कामावचरकुसलं द्वारकथा
कायकम्मद्वारकथा
इमस्स पनत्थस्स पकासनत्थं इमस्मिं ठाने महा-अट्ठकथायं द्वारकथा कथिता. तत्थ तीणि कम्मानि, तीणि कम्मद्वारानि, पञ्च विञ्ञाणानि, पञ्च विञ्ञाणद्वारानि, छ फस्सा, छ फस्सद्वारानि, अट्ठ असंवरा, अट्ठ असंवरद्वारानि, अट्ठ संवरा, अट्ठ संवरद्वारानि, दस कुसलकम्मपथा, दस अकुसलकम्मपथाति, इदं एत्तकं द्वारकथाय मातिकाठपनं नाम. तत्थ किञ्चापि तीणि कम्मानि पठमं वुत्तानि, तानि पन ठपेत्वा आदितो ताव तीणि कम्मद्वारानि भाजेत्वा दस्सितानि. कतमानि तीणि? कायकम्मद्वारं, वचीकम्मद्वारं, मनोकम्मद्वारन्ति. तत्थ चतुब्बिधो कायो– उपादिन्नको, आहारसमुट्ठानो, उतुसमुट्ठानो, चित्तसमुट्ठानोति. तत्थ चक्खायतनादीनि जीवितिन्द्रियपरियन्तानि अट्ठ कम्मसमुट्ठानरूपानिपि, कम्मसमुट्ठानानेव चतस्सो धातुयो वण्णो गन्धो रसो ओजाति अट्ठ उपादिन्नककायो नाम. तानेव अट्ठ आहारजानि आहारसमुट्ठानिककायो नाम. अट्ठ उतुजानि उतुसमुट्ठानिककायो नाम. अट्ठ चित्तजानि चित्तसमुट्ठानिककायो नाम. तेसु कायकम्मद्वारन्ति नेव उपादिन्नककायस्स नामं न इतरेसं. चित्तसमुट्ठानेसु पन अट्ठसु रूपेसु एका विञ्ञत्ति अत्थि, इदं कायकम्मद्वारं नाम. यं सन्धाय वुत्तं– “कतमं तं रूपं कायविञ्ञत्ति? या कुसलचित्तस्स वा, अकुसलचित्तस्स वा, अब्याकतचित्तस्स वा, अभिक्कमन्तस्स वा पटिक्कमन्तस्स वा, आलोकेन्तस्स वा विलोकेन्तस्स वा, समिञ्जेन्तस्स वा पसारेन्तस्स वा, कायस्स थम्भना सन्थम्भना सन्थम्भितत्तं, विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं, इदं तं रूपं कायविञ्ञत्ती”ति (ध. स. 720). ‘अभिक्कमिस्सामि पटिक्कमिस्सामी’ति हि चित्तं उप्पज्जमानं रूपं समुट्ठापेति. तत्थ या पथवीधातु आपोधातु तेजोधातु वायोधातु तन्निस्सितो वण्णो गन्धो रसो ओजाति इमेसं अट्ठन्नं रूपकलापानं अब्भन्तरे चित्तसमुट्ठाना वायोधातु, सा अत्तना सहजातं रूपकायं सन्थम्भेति सन्धारेति चालेति अभिक्कमापेति पटिक्कमापेति. तत्थ एकावज्जनवीथियं सत्तसु जवनेसु पठमचित्तसमुट्ठिता वायोधातु अत्तना सहजातं रूपकायं सन्थम्भेतुं सन्धारेतुं सक्कोति, अपरापरं पन चालेतुं न सक्कोति. दुतियादीसुपि एसेव नयो. सत्तमचित्तेन पन समुट्ठिता वायोधातु हेट्ठा छहि चित्तेहि समुट्ठितं वायोधातुं उपत्थम्भनपच्चयं लभित्वा अत्तना सहजातं रूपकायं सन्थम्भेतुं सन्धारेतुं चालेतुं अभिक्कमापेतुं पटिक्कमापेतुं आलोकापेतुं विलोकापेतुं सम्मिञ्जापेतुं पसारापेतुं सक्कोति. तेन गमनं नाम जायति, आगमनं नाम जायति, गमनागमनं नाम जायति. ‘योजनं गतो दसयोजनं गतो’ति वत्तब्बतं आपज्जापेति. यथा हि सत्तहि युगेहि आकड्ढितब्बे सकटे पठमयुगे युत्तगोणा युगं ताव सन्थम्भेतुं सन्धारेतुं सक्कोन्ति, चक्कं पन नपवट्टेन्ति; दुतियादीसुपि एसेव नयो; सत्तमयुगे पन गोणे योजेत्वा यदा छेको सारथि धुरे निसीदित्वा योत्तानि आदाय सब्बपुरिमतो पट्ठाय पतोदलट्ठिया गोणे आकोटेति, तदा सब्बेव एकबला हुत्वा धुरञ्च सन्धारेन्ति चक्कानि च पवट्टेन्ति. ‘सकटं गहेत्वा दसयोजनं वीसतियोजनं गता’ति वत्तब्बतं आपादेन्ति– एवंसम्पदमिदं वेदितब्बं. तत्थ यो चित्तसमुट्ठानिककायो न सो विञ्ञत्ति, चित्तसमुट्ठानाय पन वायोधातुया सहजातं रूपकायं सन्थम्भेतुं सन्धारेतुं चालेतुं पच्चयो भवितुं समत्थो एको आकारविकारो अत्थि, अयं विञ्ञत्ति नाम. सा अट्ठ रूपानि विय न चित्तसमुट्ठाना. यथा पन अनिच्चादिभेदानं धम्मानं जरामरणत्ता, “जरामरणं, भिक्खवे, अनिच्चं सङ्खतन्”ति-आदि (सं. नि. 