तदनन्तरं धातुकथापकरणं नाम. तं सङ्गहो असङ्गहो, सङ्गहितेन असङ्गहितं, असङ्गहितेन सङ्गहितं, सङ्गहितेन सङ्गहितं, असङ्गहितेन असङ्गहितं; सम्पयोगो विप्पयोगो, सम्पयुत्तेन विप्पयुत्तं, विप्पयुत्तेन सम्पयुत्तं, सम्पयुत्तेन सम्पयुत्तं, विप्पयुत्तेन विप्पयुत्तं; सङ्गहितेन सम्पयुत्तं विप्पयुत्तं; सम्पयुत्तेन सङ्गहितं असङ्गहितं, असङ्गहितेन सम्पयुत्तं विप्पयुत्तं, विप्पयुत्तेन सङ्गहितं असङ्गहितन्ति चुद्दसविधेन विभत्तं. तं वाचनामग्गतो अतिरेकछभाणवारमत्तं, वित्थारियमानं पन अनन्तमपरिमाणं होति. तदनन्तरं पुग्गलपञ्ञत्ति नाम. सा “खन्धपञ्ञत्ति आयतनपञ्ञत्ति धातुपञ्ञत्ति सच्चपञ्ञत्ति इन्द्रियपञ्ञत्ति पुग्गलपञ्ञत्ती”ति छब्बिधेन विभत्ता. सा वाचनामग्गतो अतिरेकपञ्चभाणवारा; वित्थारियमाना पन अनन्ता अपरिमाणाव होति. तदनन्तरं कथावत्थुप्पकरणं नाम. तं सकवादे पञ्च सुत्तसतानि परवादे पञ्चाति सुत्तसहस्सं समोधानेत्वा विभत्तं. तं वाचनामग्गतो इदानि पोत्थके लिखितं अग्गहेत्वा सङ्गीति-आरोपितनयेन दीघनिकायप्पमाणं, वित्थारियमानं पन अनन्तमपरिमाणं होति. तदनन्तरं यमकं नाम. तं मूलयमकं खन्धयमकं आयतनयमकं धातुयमकं सच्चयमकं सङ्खारयमकं अनुसययमकं चित्तयमकं धम्मयमकं इन्द्रिययमकन्ति दसविधेन विभत्तं. तं वाचनामग्गतो वीसभाणवारसतं, वित्थारतो पन अनन्तमपरिमाणं होति. तदनन्तरं महापकरणं नाम. पट्ठानन्तिपि तस्सेव नामं. तं हेतुपच्चयो आरम्मणपच्चयो अधिपतिपच्चयो अनन्तरपच्चयो समनन्तरपच्चयो सहजातपच्चयो अञ्ञमञ्ञपच्चयो निस्सयपच्चयो उपनिस्सयपच्चयो पुरेजातपच्चयो पच्छाजातपच्चयो आसेवनपच्चयो कम्मपच्चयो विपाकपच्चयो आहारपच्चयो इन्द्रियपच्चयो झानपच्चयो मग्गपच्चयो सम्पयुत्तपच्चयो विप्पयुत्तपच्चयो अत्थिपच्चयो नत्थिपच्चयो विगतपच्चयो अविगतपच्चयोति. पच्चयवसेन ताव चतुवीसतिविधेन विभत्तं. इमस्मिं पन ठाने पट्ठानं समानेतब्बं. कुसलत्तिकादयो हि द्वावीसति तिका, नाम हेतू धम्मा नहेतू धम्मा…पे… सरणा धम्मा अरणा धम्माति इमे सतं दुका. अपरेपि विज्जाभागिनो धम्मा अविज्जाभागिनो धम्मा…पे… खये ञाणं, अनुप्पादे ञाणन्ति द्वाचत्तालीस सुत्तन्तिकदुका नाम. तेसु द्वावीसति तिका सतं दुकाति अयं आहच्चभासिता जिनवचनभूता सब्बञ्ञुबुद्धेन देसिता सत्तन्नं पकरणानं मातिका नाम. अथापरे द्वाचत्तालीस सुत्तन्तिकदुका कुतोपभवा केन ठपिता केन देसिताति? धम्मसेनापतिसारिपुत्तत्थेरप्पभवा, तेन ठपिता, तेन देसिताति. इमे