिबलं होति. 28. कतमं तस्मिं समये समाधिबलं होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि– इदं तस्मिं समये समाधिबलं होति. 29. कतमं तस्मिं समये पञ्ञाबलं होति? या तस्मिं समये पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञा-आलोको पञ्ञा-ओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि– इदं तस्मिं समये पञ्ञाबलं होति. 30. कतमं तस्मिं समये हिरिबलं होति? यं तस्मिं समये हिरीयति हिरियितब्बेन हिरीयति पापकानं अकुसलानं धम्मानं समापत्तिया– इदं तस्मिं समये हिरिबलं होति. 31. कतमं तस्मिं समये ओत्तप्पबलं होति? यं तस्मिं समये ओत्तप्पति ओत्तप्पितब्बेन ओत्तप्पति पापकानं अकुसलानं धम्मानं समापत्तिया– इदं तस्मिं समये ओत्तप्पबलं होति. 32. कतमो तस्मिं समये अलोभो होति? यो तस्मिं समये अलोभो अलुब्भना अलुब्भितत्तं असारागो असारज्जना असारज्जितत्तं अनभिज्झा अलोभो कुसलमूलं– अयं तस्मिं समये अलोभो होति. 33. कतमो तस्मिं समये अदोसो होति? यो तस्मिं समये अदोसो अदुस्सना अदुस्सितत्तं [अदूसना अदूसितत्तं (स्या.)] अब्यापादो अब्यापज्जो अदोसो कुसलमूलं– अयं तस्मिं समये अदोसो होति? 34. कतमो तस्मिं समये अमोहो होति? या तस्मिं समये पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञा-आलोको पञ्ञा-ओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि अमोहो कुसलमूलं– अयं तस्मिं समये अमोहो होति. 35. कतमा तस्मिं समये अनभिज्झा होति? यो तस्मिं समये अलोभो अलुब्भना अलुब्भितत्तं असारागो असारज्जना असारज्जितत्तं अनभिज्झा अलोभो कुसलमूलं– अयं तस्मिं समये अनभिज्झा होति. 36. कतमो तस्मिं समये अब्यापादो होति? यो तस्मिं समये अदोसो अदुस्सना अदुस्सितत्तं अब्यापादो अब्यापज्जो अदोसो कुसलमूलं– अयं तस्मिं समये अब्यापादो होति. 37. कतमा तस्मिं समये सम्मादिट्ठि होति? या तस्मिं समये पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञा-आलोको पञ्ञा-ओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि– अयं तस्मिं समये सम्मादिट्ठि होति. 38. कतमा तस्मिं समये हिरी होति? यं तस्मिं समये हिरीयति हिरियितब्बेन हिरीयति पापकानं अकुसलानं धम्मानं समापत्तिया– अयं तस्मिं समये हिरी होति. 39. कतमं तस्मिं समये ओत्तप्पं होति? यं तस्मिं समये ओत्तप्पति ओत्तप्पितब्बेन ओत्तप्पति पापकानं अकुसलानं धम्मानं समापत्तिया– इदं तस्मिं समये ओत्तप्पं होति. 40. कतमा तस्मिं समये कायपस्सद्धि होति? या तस्मिं समये वेदनाक्खन्धस्स सञ्ञाक्खन्धस्स सङ्खारक्खन्धस्स पस्सद्धि पटिपस्सद्धि [पटिप्पस्सद्धि (सी. स्या.)] पस्सम्भना पटिपस्सम्भना [पटिप्पस्सम्भना (सी. स्या.)] पटिपस्सम्भितत्तं [पटिप्पस्सम्भितत्तं (सी. स्या.)]– अयं तस्मिं समये कायपस्सद्धि होति. 41. कतमा तस्मिं समये चित्तपस्सद्धि होति? या तस्मिं समये विञ्ञाणक्खन्धस्स पस्सद्धि पटिपस्सद्धि पस्सम्भना पटिपस्सम्भना पटिपस्सम्भितत्तं– अयं तस्मिं समये चित्तपस्सद्धि होति. 42. कतमा तस्मिं समये कायलहुता होति? या तस्मिं समये वेदनाक्खन्धस्स सञ्ञाक्खन्धस्स सङ्खारक्खन्धस्स लहुता लहुपरिणामता अदन्धनता अवित्थनता– अयं तस्मिं समये कायलहुता होति. 