सत्थु एवं लद्धोकासेन सब्बञ्ञुतञ्ञाणेन यथासुखं सण्हसुखुमधम्मं सम्मसन्तस्स सरीरतो नीलपीतलोहितोदातमञ्जिट्ठपभस्सरवसेन छब्बण्णरस्मियो निक्खमिंसु. केसमस्सूहि चेव अक्खीनञ्च नीलट्ठानेहि नीलरस्मियो निक्खमिंसु, यासं वसेन गगनतलं अञ्जनचुण्णसमोकिण्णं विय उमापुप्फनीलुप्पलदलसञ्छन्नं विय वीतिपतन्तमणितालवण्टं विय सम्पसारितमेचकपटं विय च अहोसि.
छवितो चेव अक्खीनञ्च पीतट्ठानेहि पीतरस्मियो निक्खमिंसु; यासं वसेन दिसाभागा सुवण्णरसधाराभिसिञ्चमाना विय सुवण्णपटपसारिता विय कुङ्कुमचुण्णकणिकारपुप्फसम्परिकिण्णा विय च विरोचिंसु.
मंसलोहितेहि चेव अक्खीनञ्च रत्तट्ठानेहि लोहितरस्मियो निक्खमिंसु यासं वसेन दिसाभागा चीनपिट्ठचुण्णरञ्जिता विय सुपक्कलाखारससिञ्चमाना विय रत्तकम्बलपरिक्खित्ता विय जयसुमनपारिभद्दकबन्धुजीवककुसुमसम्परिकिण्णा विय च विरोचिंसु.
अट्ठीहि चेव दन्तेहि च अक्खीनञ्च सेतट्ठानेहि ओदातरस्मियो निक्खमिंसु; यासं वसेन दिसाभागा रजतघटेहि आसिञ्चमानखीरधारासम्परिकिण्णा विय सम्पसारितरजतपट्टविताना विय, वीतिपतन्तरजततालवण्टा विय, कुन्दकुमुदसिन्दुवारसुमनमल्लिकादिकुसुमसञ्छन्ना विय च विरोचिंसु.
मञ्जिट्ठपभस्सरा पन तम्हा तम्हा सरीरप्पदेसा निक्खमिंसु. इति ता छब्बण्णरस्मियो निक्खमित्वा घनमहापथविं गण्हिंसु.
चतुनहुताधिकद्वियोजनसतसहस्सबहला महापथवी निद्धन्तसुवण्णपिण्डि विय अहोसि. अथ महापथविं भिन्दित्वा हेट्ठा उदकं गण्हिंसु. पथविसन्धारकं अट्ठनहुताधिकचतुयोजनसतसहस्सबहलं उदकं सुवण्णकलसेहि आसिञ्चमानविलीनसुवण्णं विय अहोसि. उदकं विनिविज्झित्वा वातं अग्गहेसुं. छनहुताधिकनवयोजनसतसहस्सबहलो वातो समुस्सितसुवण्णक्खन्धो विय अहोसि. वातं विनिविज्झित्वा हेट्ठा अजटाकासं पक्खन्दिंसु.
उपरिभागेन उग्गन्त्वापि चातुमहाराजिके गण्हिंसु. ते विनिविज्झित्वा तावतिंसे ततो यामे ततो तुसिते ततो निम्मानरती ततो परनिम्मितवसवत्ती ततो नव ब्रह्मलोके ततो वेहप्फले ततो पञ्च सुद्धावासे विनिविज्झित्वा चत्तारो आरुप्पे गण्हिंसु. चत्तारो च आरुप्पे विनिविज्झित्वा अजटाकासं पक्खन्दिंसु.
