दन्तकट्ठं दातब्बन्ति महन्तं, मज्झिमं, खुद्दकन्ति तीणि दन्तकट्ठानि उपनेत्वा ततोयं तीणि दिवसानि गण्हाति, चतुत्थदिवसतो पट्ठाय तादिसमेव दातब्बं. सचे अनियमंकत्वा यं वा तं वा गण्हाति, अथ यादिसं लभति, तादिसं दातब्बं.
मुखोदकं दातब्बन्ति मुखधोवनोदकं मुखोदकन्ति मज्झेपदलोपीसमासो, तं देन्तेनसीतञ्च उण्हञ्च उदकं उपनेत्वा ततो यं तीणि दिवसानि वळञ्जेति, चतुत्थदिवसतोपट्ठाय तादिसमेव मुखधोवनोदकं दातब्बं. सचे अनियमं कत्वा यं वा तं वा गण्हाति,अथ यादिसं लभति, तादिसं दातब्बं. सचे दुविधम्पि वळञ्जेति, दुविधम्पि उपनेतब्बं.“मुखोदकं मुखधोवनट्ठाने ठपेत्वा अवसेसट्ठानानि सम्मज्जितब्बानि. सम्मज्जन्तेनच वच्चकुटितो पट्ठाय सम्मज्जितब्बं. थेरे वच्चकुटिं गते परिवेणं सम्मज्जितब्बं,एवं परिवेणं असुञ्ञं होती”ति अट्ठकथायं (महाव. अट्ठ. 64 अत्थतो समानं)वुत्तनयेनेव सम्मज्जितब्बं.
ततो उत्तरिं कत्तब्बं दस्सेतुमाह “तस्स कालेना”ति-आदि. तस्सातिउपज्झायस्स वा आचरियस्स वा. कालेनाति यागुपानकाले. इधापि “आसनंपञ्ञपेतब्बन्”ति सेसो. यथाह “थेरे वच्चकुटितो अनिक्खन्तेयेव आसनं पञ्ञपेतब्बं.सरीरकिच्चं कत्वा आगन्त्वा तस्मिं निसिन्नस्स ‘सचे यागु होती’ति-आदिना नयेनवुत्तं वत्तं कातब्बन्”ति (महाव. अट्ठ. 64).
यागु तस्सुपनेतब्बाति एत्थ “भाजनं धोवित्वा”ति सेसो. यथाह– “भाजनं धोवित्वायागु उपनामेतब्बा”ति (महाव. 66). सङ्घतो वाति सलाकादिवसेन सङ्घतो लब्भमानावा. कुलतोपि वाति उपासकादिकुलतो वा.
“पत्ते वत्तञ्च कातब्बन्”ति इदं “यागुं पीतस्स उदकं दत्वा भाजनं पटिग्गहेत्वानीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा पटिसामेतब्बं, उपज्झायम्हि वुट्ठितेआसनं उद्धरितब्बं सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो”ति (महाव.66) आगतवत्तं सन्धायाह. दिवा भुत्तपत्तेपि कातब्बं एतेनेव दस्सितं होति.
वत्तं “गामप्पवेसने”ति इदं “सचे उपज्झायो गामं पविसितुकामो होति,निवासनं दातब्बं, पटिनिवासनं पटिग्गहेतब्बन्”ति-आदिनयप्पवत्तं (महाव. 66) वत्तंसन्धायाह. “कातब्बन्”ति इदं सब्बपदेहि योजेतब्बं.
2474. चीवरे यानि वत्तानीति गामं पविसितुकामस्स चीवरदाने, पटिनिवत्तस्स चीवरग्गहणसङ्घरणपटिसामनेसुमहेसिना यानि वत्तानि वुत्तानि, तानि च कातब्बानि. सेनासने तथाति “यस्मिंविहारे उपज्झायो विहरती”ति-आदिना (महाव. 66) वुत्तनयेन “सेनासनेकत्तब्बन्”ति दस्सितं सेनासनवत्तञ्च.
पादपीठकथलिकादीसु तथाति योजना. उपज्झाये गामतो पटिनिवत्ते च जन्ताघरे च“पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बन्”ति (महाव. 66) एवमागतंवत्तञ्च कातब्बं. आदि-सद्देन “उपज्झायो पानीयेन पुच्छितब्बो”ति-आदिवत्तं(महाव. 66) सङ्गण्हाति.
2475. एवं सब्बत्थ वत्तेसु पाटियेक्कं दस्सियमानेसु पपञ्चोति खन्धकं ओलोकेत्वासुखग्गहणत्थाय गणनं दस्सेतुकामो आह “एवमादीनी”ति-आदि. रोगतो वुट्ठानागमनन्तानीतिआचरियुपज्झायानं रोगतो वुट्ठानागमनपरियोसानानि. सत्ततिंससतं सियुन्ति सत्ततिंसाधिकसतवत्तानीतिअत्थो.