ठपेन्तो पन थेरो न सामुक्कंसिकेन अत्तनो ञाणेन ठपेसि. एकुत्तरियं पन एकनिपातदुकनिपातसङ्गीति दसुत्तरसुत्तन्तेहि समोधानेत्वा आभिधम्मिकत्थेरानं सुत्तन्तं पत्वा अकिलमत्थं ठपिता. ते पनेते एकस्मिं निक्खेपकण्डेयेव मत्थकं पापेत्वा विभत्ता. सेसट्ठानेसु याव सरणदुका अभिधम्मो विभत्तो. सम्मासम्बुद्धेन हि अनुलोमपट्ठाने द्वावीसति तिके निस्साय तिकपट्ठानं नाम निद्दिट्ठं. सतं दुके निस्साय दुकपट्ठानं नाम निद्दिट्ठं. ततो परं द्वावीसति तिके गहेत्वा दुकसते पक्खिपित्वा दुकतिकपट्ठानं नाम दस्सितं. ततो परं दुकसतं गहेत्वा द्वावीसतिया तिकेसु पक्खिपित्वा तिकदुकपट्ठानं नाम दस्सितं. तिके पन तिकेसुयेव पक्खिपित्वा तिकतिकपट्ठानं नाम दस्सितं. दुके च दुकेसुयेव पक्खिपित्वा दुकदुकपट्ठानं नाम दस्सितं. एवं–
तिकञ्च पट्ठानवरं दुकुत्तमं,
दुकतिकञ्चेव तिकदुकञ्च;
तिकतिकञ्चेव दुकदुकञ्च,
छ अनुलोमम्हि नया सुगम्भीराति. (पट्ठा. 1.1.39).
पच्चनीयपट्ठानेपि द्वावीसतितिके निस्साय तिकपट्ठानं नाम. दुकसतं निस्साय दुकपट्ठानं नाम. द्वावीसतितिके दुकसते पक्खिपित्वा दुकतिकपट्ठानं नाम. दुकसतं द्वावीसतिया तिकेसु पक्खिपित्वा तिकदुकपट्ठानं नाम. तिके तिकेसुयेव पक्खिपित्वा तिकतिकपट्ठानं नाम. दुके दुकेसुयेव पक्खिपित्वा दुकदुकपट्ठानं नामाति पच्चनीयेपि छहि नयेहि पट्ठानं निद्दिट्ठं. तेन वुत्तं–
तिकञ्च पट्ठानवरं दुकुत्तमं,
दुकतिकञ्चेव तिकदुकञ्च;
तिकतिकञ्चेव दुकदुकञ्च,
छ पच्चनीयम्हि नया सुगम्भीराति. (पट्ठा. 1.1.44).
ततो परं अनुलोमपच्चनीयेपि एतेनेव उपायेन छ नया दस्सिता. तेनाह–
तिकञ्च पट्ठानवरं दुकुत्तमं,
दुकतिकञ्चेव तिकदुकञ्च;
तिकतिकञ्चेव दुकदुकञ्च,
छ अनुलोमपच्चनीयम्हि नया सुगम्भीराति. (पट्ठा. 1.1.48).
तदनन्तरं पच्चनीयानुलोमेपि एतेहेव छहि नयेहि निद्दिट्ठं. तेनाह–
तिकञ्च पट्ठानवरं दुकुत्तमं,
दुकतिकञ्चेव तिकदुकञ्च;
तिकतिकञ्चेव दुकदुकञ्च,
छ पच्चनीयानुलोमम्हि नया सुगम्भीराति. (पट्ठा. 1.1.52).
एवं अनुलोमे छ पट्ठानानि, पटिलोमे छ, अनुलोमपच्चनीये छ, पच्चनीयानुलोमे छ पट्ठानानीति इदं चतुवीसतिसमन्तपट्ठानसमोधानं पट्ठानं महापकरणं नाम. इदानि इमस्स अभिधम्मस्स गम्भीरभावविजाननत्थं चत्तारो सागरा वेदितब्बा– संसारसागरो, जलसागरो, नयसागरो, ञाणसागरोति. तत्थ संसारसागरो नाम–
खन्धानञ्च पटिपाटि, धातु-आयतनान च;
अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चतीति.
