23. बहि छुपन्तस्साति योजना. निमित्तं मुत्तकरणं. इत्थियाति सामञ्ञेन वुत्तेपि चतुत्थगाथाय तिरच्छानगतित्थियाति वक्खमानत्ता पारिसेसतो इमिना मनुस्सामनुस्सित्थीनमेव गहणं, इमिना अमनुस्सित्थियापि गहणस्स. इमिस्सानन्तरगाथाय इतो इत्थियाति अनुवत्तिते तत्रापि अमनुस्सित्थियापि गहणं सियाति तम्पि वज्जेत्वा कायसंसग्गसङ्घादिसेसस्स वत्थुभूतं मनुस्सित्थिमेव दस्सेतुं तत्थ वुत्तं इत्थियाति-अधिकवचनमेव ञापकन्ति वेदितब्बं. महा-अट्ठकथायं (पारा. अट्ठ. 1.59-60) इत्थिनिमित्तं मेथुनरागेन मुखेन छुपति, थुल्लच्चयन्ति सामञ्ञेन वुत्तत्ता च धम्मक्खन्धके न च भिक्खवे रत्तचित्तेन अङ्गजातं छुपितब्बं, यो छुपेय्य, आपत्ति थुल्लच्चयस्साति (महाव. 252) सामञ्ञवचनतो च उद्धुमातादिभावमसम्पत्ताय अल्लमतमनुस्सित्थिया च अक्खायिते वा येभुय्यक्खायिते वा निमित्ते सति पाराजिकवत्थुभावतो तत्थापि बहि छुपन्तस्स थुल्लच्चयन्ति अयमत्थोपि मतामतविसेसं अकत्वा इत्थियाति इमिनाव सामञ्ञवचनेन गहेतब्बो. 24. निमित्तेनाति अत्तनो अङ्गजातेन. मुखेनाति पकतिमुखेन. निमित्तं इत्थियाति जीवमानकमनुस्सित्थिया अङ्गजातं. यस्मा पन कायसंसग्गसिक्खापदविनीतवत्थूसु मतित्थिवत्थुम्हि मतित्थिया सरीरे कायसंसग्गरागेन यो छुपति, तस्स अनापत्ति भिक्खु सङ्घादिसेसस्स, आपत्ति थुल्लच्चयस्साति (पारा. 281) वुत्तत्ता मतमनुस्सित्थी न गहेतब्बा. तथेव यक्खिवत्थुम्हि कायसंसग्गरागेन यक्खिनिया सरीरं येन फुट्ठं, तस्स अनापत्ति भिक्खु सङ्घादिसेसस्स, आपत्ति थुल्लच्चयस्साति वुत्तत्ता, इधेव उपरि दुतियसङ्घादिसेसे पण्डके यक्खिपेतीसु, तस्स थुल्लच्चयं सियाति (वि. वि. 341) वक्खमानत्ता च अमनुस्सित्थीपि न गहेतब्बा. तेन वुत्तं जीवमानकमनुस्सित्थिया अङ्गजातन्ति. अन्तो पवेसेतुकामताय सति कायसंसग्गरागासम्भवतो कायसंसग्गरागेनाति इमिना च बहि छुपितुकामता विञ्ञायतीति बहीति अनुवत्तनं विनापि तदत्थो लब्भति. गरुकन्ति सङ्घादिसेसो. 25. तथेव बहि छुपन्तस्साति योजना, अन्तो अप्पवेसेत्वा बहियेव छुपन्तस्साति वुत्तं होति. उभयरागेनाति कायसंसग्गरागेन, मेथुनरागेन वा. पुरिसस्सापीति जीवमानकपुरिसस्सपि. पि-सद्दो न केवलं वुत्तनयेन इत्थिया निमित्तं फुसन्तस्सेव आपत्ति, अथ खो पुरिसस्सापीति दीपेति. निमित्तन्ति मुत्तकरणमेव वुच्चति. जीवमानकपुरिसस्साति अयं विसेसो कुतो लब्भतीति चे? कायसंसग्गरागेन वा मेथुनरागेन वा जीवमानकपुरिसस्स वत्थिकोसं अप्पवेसेन्तो निमित्तेन निमित्तं छुपति, दुक्कटन्ति इतो अट्ठकथावचनतो (पारा. अट्ठ. 1.59-60) लब्भति. 