तानि पन वत्तानि खन्धकपाळिया (महाव. 66) आगतक्कमेन एवं यथावुत्तगणनाय समानेतब्बानि–दन्तकट्ठदानं, मुखोदकदानं, आसनपञ्ञापनं, सचे यागु होति, भाजनं धोवित्वायागुया उपनामनं, यागुं पीतस्स उदकं दत्वा भाजनं पटिग्गहेत्वा नीचं कत्वासाधुकं अप्पटिघंसन्तेन धोवित्वा पटिसामनं, उपज्झायम्हि वुट्ठिते आसनस्स उद्धरणं,सचे सो देसो उक्लापो होति, तस्स सम्मज्जनं, सचे उपज्झायो गामं पविसितुकामो होति, तस्स निवासनदानं, पटिनिवासनपटिग्गहणं, कायबन्धनदानं, सगुणं कत्वा सङ्घाटिदानं, धोवित्वा सोदकपत्तस्स दानं, सचे उपज्झायो पच्छासमणं आकङ्खति, तिमण्डलंपटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियोपारुपित्वा गण्ठिकं परिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा उपज्झायस्सपच्छासमणेन गमनं, नातिदूरनच्चासन्ने गमनं, पत्तपरियापन्नस्स पटिग्गहणं, न उपज्झायस्सभणमानस्स अन्तरन्तरा कथा-ओपातनं, उपज्झायस्स आपत्तिसामन्ता भणमानस्स च निवारणं,निवत्तन्तेन पठमतरं आगन्त्वा आसनपञ्ञापनं, पादोदकपादपीठपादकथलिकानं उपनिक्खिपनं,पच्चुग्गन्त्वा पत्तचीवरपटिग्गहणं, पटिनिवासनदानं, निवासनपटिग्गहणं, सचे चीवरंसिन्नं होति, मुहुत्तं उण्हे ओतापनं, नेव उण्हे चीवरस्स निदहनं, मज्झे यथाभङ्गो न होति, एवं चतुरङ्गुलं कण्णं उस्सारेत्वा चीवरस्स सङ्घरणं, ओभोगे कायबन्धनस्सकरणं, सचे पिण्डपातो होति, उपज्झायो च भुञ्जितुकामो होति, उदकं दत्वा पिण्डपातस्सौपनामनं, उपज्झायस्स पानीयेन पुच्छनं, भुत्ताविस्स उदकं दत्वा पत्तं पटिग्गहेत्वानीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा वोदकं कत्वा मुहुत्तं उण्हे ओतापनं,न च उण्हे पत्तस्स निदहनं, पत्तचीवरं निक्खिपितब्बं–
पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठंवा परामसित्वा पत्तस्स निक्खिपनं, न च अनन्तरहिताय भूमिया पत्तस्स निक्खिपनं,चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वाचीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरस्स निक्खिपनं, उपज्झायम्हिवुट्ठिते आसनस्स उद्धरणं, पादोदकपादपीठपादकथलिकानं पटिसामनं, सचे सो देसोउक्लापो होति, तस्स सम्मज्जनं, सचे उपज्झायो न्हायितुकामो होति, न्हानस्स पटियादनं,सचे सीतेन अत्थो होति, सीतस्स सचे उण्हेन अत्थो होति, उण्हस्स पटियादनं, सचे उपज्झायोजन्ताघरं पविसितुकामो होति, चुण्णस्स सन्नयनं, मत्तिकातेमनं, जन्ताघरपीठंआदाय उपज्झायस्स पिट्ठितो पिट्ठितो गन्त्वा जन्ताघरपीठं दत्वा चीवरं पटिग्गहेत्वाएकमन्तं निक्खिपनं, चुण्णदानं, मत्तिकादानं, सचे उस्सहति, जन्ताघरं पविसितब्बं–
जन्ताघरं पविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरप्पवेसो,न थेरानं भिक्खूनं अनुपखज्ज निसीदनं, न नवानं भिक्खूनं आसनेन पटिबाहनं, जन्ताघरे उपज्झायस्स परिकम्मस्स करणं, जन्ताघरा निक्खमन्तेन जन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमनं, उदकेपि उपज्झायस्स परिकम्मकरणं,न्हातेन पठमतरं उत्तरित्वा अत्तनो गत्तं वोदकं कत्वा निवासेत्वा उपज्झायस्स गत्ततोउदकस्स पमज्जनं, निवासनदानं, सङ्घाटिदानं, जन्ताघरपीठं आदाय पठमतरं