एवं वुत्तं संसारवट्टं. स्वायं यस्मा इमेसं सत्तानं उप्पत्तिया पुरिमा कोटि न पञ्ञायति एत्तकानञ्हि वस्ससतानं वा वस्ससहस्सानं वा वस्ससतसहस्सानं वा, कप्पसतानं वा कप्पसहस्सानं वा कप्पसतसहस्सानं वा मत्थके सत्ता उप्पन्ना, ततो पुब्बे नाहेसुन्ति वा, असुकस्स नाम रञ्ञो काले उप्पन्ना, असुकस्स बुद्धस्स काले उप्पन्ना ततो पुब्बे नाहेसुन्ति वा, अयं परिच्छेदो नत्थि; “पुरिमा, भिक्खवे, कोटि न पञ्ञायति अविज्जाय, इतो पुब्बे अविज्जा नाहोसि अथ पच्छा समभवी”ति (a. नि. 10.61) इमिना पन नयेन संसारसागरो अनमतग्गोव. महासमुद्दो पन जलसागरो नामाति वेदितब्बो. सो चतुरासीतियोजनसहस्सगम्भीरो. तत्थ उदकस्स आळ्हकसतेहि वा आळ्हकसहस्सेहि वा आळ्हकसतसहस्सेहि वा पमाणं नाम नत्थि अथ खो असङ्ख्येय्यो अप्पमेय्यो महा-उदकक्खन्धोत्वेव सङ्ख्यं गच्छति. अयं जलसागरो नाम. कतमो नयसागरो? तेपिटकं बुद्धवचनं. द्वेपि हि तन्तियो पच्चवेक्खन्तानं सद्धासम्पन्नानं पसादबहुलानं ञाणुत्तरानं कुलपुत्तानं अनन्तं पीतिसोमनस्सं उप्पज्जति. कतमा द्वे? विनयञ्च अभिधम्मञ्च. विनयधरभिक्खूनञ्हि विनयतन्तिं पच्चवेक्खन्तानं दोसानुरूपं सिक्खापदपञ्ञापनं नाम– इमस्मिं दोसे इमस्मिं वीतिक्कमे इदं नाम होतीति सिक्खापदपञ्ञापनं– अञ्ञेसं अविसयो, बुद्धानमेव विसयोति. उत्तरिमनुस्सधम्मपेय्यालं पच्चवेक्खन्तानं नीलपेय्यालं पच्चवेक्खन्तानं सञ्चरित्तपेय्यालं पच्चवेक्खन्तानं अनन्तं पीतिसोमनस्सं उप्पज्जति. आभिधम्मिकभिक्खूनम्पि खन्धन्तरं आयतनन्तरं धात्वन्तरं इन्द्रियन्तरं बलबोज्झङ्गकम्मविपाकन्तरं रूपारूपपरिच्छेदं सण्हसुखुमधम्मं गगनतले तारकरूपानि गण्हन्तो विय रूपारूपधम्मे पब्बं पब्बं कोट्ठासं कोट्ठासं कत्वा विभजन्तो दस्सेसि वत नो सत्थाति अभिधम्मतन्तिं पच्चवेक्खन्तानं अनन्तं पीतिसोमनस्सं उप्पज्जति. एवं उप्पत्तिया पनस्स इदं वत्थुपि वेदितब्बं– महागतिगमियतिस्सदत्तत्थेरो किर नाम महाबोधिं वन्दिस्सामीति परतीरं गच्छन्तो नावाय उपरितले निसिन्नो महासमुद्दं ओलोकेसि. अथस्स तस्मिं समये नेव परतीरं पञ्ञायित्थ, न ओरिमतीरं, ऊमिवेगप्पभेदसमुग्गतजलचुण्णपरिकिण्णो पन पसारितरजतपट्टसुमनपुप्फसन्थरसदिसो महासमुद्दोव पञ्ञायित्थ. सो किं नु खो महासमुद्दस्स ऊमिवेगो बलवा उदाहु चतुवीसतिप्पभेदे समन्तपट्ठाने नयमुखं बलवन्ति चिन्तेसि. अथस्स महासमुद्दे परिच्छेदो पञ्ञायति– अयञ्हि हेट्ठा महापथविया परिच्छिन्नो, उपरि आकासेन, एकतो चक्कवाळपब्बतेन, एकतो वेलन्तेन परिच्छिन्नो; समन्तपट्ठानस्स पन परिच्छेदो न पञ्ञायतीति सण्हसुखुमधम्मं पच्चवेक्खन्तस्स बलवपीति उप्पन्ना. सो पीतिं विक्खम्भेत्वा विपस्सनं वड्ढेत्वा यथानिसिन्नोव सब्बकिलेसे खेपेत्वा अग्गफले अरहत्ते पतिट्ठाय उदानं उदानेसि–
अत्थेव गम्भीरगतं सुदुब्बुधं,
सयं अभिञ्ञाय सहेतुसम्भवं;
यथानुपुब्बं निखिलेन देसितं,
महेसिना रूपगतंव पस्सतीति.