26. अचिरवतितरन्तानं गुन्नं पिट्ठिं अभिरुहन्ता छब्बग्गिया भिक्खू मेथुनरागेन अङ्गजातेन अङ्गजातं छुपिंसूति इमस्मिं वत्थुम्हि न च भिक्खवे रत्तचित्तेन अङ्गजातं छुपितब्बं, यो छुपेय्य, आपत्ति थुल्लच्चयस्साति (महाव. 252) आगतनयं दस्सेतुमाह निमित्तेनाति-आदि. एत्थापि तथाति इमस्सानुवत्तनतो बहीति लब्भति. अत्तनो निमित्तेन तिरच्छानगतित्थिया निमित्तं मेथुनरागतो बहि छुपन्तस्स थुल्लच्चयं होतीति योजना. 27. मेथुनरागतोति इमिना ब्यवच्छिन्नमत्थं दस्सेतुमाह कायसंसग्गरागेनाति-आदि. एत्थापि कायसंसग्गरागेनातिवचनसामत्थिया बहि छुपनं वेदितब्बं. निमित्तस्साति पस्सावमग्गस्स. छुपनेति फुसने. 28. तमावट्टकतेति एत्थ तं आवट्टकतेति पदच्छेदो. आवट्टकतेति विवटे. मुखेति सम्बन्धिसद्दत्ता, अञ्ञस्स सम्बन्धिनो च अनिद्दिट्ठत्ता सुतानुलोमिकानं सुतसम्बन्धस्सेव बलवत्ता च पुरिमानन्तरगाथाय तिरच्छानगतित्थिया मुखेति किञ्चापि सुतस्सेव सम्बन्धो विञ्ञायति, तथापि इमाय गाथाय विनीतवत्थुम्हि (पारा. 73) अञ्ञतरो भिक्खु सिवथिकं गन्त्वा छिन्नसीसं पस्सित्वा वट्टकते मुखे अच्छुपन्तं अङ्गजातं पवेसेसीति दस्सितछिन्नसीसवत्थुस्स सङ्गहितत्ता मनुस्समुखमेव गहेतब्बं सिया. तिरच्छानगतानं, पन अमनुस्सानञ्च मुखे तथा पवेसो निद्दोसोति वत्तुमसक्कुणेय्यत्ता तत्थापि इदमेव उपलक्खणन्ति पाराजिकप्पहोनकानं सब्बेसं मुखेति दट्ठब्बं. तं अङ्गजातं. तत्थ आवट्टकते पाराजिकप्पहोनकानं मुखे आकासगतं कत्वा कत्थचि अफुसापेत्वा नीहरन्तस्स उक्खिपन्तस्स दुक्कटन्ति योजना. अथ वा तिरच्छानानं आवट्टकते मुखेति योजेत्वा तदञ्ञसङ्गहो उपलक्खणवसेन कातब्बो. 29. तथाति आकासगतं कत्वाति यथावुत्तप्पकारं परामसति. चतूहि पस्सेहीति सहत्थे करणवचनं. पस्सेहीति सम्बन्धिसद्दत्ता निमित्तस्साति सामत्थिया लब्भति. इत्थियाति सामञ्ञसद्दत्ता सब्बस्साति पाठसेसो. जातिवाचकत्ता एकवचनं. चतूहि पस्सेहि, हेट्ठिमत्तलन्ति च इमेसं सम्बन्धिपदस्स अनिद्देसेपि मेथुनपाराजिकाधिकारत्ता च सन्थतचतुक्कस्स अट्ठकथावसाने इमाय गाथाय सङ्गहितस्स इमस्स विनिच्छयस्स परियोसाने यथा च इत्थिनिमित्ते वुत्तं, एवं सब्बत्थ लक्खणं वेदितब्बन्ति (पारा. अट्ठ. 1.61-62) निमित्तविनिच्छयस्सातिदेसस्स कतत्ता च सामत्थियेन निमित्तस्साति लब्भति. इदमेव पवेसेत्वाति एतस्स आधारवसेन गहेतब्बं. अङ्गजातन्ति अनुवत्तति. एवं वाक्यं पूरेत्वा यथा आवट्टकते मुखे अङ्गजातं पवेसेत्वा तमाकासगतं कत्वा नीहरन्तस्स दुक्कटं, तथा सब्बस्सा इत्थिया निमित्ते पस्सावमग्गसङ्खाते अङ्गजातं पवेसेत्वा तस्स चतूहि पस्सेहि सह हेट्ठिमत्तलं चत्तारो पस्से, हेट्ठिमत्तलञ्च अच्छुपन्तं आकासगतं कत्वा नीहरन्तस्स दुक्कटन्ति योजेत्वा अत्थो वत्तब्बो. 