आगन्त्वाआसनस्स पञ्ञापनं, पादोदकपादपीठपादकथलिकानं उपनिक्खिपनं, उपज्झायस्स पानीयेनपुच्छनं, सचे उद्दिसापेतुकामो होति, उद्दिसापनं, सचे परिपुच्छितुकामो होति,परिपुच्छनं, यस्मिं विहारे उपज्झायो विहरति, सचे सो विहारो उक्लापो होति,सचे उस्सहति, तस्स सोधनं, विहारं सोधेन्तेन पठमं पत्तचीवरस्स नीहरित्वा एकमन्तंनिक्खिपनं, निसीदनपच्चत्थरणस्स नीहरित्वा एकमन्तं निक्खिपनं, भिसिबिब्बोहनस्सनीहरित्वा एकमन्तं निक्खिपनं, मञ्चस्स नीचं कत्वा साधुकं अप्पटिघंसन्तेन असङ्घट्टेन्तेनकवाटपीठं नीहरित्वा एकमन्तं निक्खिपनं, पीठस्स नीचं कत्वा साधुकं appaµigha½santenaasaªghaµµentena कवाटपीठं नीहरित्वा एकमन्तं निक्खिपनं, मञ्चपटिपादकानं नीहरित्वाएकमन्तं निक्खिपनं, खेळमल्लकस्स नीहरित्वा एकमन्तं निक्खिपनं, अपस्सेनफलकस्सनीहरित्वा एकमन्तं निक्खिपनं, भूमत्थरणस्स यथापञ्ञत्तस्स सल्लक्खेत्वा नीहरित्वाएकमन्तं निक्खिपनं सचे विहारे सन्तानकं होति, उल्लोका पठमंओहारणं, आलोकसन्धिकण्णभागानं पमज्जनं, सचे गेरुकपरिकम्मकता भित्ति कण्णकिताहोति, चोळकं तेमेत्वा पीळेत्वा पमज्जनं, सचे काळवण्णकता भूमि कण्णकिताहोति, चोळकं तेमेत्वा पीळेत्वा पमज्जनं, सचे अकता होति भूमि, उदकेन परिप्फोसित्वापमज्जनं “मा विहारो रजेन उहञ्ञी”ति, सङ्कारं विचिनित्वा एकमन्तं छड्डनं, भूमत्थरणस्सओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञापनं, मञ्चपटिपादकानंओतापेत्वा पमज्जित्वा अतिहरित्वा यथाट्ठाने ठपनं, मञ्चस्स ओतापेत्वा सोधेत्वा पप्फोटेत्वानीचं कत्वा साधुकं अप्पटिघंसन्तेन असङ्घट्टेन्तेन कवाटपीठं अतिहरित्वा यथापञ्ञत्तंपञ्ञापनं, पीठस्स ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं appaµigha½santenaasaªghaµµentena कवाटपीठं अतिहरित्वा यथापञ्ञत्तं पञ्ञापनं, भिसिबिब्बोहनस्स ओतापेत्वासोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञापनं, निसीदनपच्चत्थरणस्स ओतापेत्वासोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञापनं, खेळमल्लकस्स ओतापेत्वापमज्जित्वा अतिहरित्वा यथाट्ठाने ठपनं, अपस्सेनफलकस्स ओतापेत्वा पमज्जित्वा अतिहरित्वायथाट्ठाने ठपनं, पत्तचीवरं निक्खिपितब्बं–
पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठंवा परामसित्वा पत्तस्स निक्खिपनं, न च अनन्तरहिताय भूमिया पत्तस्स निक्खिपनं,चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसंवा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरस्स निक्खिपनं,सचे पुरत्थिमाय सरजा वाता वायन्ति, पुरत्थिमानं वातपानानं थकनं, तथा पच्छिमानं,तथा उत्तरानं, तथा दक्खिणानं वातपानानं थकनं, सचे सीतकालो होति, दिवावातपानानं विवरणं, रत्तिं थकनं, सचे उण्हकालो होति, दिवा वातपानानं थकनं,रत्तिं विवरणं, सचे परिवेणं उक्लापं होति, परिवेणस्स सम्मज्जनं, सचे कोट्ठकोउक्लापो होति, कोट्ठकस्स सम्मज्जनं, सचे उपट्ठानसाला उक्लापा होति, तस्सा सम्मज्जनं,सचे अग्गिसाला उक्लापा होति, तस्सा सम्मज्जनं, सचे वच्चकुटि उक्लापा होति,तस्सा सम्मज्जनं, सचे पानीयं न होति, पानीयस्स उपट्ठापनं, सचे