विञ्ञाणञ्चायतनं
266. आकासानञ्चायतनं समतिक्कम्माति, एत्थ ताव पुब्बे वुत्तनयेन आकासानञ्चं आयतनमस्स अधिट्ठानट्ठेनाति झानम्पि आकासानञ्चायतनं. वुत्तनयेनेव आरम्मणम्पि. एवमेतं झानञ्च आरम्मणञ्चाति उभयम्पि अप्पवत्तिकरणेन च अमनसिकरणेन च समतिक्कमित्वाव यस्मा इदं विञ्ञाणञ्चायतनं उपसम्पज्ज विहातब्बं, तस्मा उभयम्पेतं एकज्झं कत्वा ‘आकासानञ्चायतनं समतिक्कम्मा’ति इदं वुत्तन्ति वेदितब्बं. विञ्ञाणञ्चायतनसञ्ञासहगतन्ति, एत्थ पन अनन्तन्ति मनसिकातब्बवसेन नास्स अन्तोति अनन्तं. अनन्तमेव आनञ्चं. विञ्ञाणं आनञ्चं विञ्ञाणानञ्चन्ति अवत्वा विञ्ञाणञ्चन्ति वुत्तं. अयञ्हेत्थ रूळ्हीसद्दो. तदेव विञ्ञाणञ्चं अधिट्ठानट्ठेन इमाय सञ्ञाय आयतनन्ति विञ्ञाणञ्चायतनं. तस्मिं विञ्ञाणञ्चायतने पवत्ताय सञ्ञाय सहगतन्ति विञ्ञाणञ्चायतनसञ्ञासहगतं. आकासे पवत्तविञ्ञाणारम्मणस्स झानस्सेतं अधिवचनं. इध आकासानञ्चायतनसमापत्तिया निकन्तिपरियादानदुक्खताय दुक्खा पटिपदा, परियादिन्ननिकन्तिकस्स अप्पनापरिवासदन्धताय दन्धाभिञ्ञा. विपरियायेन सुखा पटिपदा खिप्पाभिञ्ञा च. परित्तकसिणुग्घाटिमाकासारम्मणं समापत्तिं आरब्भ पवत्तिया परित्तारम्मणता, विपरियायेन अप्पमाणारम्मणता वेदितब्बा. सेसं पुरिमसदिसमेव.