अयं नयसागरो नाम. कतमो ञाणसागरो? सब्बञ्ञुतञ्ञाणं ञाणसागरो नाम. अयं संसारसागरो नाम, अयं जलसागरो नाम, अयं नयसागरो नामाति हि अञ्ञेन न सक्का जानितुं, सब्बञ्ञुतञ्ञाणेनेव सक्का जानितुन्ति सब्बञ्ञुतञ्ञाणं ञाणसागरो नाम. इमेसु चतूसु सागरेसु इमस्मिं ठाने नयसागरो अधिप्पेतो. इमञ्हि सब्बञ्ञुबुद्धाव पटिविज्झन्ति. अयम्पि भगवा बोधिमूले निसिन्नो ‘इमं पटिविज्झित्वा इमं वत मे धम्मं एसन्तस्स गवेसन्तस्स कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि वीतिवत्तानि, अथ मे इमस्मिं पल्लङ्के निसिन्नेन दियड्ढकिलेससहस्सं खेपेत्वा अयं धम्मो पटिविद्धो’ति पटिविद्धधम्मं पच्चवेक्खन्तो सत्ताहं एकपल्लङ्केन निसीदि. ततो तम्हा पल्लङ्का वुट्ठाय ‘इमस्मिं वत मे पल्लङ्के सब्बञ्ञुतञ्ञाणं पटिविद्धन्’ति अनिमिसेहि चक्खूहि सत्ताहं पल्लङ्कं ओलोकेन्तो अट्ठासि. ततो देवतानं ‘अज्जापि नून सिद्धत्थस्स कत्तब्बकिच्चं अत्थि, पल्लङ्कस्मिञ्हि आलयं न विजहती’ति परिवितक्को उदपादि. सत्था देवतानं वितक्कं ञत्वा तावदेव तासं वितक्कवूपसमनत्थं वेहासं अब्भुग्गन्त्वा यमकपाटिहारियं दस्सेसि. महाबोधिपल्लङ्कस्मिञ्हि कतपाटिहारियञ्च, ञातिसमागमे कतपाटिहारियञ्च, पाटियपुत्तसमागमे कतपाटिहारियञ्च, सब्बं कण्डम्बरुक्खमूले कतयमकपाटिहारियसदिसमेव अहोसि. एवं यमकपाटिहारियं कत्वा पल्लङ्कस्स ठितट्ठानस्स च अन्तरे आकासतो ओरुय्ह सत्ताहं चङ्कमि. इमेसु च एकवीसतिया दिवसेसु एकदिवसेपि सत्थु सरीरतो रस्मियो न निक्खन्ता. चतुत्थे पन सत्ताहे पच्छिमुत्तराय दिसाय रतनघरे निसीदि– रतनघरं नाम नेव सत्तरतनमयं गेहं. सत्तन्नं पन पकरणानं सम्मसितट्ठानं रतनघरन्ति वेदितब्बं– तत्थ धम्मसङ्गणिं सम्मसन्तस्सापि सरीरतो रस्मियो न निक्खन्ता. विभङ्गप्पकरणं धातुकथं पुग्गलपञ्ञत्तिं कथावत्थुप्पकरणं यमकप्पकरणं सम्मसन्तस्सापि सरीरतो रस्मियो न निक्खन्ता. यदा पन महापकरणं ओरुय्ह “हेतुपच्चयो आरम्मणपच्चयो…पे… अविगतपच्चयो”ति सम्मसनं आरभि, अथस्स चतुवीसतिसमन्तपट्ठानं सम्मसन्तस्स एकन्ततो सब्बञ्ञुतञ्ञाणं महापकरणेयेव ओकासं लभि. यथा हि तिमिरपिङ्गलमहामच्छो चतुरासीतियोजनसहस्सगम्भीरे महासमुद्देयेव ओकासं लभति, एवमेव सब्बञ्ञुतञ्ञाणं एकन्ततो महापकरणेयेव ओकासं लभि.