परिभोजनीयं न होति,परिभोजनीयस्स उपट्ठापनं, सचे आचमनकुम्भिया उदकं न होति, आचमनकुम्भियाउदकस्स आसिञ्चनं, सचे उपज्झायस्स अनभिरति उप्पन्ना होति, सद्धिविहारिकेन वूपकासनंवूपकासापनं वा, धम्मकथाय वा तस्स करणं, सचे उपज्झायस्स कुक्कुच्चं उप्पन्नंहोति, सद्धिविहारिकेन विनोदनं विनोदापनं वा, धम्मकथाय वा तस्स करणं, सचेउपज्झायस्स दिट्ठिगतं उप्पन्नं होति, सद्धिविहारिकेन विवेचनं विवेचापनं वा, धम्मकथायवा तस्स करणं, सचे उपज्झायो गरुधम्मं अज्झापन्नो होति परिवासारहो, सद्धिविहारिकेनउस्सुक्ककरणं “किन्ति नु खो सङ्घो उपज्झायस्स परिवासं ददेय्या”ति, सचे उपज्झायोमूलायपटिकस्सनारहो होति, सद्धिविहारिकेन उस्सुक्ककरणं “किन्ति उ खो सङ्घो उपज्झायं मूलाय पटिकस्सेय्या”ति, सचे उपज्झायो मानत्तारहो होति,सद्धिविहारिकेन उस्सुक्ककरणं “किन्ति नु खो सङ्घो उपज्झायस्स मानत्तं ददेय्या”ति,सचे उपज्झायो अब्भानारहो होति, सद्धिविहारिकेन उस्सुक्ककरणं “किन्ति नुखो सङ्घो उपज्झायं अब्भेय्या”ति, सचे सङ्घो उपज्झायस्स कम्मं कत्तुकामो होतितज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, सद्धिविहारिकेनउस्सुक्ककरणं “किन्ति नु खो सङ्घो उपज्झायस्स कम्मं न करेय्य, लहुकाय वापरिणामेय्या”ति, कतं वा पनस्स होति सङ्घेन कम्मं तज्जनीयं वा नियस्सं वापब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, सद्धिविहारिकेन उस्सुक्ककरणं “किन्तिनु खो उपज्झायो सम्मा वत्तेय्य, लोमं पातेय्य, नेत्थारं वत्तेय्य, सङ्घो तं कम्मं पटिप्पस्सम्भेय्या”ति,सचे उपज्झायस्स चीवरं धोवितब्बं होति सद्धिविहारिकेन धोवनं उस्सुक्ककरणंवा “किन्ति नु खो उपज्झायस्स चीवरं धोवियेथा”ति, सचे उपज्झायस्स चीवरंकातब्बं होति, सद्धिविहारिकेन करणं उस्सुक्ककरणं वा “किन्ति नु खो उपज्झायस्सचीवरं करियेथा”ति, सचे उपज्झायस्स रजनं पचितब्बं होति, सद्धिविहारिकेनपचनं उस्सुक्ककरणं वा “किन्ति नु खो उपज्झायस्स रजनं पचियेथा”ति, सचेउपज्झायस्स चीवरं रजेतब्बं होति, सद्धिविहारिकेन रजनं उस्सुक्ककरणं वा “किन्तिनु खो उपज्झायस्स चीवरं रजियेथा”ति, चीवरं रजन्तेन साधुकं सम्परिवत्तकंसम्परिवत्तकं रजनं, न च अच्छिन्ने थेवे पक्कमनं, उपज्झायं अनापुच्छा न एकच्चस्सपत्तदानं, न एकच्चस्स पत्तपटिग्गहणं, न एकच्चस्स चीवरदानं, न एकच्चस्स चीवरपटिग्गहणं,न एकच्चस्स परिक्खारदानं, न एकच्चस्स परिक्खारपटिग्गहणं, न एकच्चस्स केसच्छेदनं,न एकच्चेन केसानं छेदापनं, न एकच्चस्स परिकम्मकरणं, न एकच्चेन परिकम्मस्सकारापनं, न एकच्चस्स वेय्यावच्चकरणं, न एकच्चेन वेय्यावच्चस्स कारापनं,न एकच्चस्स पच्छासमणेन गमनं, न एकच्चस्स पच्छासमणस्स आदानं, न एकच्चस्स पिण्डपातस्सनीहरणं, न एकच्चेन पिण्डपातनीहरापनं, न उपज्झायं अनापुच्छा गामप्पवेसनं, न सुसानगमनं,न दिसापक्कमनं, सचे उपज्झायो गिलानो होति, यावजीवं उपट्ठानं, वुट्ठानमस्स आगमनन्तितेसु कानिचि वत्तानि सविभत्तिकानि, कानिचि अविभत्तिकानि, तेसु अविभत्तिकानंविभागे वुच्चमाने यथावुत्तगणनाय अतिरेकतरानि होन्ति, तं पन विभागं अनामसित्वापिण्डवसेन गहेत्वा यथा अयं गणना दस्सिताति वेदितब्बा.