तिरियभागेहि अनन्ता लोकधातुयो पक्खन्दिंसु. एत्तकेसु ठानेसु चन्दम्हि चन्दप्पभा नत्थि, सूरिये सूरियप्पभा नत्थि, तारकरूपेसु तारकरूपप्पभा नत्थि, देवतानं उय्यानविमानकप्परुक्खेसु चेव सरीरेसु च आभरणेसु चाति सब्बत्थ पभा नत्थि. तिसहस्सिमहासहस्सिलोकधातुया आलोकफरणसमत्थो महाब्रह्मापि सूरियुग्गमने खज्जोपनको विय अहोसि. चन्दसूरियतारकरूपदेवतुय्यानविमानकप्परुक्खानं परिच्छेदमत्तकमेव पञ्ञायित्थ. एत्तकं ठानं बुद्धरस्मीहियेव अज्झोत्थटं अहोसि. अयञ्च नेव बुद्धानं अधिट्ठानिद्धि, न भावनामयिद्धि. सण्हसुखुमधम्मं पन सम्मसतो लोकनाथस्स लोहितं पसीदि, वत्थुरूपं पसीदि, छविवण्णो पसीदि. चित्तसमुट्ठाना वण्णधातु समन्ता असीतिहत्थमत्ते पदेसे निच्चलाव अट्ठासि. इमिना नीहारेन सत्ताहं सम्मसि.
सत्त रत्तिन्दिवानि सम्मसितधम्मो कित्तको अहोसीति? अनन्तो अपरिमाणो अहोसि. अयं ताव मनसादेसना नाम. सत्था पन एवं सत्ताहं मनसा चिन्तितधम्मं वचीभेदं कत्वा देसेन्तो वस्ससतेनपि वस्ससहस्सेनपि वस्ससतसहस्सेनपि मत्थकं पापेत्वा देसेतुं न सक्कोतीति न वत्तब्बं. अपरभागेपि हि तथागतो तावतिंसभवने पारिच्छत्तकमूले पण्डुकम्बलसिलायं दससहस्सचक्कवाळदेवतानं मज्झे निसिन्नो मातरं कायसक्खिं कत्वा कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्माति धम्मं देसेन्तो सतभागेन सहस्सभागेन सतसहस्सभागेन धम्मन्तरा धम्मन्तरं सङ्कमित्वा सङ्कमित्वाव देसेसि. तयो मासे निरन्तरं पवत्तितदेसना वेगेन पवत्ता आकासगङ्गा विय अधोमुखठपित-उदकघटा निक्खन्त-उदकधारा विय च हुत्वा अनन्ता अपरिमाणा अहोसि.
बुद्धानञ्हि भत्तानुमोदनकालेपि थोकं वड्ढेत्वा अनुमोदेन्तानं देसना दीघमज्झिमनिकायप्पमाणा होति. पच्छाभत्तं पन सम्पत्तपरिसाय धम्मं देसेन्तानं देसना संयुत्त-अङ्गुत्तरिकद्वेमहानिकायप्पमाणाव होति. कस्मा? बुद्धानञ्हि भवङ्गपरिवासो लहुको दन्तावरणं सुफुसितं मुखादानं सिलिट्ठं जिव्हा मुदुका सरो मधुरो वचनं लहुपरिवत्तं. तस्मा तं मुहुत्तं देसितधम्मोपि एत्तको होति. तेमासं देसितधम्मो पन अनन्तो अपरिमाणोयेव.
आनन्दत्थेरो हि बहुस्सुतो तिपिटकधरो पञ्चदस गाथासहस्सानि सट्ठि पदसहस्सानि लतापुप्फानि आकड्ढन्तो विय ठितपदेनेव ठत्वा गण्हाति वा वाचेति वा देसेति वा. एत्तको थेरस्स एको उद्देसमग्गो नाम होति. थेरस्स हि अनुपदं उद्देसं ददमानो अञ्ञो दातुं न सक्कोति, न सम्पापुणाति. सम्मासम्बुद्धोव सम्पापुणेय्य. एवं अधिमत्तसतिमा अधिमत्तगतिमा अधिमत्तधितिमा सावको सत्थारा तेमासं इमिना नीहारेन देसितदेसनं वस्ससतं वस्ससहस्सं उग्गण्हन्तोपि मत्थकं पापेतुं न सक्कोति.
