पञ्चमचित्तं

403. पञ्चमं छसु आरम्मणेसु वेदनावसेन मज्झत्तस्स लोभं उप्पादेत्वा ‘सत्तो सत्तो’ति-आदिना नयेन परामसन्तस्स उप्पज्जति. सोमनस्सट्ठाने पनेत्थ उपेक्खावेदना होति, पीतिपदं परिहायति. सेसं सब्बं पठमचित्तसदिसमेव.

छट्ठचित्तादि

409-412. छट्ठसत्तमट्ठमानिपि वेदनं परिवत्तेत्वा पीतिपदञ्च हापेत्वा दुतियततियचतुत्थेसु वुत्तनयेनेव वेदितब्बानि. इमेसु अट्ठसु लोभसहगतचित्तेसु सहजाताधिपति आरम्मणाधिपतीति द्वेपि अधिपतयो लब्भन्ति.