2.20) वुत्तं, एवं चित्तसमुट्ठानानं रूपानं विञ्ञत्तिताय सापि चित्तसमुट्ठाना नाम होति. विञ्ञापनत्ता पनेसा विञ्ञत्तीति वुच्चति. किं विञ्ञापेतीति? एकं कायिककरणं. चक्खुपथस्मिञ्हि ठितो हत्थं वा पादं वा उक्खिपति, सीसं वा भमुकं वा चालेति, अयं हत्थादीनं आकारो चक्खुविञ्ञेय्यो होति. विञ्ञत्ति पन न चक्खुविञ्ञेय्या मनोविञ्ञेय्या एव. चक्खुना हि हत्थविकारादिवसेन विप्फन्दमानं वण्णारम्मणमेव पस्सति. विञ्ञत्तिं पन मनोद्वारिकचित्तेन चिन्तेत्वा ‘इदञ्चिदञ्च एस कारेति मञ्ञे’ति जानाति. यथा हि अरञ्ञे निदाघसमये उदकट्ठाने मनुस्सा ‘इमाय सञ्ञाय इध उदकस्स अत्थिभावं जानिस्सन्ती’ति रुक्खग्गे तालपण्णादीनि बन्धापेन्ति, सुरापानद्वारे धजं उस्सापेन्ति, उच्चं वा पन रुक्खं वातो पहरित्वा चालेति, अन्तो-उदके मच्छे चलन्ते उपरि बुब्बुळकानि उट्ठहन्ति, महोघस्स गतमग्गपरियन्ते तिणपण्णकसटं उस्सारितं होति. तत्थ तालपण्णधजसाखाचलनबुब्बुळकतिणपण्णकसटे दिस्वा यथा चक्खुना अदिट्ठम्पि ‘एत्थ उदकं भविस्सति, सुरा भविस्सति, अयं रुक्खो वातेन पहतो भविस्सति, अन्तो-उदके मच्छो भविस्सति, एत्तकं ठानं अज्झोत्थरित्वा ओघो गतो भविस्सती’ति मनोविञ्ञाणेन जानाति, एवमेव विञ्ञत्तिपि न चक्खुविञ्ञेय्या मनोविञ्ञेय्याव. चक्खुना हि हत्थविकारादिवसेन विप्फन्दमानं वण्णारम्मणमेव पस्सति. विञ्ञत्तिं पन मनोद्वारिकचित्तेन चिन्तेत्वा ‘इदञ्चिदञ्च एस कारेति मञ्ञे’ति जानाति. न केवलञ्चेसा विञ्ञापनतोव विञ्ञत्ति नाम. विञ्ञेय्यतोपि पन विञ्ञत्तियेव नाम. अयञ्हि परेसं अन्तमसो तिरच्छानगतानम्पि पाकटा होति. तत्थ तत्थ सन्निपतिता हि सोणसिङ्गालकाकगोणादयो दण्डं वा लेड्डुं वा गहेत्वा पहरणाकारे दस्सिते ‘अयं नो पहरितुकामो’ति ञत्वा येन वा तेन वा पलायन्ति. पाकारकुट्टादि-अन्तरिकस्स पन परस्स अपाकटकालोपि अत्थि. किञ्चापि तस्मिं खणे अपाकटा सम्मुखीभूतानं पन पाकटत्ता विञ्ञत्तियेव नाम होति. चित्तसमुट्ठानिके पन काये चलन्ते तिसमुट्ठानिको चलति न चलतीति? सोपि तथेव चलति. तंगतिको तदनुवत्तकोव होति. यथा हि उदके गच्छन्ते उदके पतितानि सुक्खदण्डकतिणपण्णादीनिपि उदकगतिकानेव भवन्ति, तस्मिं गच्छन्ते गच्छन्ति, तिट्ठन्ते तिट्ठन्ति– एवंसम्पदमिदं वेदितब्बं. एवमेसा चित्तसमुट्ठानेसु रूपेसु विञ्ञत्ति कायकम्मद्वारं नामाति वेदितब्बा. या पन तस्मिं द्वारे सिद्धा चेतना याय पाणं हनति, अदिन्नं आदियति, मिच्छाचारं चरति, पाणातिपातादीहि विरमति, इदं कायकम्मं नाम. एवं परवादिम्हि सति कायो द्वारं, तम्हि द्वारे सिद्धा चेतना कायकम्मं ‘कुसलं वा अकुसलं वा’ति ठपेतब्बं. परवादिम्हि पन असति ‘अब्याकतं वा’ति तिकं पूरेत्वाव ठपेतब्बं. तत्थ यथा नगरद्वारं कतट्ठानेयेव तिट्ठति, अङ्गुलमत्तम्पि अपरापरं न सङ्कमति, तेन तेन पन द्वारेन महाजनो सञ्चरति, एवमेव द्वारे द्वारं न सञ्चरति, कम्मं पन तस्मिं तस्मिं द्वारे उप्पज्जनतो चरति. तेनाहु पोराणा–
द्वारे चरन्ति कम्मानि, न द्वारा द्वारचारिनो;
तस्मा द्वारेहि कम्मानि, अञ्ञमञ्ञं ववत्थिताति.