30. उप्पाटितोट्ठमंसेसूति उप्पाटितं ओट्ठमंसं येसन्ति विग्गहो. तेसु दन्तेसु. बहिनिक्खन्तकेसु वाति पकतिया ओट्ठमंसतो बहि निक्खमित्वा ठितेसु वा दन्तेसु. वायमन्तस्साति अङ्गजातेन छुपन्तस्स. 31. अट्ठिसङ्घट्टनं कत्वाति निमित्तमंससन्निस्सयानि अट्ठीनि सङ्घट्टेत्वा. मग्गेति अट्ठिसङ्घातमये मग्गे. दुविधरागतोति मेथुनरागेन वा कायसंसग्गरागेन वा. वायमन्तस्साति अङ्गजातं पवेसेत्वा चारेन्तस्स. 32. आलिङ्गन्तस्साति परिस्सजन्तस्स. हत्थगाहादीसु हत्थो नाम कप्परतो पट्ठाय याव अग्गनखा. हत्थस्स, तप्पटिबन्धस्स च गहणं हत्थग्गाहो. अवसेससरीरस्स, तप्पटिबन्धस्स च परामसनं परामासो. निस्सन्देहे पन मातुगामस्स सरीरस्स वा तप्पटिबन्धस्स वा हत्थेन गहणं हत्थग्गाहोति वुत्तं, तं अट्ठकथाय न समेति. तस्मा यथावुत्तनयस्सेव अट्ठकथासु आगतत्ता सोयेव सारतो पच्चेतब्बो. परामसेपि हत्थेन सरीरस्स, तप्पटिबन्धस्स च परामसनन्ति यं तत्थ वुत्तं, तम्पि न युज्जति. अवसेससरीरावयवेनापि परामसतो दुक्कटमेव होतीति. चुम्बनादीसूति आदि-सद्देन वेणिग्गाहादिं सङ्गण्हाति. अयं नयोति एतेन इत्थिया मेथुनरागेन हत्थग्गाहादीसु दुक्कटन्ति इममत्थं अतिदिसति. 33. मनुस्सामनुस्सेहि अञ्ञेसु तिरच्छानगतेसु हेट्ठिमपरिच्छेदेन मेथुनधम्मपाराजिकवत्थुभूते सत्ते दस्सेतुमाह अपदेति-आदि. अपदे, द्विपदे, चतुप्पदेति इमेहि विसेसनेहि विसेसितब्बं सत्तनिकायेति इदं वत्तब्बं. अपदे सत्तनिकाये. अहयोति थलचरेसु उक्कट्ठपरिच्छेदतो हत्थिगिलनके अजगरे उपादाय हेट्ठिमपरिच्छेदेन नागा च. मच्छाति जलजेसु उपरिमकोटिया पञ्चसतयोजनिकानि तिमिरपिङ्गलादिमच्छे उपादाय हेट्ठिमन्ततो पाठीनपावुसादयो मच्छा च. द्विपदे सत्तनिकाये. कपोताति उपरिमकोटिया गरुळे उपादाय हेट्ठिमन्ततो कपोताकपोतपक्खी च. पारावताति केचि. चतुप्पदे सत्तनिकाये. गोधाति उपरिमकोटिया हत्थिं उपादाय हेट्ठिमन्ततो गोधा चाति इमे सत्ता. हेट्ठाति हेट्ठिमपरिच्छेदतो. पाराजिकस्सवत्थूति मेथुनधम्मपाराजिकस्स वत्थूनीति पाठसेसो. 34. सेवेतुकामता मेथुनसेवाय तण्हा, ताय मेथुनरागसङ्खाताय सम्पयुत्तं चित्तं सेवेतुकामताचित्तं. मग्गेति वच्चमग्गादीनं अञ्ञतरे मग्गे. मग्गस्स अत्तनो मुत्तकरणस्स पवेसनं. पब्बज्जाय, पातिमोक्खसंवरसीलस्स वा अन्ते विनासे भवोति अन्तिमो, पाराजिकापन्नो पुग्गलो, तस्स वत्थु अन्तिमभावस्स कारणत्ता पाराजिकापत्ति अन्तिमवत्थूति वुच्चति, तदेव पठमं चतुन्नं पाराजिकानं आदिम्हि देसितत्ता पठमन्तिमवत्थु, तस्स पठमन्तिमवत्थुनो, पठमपाराजिकस्साति वुत्तं होति. 