यदि द्वेपि कुसे पटिच्छादेत्वा सब्बेसु भिक्खूसु सकसककोट्ठासं आदाय गतेसु यस्मिं कुसं पटिच्छादेसि, तस्स सामिकेन आगन्त्वा मय्हं कुसो कस्मा न दिस्सतीति वुत्ते चोरो मय्हम्पि कुसो न दिस्सतीति वत्वा अत्तनो कोट्ठासं तस्स सन्तकं विय दस्सेत्वा तस्मिं विवदित्वा वा अविवदित्वा वा गहेत्वा गते इतरं कोट्ठासं उद्धरति चे, उद्धटक्खणेयेव पाराजिको होति. यदि परो मय्हं कोट्ठासं तुय्हं न देमि, त्वं तुय्हं कोट्ठासं विचिनित्वा गण्हाहीति वदति, एवं वुत्ते सो अत्तनो अस्सामिकभावं जानन्तोपि परस्स कोट्ठासं उद्धरति, उद्धटक्खणे पाराजिको होति. यदि परो विवादभीरुकत्ता किं विवादेनाति चिन्तेत्वा मय्हं वा पत्तं होतु तुय्हं वा, वरकोट्ठासं त्वं गण्हाहीति वदेय्य, दिन्नकं नाम गहितं होतीति पाराजिकं न होतीति. यदि तव रुच्चनकं गण्हाहीति वुत्तो विवादभयेन अत्तनो पत्तं वरभागं ठपेत्वा लामकभागं गहेत्वा गतो, चोरो पच्छा गण्हन्तो विचितावसेसं नाम अग्गहेसीति पाराजिको न होति. एवं कुसावहारविनिच्छयो वेदितब्बो. अयमेत्थ पञ्चवीसतिया अवहारेसु सङ्खेपो, वित्थारो पन समन्तपासादिकाय विनयसंवण्णनाय वुत्तनयेनेव वेदितब्बो. 44. एत्तावता अदिन्नादानपाराजिकस्स विनिच्छयावयवरूपेन उग्गहेतब्बे पञ्चवीसति अवहारे दस्सेत्वा इदानि अदिन्नादानविनिच्छये सम्पत्ते सहसा आपत्तिं अनारोपेत्वा पठमं ओलोकेतब्बानि पञ्च ठानानि दस्सेतुं वत्थुकालग्घदेसे चाति-आदि आरद्धं. तत्थ वत्थु नाम अवहटभण्डं. किं वुत्तं होति? अवहारकेन मया इत्थन्नामं भण्डं अवहटन्ति वुत्तेपि तस्स भण्डस्स सस्सामिक-अस्सामिकभावं उपपरिक्खित्वा सस्सामिकं चे, अवहारकाले तेसं सालयभावं वा निरालयभावं वा नियमेत्वा सालयकाले चे गहितं, भण्डं अग्घापेत्वा मासकं वा ऊनमासकं वा होति, दुक्कटेन, अतिरेकमासकं वा ऊनपञ्चमासकं वा होति, थुल्लच्चयेन, पञ्चमासकं वा अतिरेकपञ्चमासकं वा होति, पाराजिकेन कातब्बो. सामिकानं निरालयकाले चे गहितं, नत्थि पाराजिकं. भण्डसामिके पन भण्डं आहरापेन्ते तं वा भण्डं तदग्घनकं वा दातब्बन्ति. कालो नाम अवहारकालो. भण्डं नामेतं कदाचि महग्घं होति, कदाचि समग्घं. तस्मा अवहटभण्डस्स अग्घं परिच्छिन्दन्तेहि अवहटकालानुरूपं कत्वा परिच्छिन्दनत्थं कालविनिच्छयो कातब्बोति वुत्तं होति. अग्घो नाम अवहटभण्डस्स अग्घो. एत्थ च सब्बदा भण्डानं अग्घो समानरूपो न होति, नवभण्डं महग्घं होति, पुराणं चे समग्घं. तस्मा अवहारकाले भण्डस्स नवभावं वा पुराणभावं वा नियमेत्वा अग्घो परिच्छिन्दितब्बोति अधिप्पायो. देसो चाति भण्डावहारदेसो. एत्थ च सब्बस्सापि भण्डस्स