एवं तेमासं निरन्तरं देसेन्तस्स पन तथागतस्स कबळीकाराहारप्पटिबद्धं उपादिन्नकसरीरं कथं यापेसीति? पटिजग्गनेनेव. बुद्धानञ्हि सो सो कालो सुववत्थितो सुपरिच्छिन्नो सुपच्चक्खो. तस्मा भगवा धम्मं देसेन्तोव मनुस्सलोके कालं ओलोकेति. सो भिक्खाचारवेलं सल्लक्खेत्वा निम्मितबुद्धं मापेत्वा ‘इमस्स चीवरग्गहणं पत्तग्गहणं सरकुत्ति आकप्पो च एवरूपो नाम होतु, एत्तकं नाम धम्मं देसेतू’ति अधिट्ठाय पत्तचीवरमादाय अनोतत्तदहं गच्छति. देवता नागलतादन्तकट्ठं देन्ति. तं खादित्वा अनोतत्तदहे सरीरं पटिजग्गित्वा मनोसिलातले ठितो सुरत्तदुपट्टं निवासेत्वा चीवरं पारुपित्वा चातुमहाराजदत्तियं सेलमयं पत्तं आदाय उत्तरकुरुं गच्छति. ततो पिण्डपातं आहरित्वा अनोतत्तदहतीरे निसिन्नो तं परिभुञ्जित्वा दिवाविहाराय चन्दनवनं गच्छति.
धम्मसेनापतिसारिपुत्तत्थेरोपि तत्थ गन्त्वा सम्मासम्बुद्धस्स वत्तं कत्वा एकमन्तं निसीदति. अथस्स सत्था नयं देति. ‘सारिपुत्त, एत्तको धम्मो मया देसितो’ति आचिक्खति. एवं सम्मासम्बुद्धे नयं देन्ते पटिसम्भिदाप्पत्तस्स अग्गसावकस्स वेलन्ते ठत्वा हत्थं पसारेत्वा दस्सितसमुद्दसदिसं नयदानं होति. थेरस्सापि नयसतेन नयसहस्सेन नयसतसहस्सेन भगवता देसितधम्मो उपट्ठातियेव.
सत्था दिवाविहारं निसीदित्वा धम्मं देसेतुं काय वेलाय गच्छतीति? सावत्थिवासीनं कुलपुत्तानं सम्पत्तानं धम्मदेसनवेला नाम अत्थि, ताय वेलाय गच्छति. धम्मं देसेत्वा गच्छन्तं वा आगच्छन्तं वा के जानन्ति के न जानन्तीति? महेसक्खा देवता जानन्ति, अप्पेसक्खा देवता न जानन्ति. कस्मा न जानन्तीति? सम्मासम्बुद्धस्स वा निम्मितबुद्धस्स वा रस्मि-आदीसु नानत्ताभावा. उभिन्नम्पि हि तेसं रस्मीसु वा सरेसु वा वचनेसु वा नानत्तं नत्थि.
सारिपुत्तत्थेरोपि सत्थारा देसितं देसितं धम्मं आहरित्वा अत्तनो सद्धिविहारिकानं पञ्चन्नं भिक्खुसतानं देसेसि. तेसं अयं पुब्बयोगो– ते किर कस्सपदसबलस्स काले खुद्दकवग्गुलियोनियं निब्बत्ता पब्भारे ओलम्बन्ता द्विन्नं आभिधम्मिकभिक्खूनं अभिधम्मं सज्झायन्तानं सरे निमित्तं गहेत्वा कण्हपक्खसुक्कपक्खे अजानित्वापि सरे निमित्तग्गाहमत्तकेनेव कालं कत्वा देवलोके निब्बत्तिंसु. एकं बुद्धन्तरं देवलोके वसित्वा तस्मिं काले मनुस्सलोके निब्बत्ता यमकपाटिहारिये पसीदित्वा थेरस्स सन्तिके पब्बजिंसु. थेरो सत्थारा देसितं देसितं धम्मं आहरित्वा तेसं देसेसि. सम्मासम्बुद्धस्स अभिधम्मदेसनापरियोसानञ्च तेसं भिक्खूनं सत्तप्पकरण-उग्गहणञ्च एकप्पहारेनेव अहोसि.
अभिधम्मे वाचनामग्गो नाम सारिपुत्तत्थेरप्पभवो. महापकरणे गणनचारोपि थेरेनेव ठपितो. थेरो हि इमिना नीहारेन धम्मन्तरं अमक्खेत्वाव सुखं गहेतुं धारेतुं परियापुणितुं वाचेतुञ्च पहोतीति गणनचारं ठपेसि. एवं सन्ते थेरोव पठमतरं आभिधम्मिको होतीति? न होति. सम्मासम्बुद्धोव पठमतरं आभिधम्मिको. सो हि नं महाबोधिपल्लङ्के निसीदित्वा पटिविज्झि. बुद्धो हुत्वा च पन सत्ताहं एकपल्लङ्केन निसिन्नो उदानं उदानेसि–
“यदा हवे पातुभवन्ति धम्मा,
आतापिनो झायतो ब्राह्मणस्स;
अथस्स कङ्खा वपयन्ति सब्बा,
यतो पजानाति सहेतुधम्मं.