35. सामन्ता आपत्तिसमीपे भवं सामन्तं, पाराजिकापत्तिया समीपे पुब्बभागे भवन्ति अत्थो. सेसानं पन तिण्णम्पीति अवसेसानं अदिन्नादानादीनं तिण्णं पाराजिकधम्मानं. थुल्लच्चयं सामन्तमिति उदीरितन्ति सम्बन्धो. कथमुदीरितं? फन्दापेति, आपत्ति थुल्लच्चयस्साति (पारा. 94) दुतिये, मनुस्सं उद्दिस्स ओपातं खणति, पतित्वा दुक्खवेदनं उप्पादेति, आपत्ति थुल्लच्चयस्साति, ततिये, पटिविजानन्तस्स आपत्ति पाराजिकस्स, अप्पटिविजानन्तस्स आपत्ति थुल्लच्चयस्साति (पारा. 215) चतुत्थे समुदीरितं. एत्थ च चतुत्थपाराजिकस्स थुल्लच्चयापत्तिया सामन्तापत्तिभावो यस्स उत्तरिमनुस्सधम्मं समुल्लपति, सो याव न पटिविजानाति, ताव समुल्लपनपच्चया थुल्लच्चयापत्तिसम्भावे, समुल्लपिते तस्मिं समुल्लपितमत्थे पटिविजानन्ते पाराजिकापत्तिसम्भावे च युज्जति. सो च अप्पटिविजानन्तस्स वुत्ते थुल्लच्चयन्ति इमिनाव सङ्गहितोति दट्ठब्बं. 36. अजानन्तस्स वातूपत्थद्धं अङ्गजातं दिस्वा अत्तनो रुचिया वीतिक्कमं कत्वा मातुगामेसु गच्छन्तेसु अजानमानस्स, महावने दिवा निद्दुपगतभिक्खुनो विय परेहि किरियमानं अजानन्तस्साति वुत्तं होति. तथेवाति इमिना अनापत्तीति ञातब्बन्ति इदमाकड्ढति. अस्सादियन्तस्साति भिक्खुपच्चत्थिकेसु अभिभवित्वा वीतिक्कमं करोन्तेसु च कारापेन्तेसु च, सप्पमुखं पविट्ठकाले विय उत्तसित्वा अनधिवासेन्तस्स च, महावने दिवाविहारोपगतभिक्खुनो विय परोपक्कमं ञत्वापि काये आदित्त-अग्गिना विय उत्तसित्वा अनधिवासेन्तस्साति अत्थो. अजानन्तस्साति एत्थ अपि-सद्दो योजेतब्बो. बुद्धसासने खीरसागरसलिलनिम्मले सब्बपठमं पातुभूतत्ता आदि च तं वीतिक्कमसङ्खातं कम्मञ्चाति आदिकम्मं, तं एतस्स अत्थीति आदिकम्मी, एत्थ सुदिन्नो भिक्खु, तस्स आदिकम्मिनोति गहेतब्बो. उपरिपि इमेसं पदानं आगतागतट्ठाने इमिनाव नयेन अत्थो वेदितब्बो. इध च उपरि सब्बसिक्खापदेसु च निदानादिवसेन सत्तरसविधो साधारणविनिच्छयो पकिण्णके सङ्खेपतो, उत्तरे वित्थारतो च आवि भविस्सति. तस्मा एत्थ न दस्सितोति वेदितब्बं. 37-38. विनयेति विनयपिटके. अनयूपरमेति नेति पापेति सीलसम्पदं समाधिसम्पदं पञ्ञासम्पदञ्चाति नयो, कायवचीद्वारेहि अवीतिक्कमसङ्खातो संवरो, तप्पटिपक्खो असंवरो अनयो नाम, तस्स उपरमो निवत्ति एत्थाति अनयूपरमो, विनयो, तत्थ अनयूपरमे विनये. ततो एव परमे उक्कट्ठे. अनयस्स वा उपरमे निवत्तने परमे उक्कट्ठेति गहेतब्बं. परा उत्तमा मा सासनसिरी एत्थाति परमो, विनयोति एवम्पि गहेतब्बं. विनयो नाम सासनस्स आयूति (दी. नि. अट्ठ. 1.