उट्ठानदेसे समग्घं हुत्वा अञ्ञत्थ महग्घत्ता अवहटभण्डे अग्घं परिच्छिन्दित्वा तदनुरूपा आपत्तियो नियमन्तेहि अग्घं परिच्छिन्दनत्थाय अवहारदेसं नियमेत्वा तस्मिं देसे अग्घवसेन तदनुरूपा आपत्तियो कारेतब्बाति अधिप्पायो. परिभोगो नाम अवहटभण्डे अवहारतो पुब्बे परेहि कतपरिभोगो. एत्थ च यस्स कस्सचि भण्डस्स परिभोगेन अग्घो परिहायतीति भण्डसामिकं पुच्छित्वा तस्मिं भण्डे नवेपि एकवारम्पि येन केनचि पकारेन परिभुत्ते परिहापेत्वा अग्घो परिच्छिन्दितब्बोति वुत्तं होति. एवमादिना नयेन एतानि पञ्च ठानानि उपपरिक्खित्वाव विनिच्छयो कातब्बोति दस्सेतुमाह पञ्चपि ञत्वा एतानि कत्तब्बो पण्डितेन विनिच्छयोति. 45. एत्तावता अदिन्नादानविनिच्छयावयवभूते पञ्चवीसति अवहारे च पञ्चट्ठानावलोकनञ्च दस्सेत्वा इदानि अनागते पापभिक्खूनं लेसोकासपिदहनत्थं परसन्तकं यं किञ्चि वत्थुं यत्थ कत्थचि ठितं येन केनचि पकारेन गण्हतो मोक्खाभावं दस्सेतुकामेन तथागतेन या पनेता
भूमट्ठञ्च थलट्ठञ्च;
आकासट्ठ मथापरं;
वेहासट्ठो दकट्ठञ्च;
नावा यानट्ठमेव च.
भारा राम विहारट्ठं;
खेत्त वत्थुट्ठमेव च;
गामा रञ्ञट्ठ मुदकं;
दन्तपोनो वनप्पति.
हरणको पनिधि चेव;
सुङ्कघातकं पाणका;
अपदं द्विपदञ्चेव;
चतुप्पदं बहुप्पदं.
ओचरकोणिरक्खो च;
संविदाहरणम्पि च;
सङ्केतकम्मं निमित्त-
मिति तिं सेत्थ मातिका.
निक्खित्ता तासं यथाक्कमं पदभाजने, तदट्ठकथाय च आगतनयेन विनिच्छयं दस्सेतुकामो पठमं ताव भूमट्ठे विनिच्छयं दस्सेतुमाह दुतियं वापीति-आदि.
तत्थ दुतियं थेय्यचित्तेन परियेसतो दुक्कटन्ति सम्बन्धो. एवं सब्बपदेसु. उपरि सञ्जाताहि रुक्खलताहि, इट्ठकपासाणादीहि च सञ्छन्नं महानिधिं उद्धरितुकामेन मया एकेनेव न सक्काति अत्तनो अञ्ञं सहायं परियेसितुं थेय्यचित्तेन सयितट्ठाना उट्ठानादीसु सब्बपयोगेसु दुक्कटं होतीति अत्थो. कुदालं भूमिखणनत्थाय पिटकं वापि पंसु-उद्धरणत्थाय यं किञ्चि भाजनं. इमेसु द्वीसु कुदालस्स चे दण्डो नत्थि, दण्डत्थाय रुक्खतो दण्डं छिन्दतो च कुदालो चे न होति, कुदालकरणत्थाय अयोबीजं उद्धरणत्थाय अकप्पियपथविं खणन्तस्सपि पच्छिकरणत्थाय पण्णानि छिन्दतोपि पिटकवायनत्थाय वल्लिं छिन्दतोपि उभयत्थापि परियेसने मुसा भणतोपि दुक्कटञ्चेव पाचित्तियञ्च, इतरपयोगेसु दुक्कटमेवाति वेदितब्बं. गच्छतोति दुतियादिं परियेसित्वा लद्धा वा अलद्धा वा निधिट्ठानं गच्छन्तस्स पदे पदे दुक्कटन्ति अत्थो. एत्थ च थेय्यचित्तो दुतियं वा परियेसतीति-आदि पाळियं (पारा. 