परामासगोच्छकं
1180. कतमे धम्मा परामासा? दिट्ठिपरामासो. 1181. तत्थ कतमो दिट्ठिपरामासो? सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वा: या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पतिट्ठाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो– अयं वुच्चति दिट्ठिपरामासो. सब्बापि मिच्छादिट्ठि दिट्ठिपरामासो.
इमे धम्मा परामासा.
1182. कतमे धम्मा नो परामासा? ते धम्मे ठपेत्वा अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु– इमे धम्मा नो परामासा. 1183. कतमे धम्मा परामट्ठा? सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे… विञ्ञाणक्खन्धो– इमे धम्मा परामट्ठा. 1184. कतमे धम्मा अपरामट्ठा? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु– इमे धम्मा अपरामट्ठा. 1185. कतमे धम्मा परामाससम्पयुत्ता? तेहि धम्मेहि ये धम्मा सम्पयुत्ता वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो– इमे धम्मा परामाससम्पयुत्ता. 1186. कतमे धम्मा परामासविप्पयुत्ता? तेहि धम्मेहि ये धम्मा विप्पयुत्ता वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु– इमे धम्मा परामासविप्पयुत्ता. 1187. कतमे धम्मा परामासा चेव परामट्ठा च? स्वेव परामासो परामासो चेव परामट्ठो च. 1188. कतमे धम्मा परामट्ठा चेव नो च परामासा? तेहि धम्मेहि ये धम्मा परामट्ठा, ते धम्मे ठपेत्वा अवसेसा सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे… विञ्ञाणक्खन्धो– इमे धम्मा परामट्ठा चेव नो च परामासा. 1189. कतमे धम्मा परामासविप्पयुत्ता परामट्ठा? तेहि धम्मेहि ये धम्मा विप्पयुत्ता सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा अरूपावचरा; रूपक्खन्धो…पे… विञ्ञाणक्खन्धो– इमे धम्मा परामासविप्पयुत्ता परामट्ठा. 1190. कतमे धम्मा परामासविप्पयुत्ता अपरामट्ठा? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु– इमे धम्मा परामासविप्पयुत्ता अपरामट्ठा.