43. कतमा तस्मिं समये चित्तलहुता होति? या तस्मिं समये विञ्ञाणक्खन्धस्स लहुता लहुपरिणामता अदन्धनता अवित्थनता– अयं तस्मिं समये चित्तलहुता होति. 44. कतमा तस्मिं समये कायमुदुता होति? या तस्मिं समये वेदनाक्खन्धस्स सञ्ञाक्खन्धस्स सङ्खारक्खन्धस्स मुदुता मद्दवता अकक्खळता अकथिनता– अयं तस्मिं समये कायमुदुता होति. 45. कतमा तस्मिं समये चित्तमुदुता होति? या तस्मिं समये विञ्ञाणक्खन्धस्स मुदुता मद्दवता अकक्खळता अकथिनता– अयं तस्मिं समये चित्तमुदुता होति. 46. कतमा तस्मिं समये कायकम्मञ्ञता होति? या तस्मिं समये वेदनाक्खन्धस्स सञ्ञाक्खन्धस्स सङ्खारक्खन्धस्स कम्मञ्ञता कम्मञ्ञत्तं कम्मञ्ञभावो– अयं तस्मिं समये कायकम्मञ्ञता होति. 47. कतमा तस्मिं समये चित्तकम्मञ्ञता होति? या तस्मिं समये विञ्ञाणक्खन्धस्स कम्मञ्ञता कम्मञ्ञत्तं कम्मञ्ञभावो– अयं तस्मिं समये चित्तकम्मञ्ञता होति. 48. कतमा तस्मिं समये कायपागुञ्ञता होति? या तस्मिं समये वेदनाक्खन्धस्स सञ्ञाक्खन्धस्स सङ्खारक्खन्धस्स पगुणता पगुणत्तं पगुणभावो– अयं तस्मिं समये कायपागुञ्ञता होति. 49. कतमा तस्मिं समये चित्तपागुञ्ञता होति? या तस्मिं समये विञ्ञाणक्खन्धस्स पगुणता पगुणत्तं पगुणभावो– अयं तस्मिं समये चित्तपागुञ्ञता होति. 50. कतमा तस्मिं समये कायुजुकता होति? या तस्मिं समये वेदनाक्खन्धस्स सञ्ञाक्खन्धस्स सङ्खारक्खन्धस्स उजुता उजुकता अजिम्हता अवङ्कता अकुटिलता– अयं तस्मिं समये कायुजुकता होति. 51. कतमा तस्मिं समये चित्तुजुकता होति? या तस्मिं समये विञ्ञाणक्खन्धस्स उजुता उजुकता अजिम्हता अवङ्कता अकुटिलता– अयं तस्मिं समये चित्तुजुकता होति. 52. कतमा तस्मिं समये सति होति? या तस्मिं समये सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मुस्सनता सति सतिन्द्रियं सतिबलं सम्मासति– अयं तस्मिं समये सति होति. 53. कतमं तस्मिं समये सम्पजञ्ञं होति? या तस्मिं समये पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञा-आलोको पञ्ञा-ओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि– इदं तस्मिं समये सम्पजञ्ञं होति. 54. कतमो तस्मिं समये समथो होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि– अयं तस्मिं समये समथो होति. 55. कतमा तस्मिं समये विपस्सना होति? या तस्मिं समये पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञा-आलोको पञ्ञा-ओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि– अयं तस्मिं समये विपस्सना होति. 56. कतमो तस्मिं समये पग्गाहो होति? यो तस्मिं समये चेतसिको वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही थामो धिति असिथिलपरक्कमता अनिक्खित्तछन्दता अनिक्खित्तधुरता धुरसम्पग्गाहो वीरियं वीरियिन्द्रियं वीरियबलं सम्मावायामो– अयं तस्मिं समये पग्गाहो होति. 57. कतमो तस्मिं समये अविक्खेपो होति? या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि– अयं तस्मिं समये अविक्खेपो होति. ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा– इमे धम्मा कुसला.
पदभाजनीयं.
पठमभाणवारो.