94) थेय्यचित्तोति वुत्तत्ता, इध थेय्यचित्तेनाति वचनतो इमं निधिं लभित्वा बुद्धपूजं वा करिस्सामि, सङ्घभत्तं वा करिस्सामीति एवमादिना नयेन कुसलचित्तप्पवत्तिया सति अनापत्तीति दट्ठब्बं. पुब्बयोगतोति अदिन्नादानस्स पुब्बपयोगभावतो, दुतियपरियेसनादीसु पुब्बपयोगेसु दुक्कटन्ति अत्थो. दुक्कटञ्च अट्ठविधं होति पुब्बपयोगदुक्कटं सहपयोगदुक्कटं अनामासदुक्कटं दुरुपचिण्णदुक्कटं विनयदुक्कटं ञातदुक्कटं ञत्तिदुक्कटं पटिस्सवदुक्कटन्ति. तत्थ थेय्यचित्तो दुतियं वा कुदालं वा पिटकं वा परियेसति गच्छति वा, आपत्ति दुक्कटस्साति वुत्तं पुब्बपयोगदुक्कटं नाम. इध पाचित्तियट्ठाने पाचित्तियं, इतरेसु पुब्बपयोगेसु दुक्कटं. तत्थजातकं कट्ठं वा लतं वा छिन्दति, आपत्ति दुक्कटस्साति वुत्तं सहपयोगदुक्कटं. इध अदिन्नादानसहितपयोगत्ता पाचित्तियवत्थुम्हि, इतरत्र च दुक्कटमेवाति अयमेत्थ विसेसो. मुत्तामणि-आदीसु दससु रतनेसु, सालि-आदीसु सत्तसु धञ्ञेसु, सब्बेसु च आवुधभण्डादीसु आमसनपच्चया दुक्कटं अनामासदुक्कटं. कदलिनाळिकेरपनसादिरुक्खट्ठमेव फलं आमसन्तस्स वुत्तं दुक्कटं दुरुपचिण्णदुक्कटं. उपचरणं उपचिण्णं, परामसनन्ति अत्थो. दुट्ठु उपचिण्णं दुरुपचिण्णं, दुरुपचिण्णे दुक्कटं दुरुपचिण्णदुक्कटं. भिक्खाचारकाले पत्ते रजस्मिं पतिते पत्तं अप्पटिग्गहेत्वा वा अधोवित्वा वा भिक्खापटिग्गहणेन दुक्कटं विनयदुक्कटं, विनये पञ्ञत्तं दुक्कटं विनयदुक्कटं. किञ्चापि अवसेसदुक्कटानिपि विनये पञ्ञत्तानेव, तथापि रुळ्हिया मयूरादिसद्देहि मोरादयो विय इदमेव तथा वुच्चति. सुत्वा न वदन्ति, आपत्ति दुक्कटस्साति वुत्तं ञातदुक्कटं नाम. एकादससु समनुभासनासु ञत्तिया दुक्कटन्ति वुत्तं ञत्तिदुक्कटं. तस्स भिक्खवे भिक्खुनो पुरिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्साति (महाव. 207) वुत्तं पटिस्सवदुक्कटं नाम. इमेसु अट्ठसु दुक्कटेसु इध आपज्जितब्बं दुक्कटं पुब्बपयोगदुक्कटं नाम. तेनाह पुब्बयोगतोति. गाथाबन्धसुखत्थं उपसग्गं अनादियित्वा पुब्बपयोगतोति वत्तब्बे पुब्बयोगतोति वुत्तन्ति गहेतब्बं. एत्थ च किञ्चापि इमेसु दुक्कटेसु असङ्गहितानि उभतोविभङ्गागतानि दिवासेय्यादिदुक्कटानि चेव खन्धकागतानि च बहूनि दुक्कटानि सन्ति, तानि पनेत्थ विनयदुक्कटेयेव सङ्गहितब्बानि. विनये पञ्ञत्तं दुक्कटं विनयदुक्कटन्ति हि सारत्थदीपनियं (सारत्थ. टी. 2.94) वुत्तन्ति. अट्ठकथायं (पारा. अट्ठ. 1.94) पन रजोकिण्णदुक्कटस्सेव विनयदुक्कटन्ति गहणं उपलक्खणमत्तं. इतरथा अट्ठ दुक्कटानीति गणनापरिच्छेदोयेव निरत्थको सियाति पुब्बपयोगे दुक्कटादीनम्पि विनयदुक्कटेयेव सङ्गहेतब्बभावेपि कतिपयानि दस्सेत्वा इतरेसमेकतो दस्सनत्थं तेसं विसुं गहणं सुत्तङ्गसङ्गहितत्तेपि गेय्यगाथादीनं अट्ठन्नं विसुं दस्सनं वियाति वेदितब्बं. 