आकिञ्चञ्ञायतनं

267. विञ्ञाणञ्चायतनं समतिक्कम्माति एत्थापि पुब्बे वुत्तनयेनेव विञ्ञाणञ्च आयतनमस्स अधिट्ठानट्ठेनाति झानम्पि विञ्ञाणञ्चायतनं. वुत्तनयेनेव च आरम्मणम्पि. एवमेतं झानञ्च आरम्मणञ्चाति उभयम्पि अप्पवत्तिकरणेन च अमनसिकरणेन च समतिक्कमित्वाव यस्मा इदं आकिञ्चञ्ञायतनं उपसम्पज्ज विहातब्बं, तस्मा उभयम्पेतं एकज्झं कत्वा ‘विञ्ञाणञ्चायतनं समतिक्कम्मा’ति इदं वुत्तन्ति वेदितब्बं.
आकिञ्चञ्ञायतनसञ्ञासहगतन्ति एत्थ पन नास्स किञ्चनन्ति अकिञ्चनं; अन्तमसो भङ्गमत्तम्पि अस्स अवसिट्ठं नत्थीति वुत्तं होति. अकिञ्चनस्स भावो आकिञ्चञ्ञं. आकासानञ्चायतनविञ्ञाणापगमस्सेतं अधिवचनं. तं आकिञ्चञ्ञं अधिट्ठानट्ठेन इमिस्सा सञ्ञाय आयतनन्ति आकिञ्चञ्ञायतनं. तस्मिं आकिञ्चञ्ञायतने पवत्ताय सञ्ञाय सहगतन्ति आकिञ्चञ्ञायतनसञ्ञासहगतं. आकासे पवत्तितविञ्ञाणापगमारम्मणस्स झानस्सेतं अधिवचनं. इध विञ्ञाणञ्चायतनसमापत्तिया निकन्तिपरियादानदुक्खताय दुक्खा पटिपदा, परियादिन्ननिकन्तिकस्स अप्पना परिवासदन्धताय दन्धाभिञ्ञा. विपरियायेन सुखा पटिपदा खिप्पाभिञ्ञा च. परित्तकसिणुग्घाटिमाकासे पवत्तितविञ्ञाणापगमारम्मणताय परित्तारम्मणता, विपरियायेन अप्पमाणारम्मणता वेदितब्बा. सेसं पुरिमसदिसमेव.