तत्थ कम्मेनापि द्वारं नामं लभति, द्वारेनापि कम्मं. यथा हि विञ्ञाणादीनं उप्पज्जनट्ठानानि विञ्ञाणद्वारं फस्सद्वारं असंवरद्वारं संवरद्वारन्ति नामं लभन्ति, एवं कायकम्मस्स उप्पज्जनट्ठानं कायकम्मद्वारन्ति नामं लभति. वचीमनोकम्मद्वारेसुपि एसेव नयो. यथा पन तस्मिं तस्मिं रुक्खे अधिवत्था देवता सिम्बलिदेवता पलासदेवता पुचिमन्ददेवता फन्दनदेवताति तेन तेन रुक्खेन नामं लभति, एवमेव कायद्वारेन कतं कम्मम्पि कायकम्मन्ति द्वारेन नामं लभति. वचीकम्ममनोकम्मेसुपि एसेव नयो. तत्थ अञ्ञो कायो, अञ्ञं कम्मं, कायेन पन कतत्ता तं कायकम्मन्ति वुच्चति. तेनाहु अट्ठकथाचरिया–
कायेन चे कतं कम्मं, कायकम्मन्ति वुच्चति;
कायो च कायकम्मञ्च, अञ्ञमञ्ञं ववत्थिता.
सूचिया चे कतं कम्मं, सूचिकम्मन्ति वुच्चति;
सूचि च सूचिकम्मञ्च, अञ्ञमञ्ञं ववत्थिता.
वासिया चे कतं कम्मं, वासिकम्मन्ति वुच्चति;
वासि च वासिकम्मञ्च, अञ्ञमञ्ञं ववत्थिता.
पुरिसेन चे कतं कम्मं, पुरिसकम्मन्ति वुच्चति;
पुरिसो च पुरिसकम्मञ्च, अञ्ञमञ्ञं ववत्थिता.
एवमेवं.
कायेन चे कतं कम्मं, कायकम्मन्ति वुच्चति;
कायो च कायकम्मञ्च, अञ्ञमञ्ञं ववत्थिताति.
एवं सन्ते नेव द्वारववत्थानं युज्जति, न कम्मववत्थानं. कथं? कायविञ्ञत्तियञ्हि “द्वारे चरन्ति कम्मानी”ति वचनतो वचीकम्मम्पि पवत्तति, तेनस्सा कायकम्मद्वारन्ति ववत्थानं न युत्तं. कायकम्मञ्च वचीविञ्ञत्तियम्पि पवत्तति, तेनस्स कायकम्मन्ति ववत्थानं न युज्जती’ति. ‘नो न युज्जति. कस्मा? येभुय्यवुत्तिताय चेव तब्बहुलवुत्तिताय च. कायकम्ममेव हि येभुय्येन कायविञ्ञत्तियं पवत्तति न इतरानि, तस्मा कायकम्मस्स येभुय्येन पवत्तितो तस्सा कायकम्मद्वारभावो सिद्धो. ब्राह्मणगाम-अम्बवननागवनादीनं ब्राह्मणगामादिभावो वियाति द्वारववत्थानं युज्जति. कायकम्मं पन कायद्वारम्हियेव बहुलं पवत्तति अप्पं वचीद्वारे तस्मा कायद्वारे बहुलं पवत्तितो एतस्स कायकम्मभावो सिद्धो, वनचरकथुल्लकुमारिकादिगोचरानं वनचरकादिभावो वियाति. एवं कम्मववत्थानम्पि युज्जती’ति.
कायकम्मद्वारकथा निट्ठिता.