46. तत्थजातकं कट्ठं वाति तस्मिं चिरनिहितनिधूपरि जातं अल्लं सुक्खं कट्ठं वा. लतं वाति तादिसं वल्लिं वा. इदं उपलक्खणं तिणादीनं खुद्दकगच्छानञ्च गहेतब्बत्ता. उभयत्थापीति अल्ले च सुक्खे चाति वुत्तं होति. अल्लरुक्खादीनि छिन्दतो पाचित्तियं अहुत्वा दुक्कटमत्तस्स भवने कारणं दस्सेति सहपयोगतोति. अवहारेन सहितपयोगत्ता पाचित्तियट्ठानेपि दुक्कटमेवाति वुत्तं होति. सहपयोगतो उभयत्थापि दुक्कटन्ति वदन्तो पठमगाथाय दस्सितपुब्बपयोगतो इमाय दस्सितसहपयोगस्स विसेसं दस्सेति. 47. पथविन्ति कप्पियं वा अकप्पियं वा पथविं. अकप्पियपथविं खणतो सहपयोगत्ता दुक्कटमेव. ब्यूहतोति पंसुं एकतो रासिं करोन्तस्स. वियूहति एकपस्से रासिं करोतीति अट्ठकथावचनतो ऊह-इच्चेतस्स धातुनो वितक्के उप्पन्नत्तेपि धातूनमनेकत्थत्ता वि-उपसग्गवसेन इध रासिकरणे वत्ततीति गहेतब्बं. रासिभूतं पंसुं कुदालेन वा हत्थेन वा पच्छिया वा उद्धरन्तस्स च अपनेन्तस्स च पयोगगणनाय दुक्कटं पंसुमेव वाति एत्थ अवुत्तसमुच्चयत्थेन वा-सद्देन सङ्गहितन्ति दट्ठब्बं. आमसन्तस्साति निधिकुम्भिं हत्थेन परामसन्तस्स. वाति समुच्चये. दुक्कटन्ति दुट्ठु कतं किरियं सत्थारा वुत्तं विराधेत्वा खलित्वा कतत्ताति दुक्कटं. वुत्तञ्चेतं परिवारे (परि. 339)
दुक्कटन्ति हि यं वुत्तं, तं सुणोहि यथातथं;
अपरद्धं विरद्धञ्च, खलितं यञ्च दुक्कटन्ति.
दुट्ठु वा विरूपं कतं किरियाति दुक्कटं. वुत्तम्पि चेतं परिवारे (परि. 339)
यं मनुस्सो करे पापं, आवि वा यदि वा रहो;
दुक्कटन्ति पवेदेन्ति, तेनेतं इति वुच्चतीति.
एवं तत्थजातकन्ति-आदिगाथाद्वयागतं छेदनदुक्कटं खणनदुक्कटं ब्यूहनदुक्कटं उद्धरणदुक्कटं आमसनदुक्कटन्ति पञ्चसु सहपयोगदुक्कटेसु पुरिमपुरिमपयोगेहि आपन्ना दुक्कटापत्तियो पच्छिमं पच्छिमं दुक्कटं पत्वा पटिपस्सम्भन्ति, तंतंपयोगावसाने लज्जिधम्मं ओक्कमित्वा ओरमति चे, तंतंदुक्कटमत्तं देसेत्वा परिसुद्धो होति. धुरनिक्खेपमकत्वा फन्दापेन्तस्स थुल्लच्चयं पत्वा आमसनदुक्कटं पटिपस्सम्भतीति महा-अट्ठकथायं (पारा. अट्ठ. 1.94) वुत्तं. यथापाळिया गय्हमाने पुरिमपुरिमापत्तीनं पटिपस्सद्धि ञत्तिया दुक्कटं, द्वीहि कम्मवाचाहि थुल्लच्चया पटिपस्सम्भन्तीति पाळियं (पारा. 414, 421, 428, 439) आगतत्ता अनुस्सावनाय एव लब्भतीति दट्ठब्बं. इमस्स पन सुत्तस्स अनुलोमवसेन महा-अट्ठकथायं वुत्ता इमस्मिं अदिन्नादानसिक्खापदेपि आपत्तिपटिपस्सद्धि पमाणन्ति निट्ठमेत्थ गन्तब्बं.