“यदा हवे पातुभवन्ति धम्मा,
आतापिनो झायतो ब्राह्मणस्स;
अथस्स कङ्खा वपयन्ति सब्बा,
यतो खयं पच्चयानं अवेदि.
“यदा हवे पातुभवन्ति धम्मा,
आतापिनो झायतो ब्राह्मणस्स;
विधूपयं तिट्ठति मारसेनं,
सूरियोव ओभासयमन्तलिक्खन्”ति. (महाव. 1-3; उदा. 1-3).
इदं पठमबुद्धवचनं नाम. धम्मपदभाणका पन–
“अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं;
गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.
“गहकारक दिट्ठोसि, पुन गेहं न काहसि;
सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;
विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा”ति. (ध. प. 153-154).
इदं पठमबुद्धवचनं नामाति वदन्ति.
यमकसालानमन्तरे निपन्नेन परिनिब्बानसमये “हन्द दानि, भिक्खवे, आमन्तयामि वो, वयधम्मा सङ्खारा, अप्पमादेन सम्पादेथा”ति (दी. नि. 2.218) वुत्तवचनं पच्छिमबुद्धवचनं नाम.
उभिन्नमन्तरे पञ्चचत्तालीस वस्सानि पुप्फदामं गन्थेन्तेन विय, रतनावलिं आवुनन्तेन विय, च कथितो अमतप्पकासनो सद्धम्मो मज्झिमबुद्धवचनं नाम.
तं सब्बम्पि सङ्गय्हमानं पिटकतो तीणि पिटकानि होन्ति, निकायतो पञ्च निकाया, अङ्गतो नवङ्गानि, धम्मक्खन्धतो चतुरासीतिधम्मक्खन्धसहस्सानि. कथं? सब्बम्पि हेतं पिटकतो विनयपिटकं सुत्तन्तपिटकं अभिधम्मपिटकन्ति तिप्पभेदमेव होति. तत्थ उभयानि पातिमोक्खानि द्वे विभङ्गा द्वावीसति खन्धका सोळस परिवाराति इदं विनयपिटकं नाम. ब्रह्मजालादिचतुत्तिंससुत्तसङ्गहो दीघनिकायो. मूलपरियायसुत्तादिदियड्ढसतद्वेसुत्तसङ्गहो मज्झिमनिकायो. ओघतरणसुत्तादिसत्तसुत्तसहस्ससत्तसतद्वासट्ठिसुत्तसङ्गहो संयुत्तनिकायो. चित्तपरियादानसुत्तादिनवसुत्तसहस्सपञ्चसतसत्तपञ्ञाससुत्तसङ्गहो अङ्गुत्तरनिकायो. खुद्दकपाठधम्मपद-उदान-इतिवुत्तकसुत्तनिपातविमानवत्थुपेतवत्थुथेरगाथाथेरीगाथाजातकनिद्देसपटिसम्भिदा-अपदानबुद्धवंसचरियापिटकवसेन पन्नरसप्पभेदो खुद्दकनिकायोति इदं सुत्तन्तपिटकं नाम. धम्मसङ्गणी-आदीनि सत्त पकरणानि अभिधम्मपिटकं नाम. तत्थ
विविधविसेसनयत्ता, विनयनतो चेव कायवाचानं;
विनयत्थविदूहि अयं, विनयो विनयोति अक्खातो.
विविधा हि एत्थ पञ्चविधपातिमोक्खुद्देसपाराजिकादिसत्त-आपत्तिक्खन्धमातिकाविभङ्गादिप्पभेदा नया विसेसभूता च दळ्हीकम्मसिथिलकरणप्पयोजना अनुपञ्ञत्तिनया. कायिकवाचसिक-अज्झाचारनिसेधनतो चेस कायं वाचञ्च विनेति. तस्मा विविधनयत्ता विसेसनयत्ता कायवाचानञ्च विनयनतो अयं विनयो विनयोति अक्खातो. तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं–