पस्सद्धादियुगलवण्णना
कायस्स पस्सम्भनं कायपस्सद्धि. चित्तस्स पस्सम्भनं चित्तपस्सद्धि. कायोति चेत्थ वेदनादयो तयो खन्धा. उभोपि पनेता एकतो कत्वा कायचित्तदरथवूपसमलक्खणा कायचित्तपस्सद्धियो, कायचित्तदरथनिम्मद्दनरसा, कायचित्तानं अपरिप्फन्दसीतिभावपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं अवूपसमकर-उद्धच्चादिकिलेसपटिपक्खभूताति दट्ठब्बा. कायस्स लहुभावो कायलहुता. चित्तस्स लहुभावो चित्तलहुता. ता कायचित्तगरुभाववूपसमलक्खणा, कायचित्तगरुभावनिम्मद्दनरसा, कायचित्तानं अदन्धतापच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं गरुभावकरथिनमिद्धादिकिलेसपटिपक्खभूताति दट्ठब्बा. कायस्स मुदुभावो कायमुदुता. चित्तस्स मुदुभावो चित्तमुदुता. ता कायचित्तथद्धभाववूपसमलक्खणा, कायचित्तथद्धभावनिम्मद्दनरसा, अप्पटिघातपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं थद्धभावकरदिट्ठिमानादिकिलेसपटिपक्खभूताति दट्ठब्बा. कायस्स कम्मञ्ञभावो कायकम्मञ्ञता. चित्तस्स कम्मञ्ञभावो चित्तकम्मञ्ञता. ता कायचित्त-अकम्मञ्ञभाववूपसमलक्खणा, कायचित्तानं अकम्मञ्ञभावनिम्मद्दनरसा, कायचित्तानं आरम्मणकरणसम्पत्तिपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं अकम्मञ्ञभावकरावसेसनीवरणपटिपक्खभूताति दट्ठब्बा. ता पसादनीयवत्थूसु पसादावहा, हितकिरियासु विनियोगक्खेमभावावहा सुवण्णविसुद्धि वियाति दट्ठब्बा. कायस्स पागुञ्ञभावो कायपागुञ्ञता. चित्तस्स पागुञ्ञभावो चित्तपागुञ्ञता. ता कायचित्तानं अगेलञ्ञभावलक्खणा, कायचित्तगेलञ्ञनिम्मद्दनरसा, निरादीनवपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तगेलञ्ञकर-अस्सद्धियादिकिलेसपटिपक्खभूताति दट्ठब्बा. कायस्स उजुकभावो कायुजुकता. चित्तस्स उजुकभावो चित्तुजुकता. ता कायचित्तानं अज्जवलक्खणा, कायचित्तकुटिलभावनिम्मद्दनरसा, अजिम्हतापच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं कुटिलभावकरमायासाठेय्यादिकिलेसपटिपक्खभूताति दट्ठब्बा. सरतीति सति. सम्पजानातीति सम्पजञ्ञं; समन्ततो पकारेहि जानातीति अत्थो. सात्थकसम्पजञ्ञं सप्पायसम्पजञ्ञं गोचरसम्पजञ्ञं असम्मोहसम्पजञ्ञन्ति इमेसं चतुन्नं पनस्स वसेन भेदो वेदितब्बो. लक्खणादीनि च तेसं सतिन्द्रियपञ्ञिन्द्रियेसु वुत्तनयेनेव वेदितब्बानि. इति हेट्ठा वुत्तमेवेतं धम्मद्वयं पुन इमस्मिं ठाने उपकारवसेन गहितं. कामच्छन्दादयो पच्चनीकधम्मे समेतीति समथो. अनिच्चादिवसेन विविधेहि आकारेहि धम्मे पस्सतीति विपस्सना. पञ्ञावेसा अत्थतो. इमेसम्पि द्विन्नं लक्खणादीनि हेट्ठा वुत्तानेव. इध पनेते युगनद्धवसेन गहिता. सहजातधम्मे पग्गण्हातीति पग्गाहो. उद्धच्चसङ्खातस्स विक्खेपस्स पटिपक्खभावतो न विक्खेपोति अविक्खेपो. एतेसम्पि लक्खणादीनि हेट्ठा वुत्तानेव. इध पनेतं द्वयं वीरियसमाधियोजनत्थाय गहितन्ति वेदितब्बं.