पठमसङ्गीतिकथा; पारा. अट्ठ. 1.पठमसङ्गीतिकथा; खु. पा. अट्ठ. 5.महासङ्गीतिकथा; थेरगा. अट्ठ. 1.251) वचनतो उत्तमसासनसम्पत्तियुत्तेति अत्थो. सुजनस्साति सोभणो जनो सुजनो, सिक्खाकामो अधिसीलसिक्खाय सोभमानो पियसीलो कुलपुत्तो, तस्स नयने नयनूपमे विनयेति सम्बन्धो. अनयूपरमत्ता, परमत्ता च सुजनस्स कुलपुत्तस्स नयने नयनूपमे. सुखानयनेति लोकियलोकुत्तरभेदं सुखं आनेतीति सुखानयनं, तस्मिं. इदञ्च नयनेति एतस्स विसेसनं. एतं विसेसनं किमत्थन्ति चे? उपमाभावेन गहितपकतिनयनतो इध सम्भवन्तं विसेसं दस्सेतुन्ति वेदितब्बं. कतरो सो विसेसोति चे? पकतिनयनं रागदोसादिकिलेसूपनिस्सयो हुत्वा दिट्ठधम्मिकसम्परायिकदुक्खस्स च पच्चयो होति. इदं पन विनयनयनं इमस्स कुलपुत्तस्स एवं अहुत्वा एकंसेन मोक्खावहनसुखस्सेव पच्चयो होतीति इमस्स विसेसस्स दस्सनत्थं. यथा विनयमविराधेत्वा पटिपज्जनेन सिज्झनकसीलसंवरमूलक-अविप्पटिसारादि-अनुपादिसेसपरिनिब्बानावसा- नफलसम्पत्तिवसेन उप्पज्जनकलोकियलोकुत्तरसुखावहने विनयेति वुत्तं होति. पधानरतोति एत्थ अपीति पाठसेसो. पधाने विनयाभियोगे रतोपि, विनये अज्झायनसवनचिन्तनादिवसेन वायमन्तोपीति अत्थो. अथ वा विरागो सेट्ठो धम्मानन्ति (ध. प. 273; नेत्ति. 170; कथा. 872) वचनतो पधानं निब्बानं, तस्मिं रतोति अत्थो सारमतेति सारन्ति अधिमते. अथ वा सारं अफेग्गुमतं महाविहारवासीनं आचरियमतं एत्थाति सारमतोति विनयविनिच्छयो वुत्तो, तस्मिं. इधाति इमस्मिं विनयविनिच्छये. रतोति अच्चन्ताभिरतो. न रतोति एत्थ न-कारं रमतेति ओसानपदेन योजेत्वा यो पन न रमतेति सम्बन्धो. थेरनवमज्झिमभिक्खुभिक्खुनीनं अन्तरे यो पन पुग्गलो निच्चपरिवत्तनसवनानुस्सरणचिन्तनवसेन न रमते न कीळति, सो पुग्गलो विनये पधानरतोपि विनयपिटके अज्झयनसवनादिवसेन युत्तपयुत्तोपि पटु होति किं, न होतेवाति दस्सेति. विनयपिटके पाटवमाकङ्खन्तेहि पठमं तावेत्थ सक्कच्चं अभियोगो कातब्बोति अधिप्पायो. इममेवत्थं आनिसंसपारंपरियपयोजनेन सह दस्सेतुमाह इमन्ति-आदि. इमन्ति वुच्चमानं विनयविनिच्छयं, अवेदीति इमिना सम्बन्धो. योति पाठसेसो. यो कुलपुत्तो सतिसम्पजञ्ञसद्धासम्पन्नो इमं विनयविनिच्छयं सम्मा अवेदि अञ्ञासि. किं भूतन्ति आह हितविभावनन्ति. लोकियलोकुत्तरसम्पत्तिया मूलसाधनत्ता सीलमिध हितं नाम, तं विभावेति पकासेतीति हितविभावनोति विग्गहो. सीले पतिट्ठाय
पे
विजटये जटन्ति (सं. नि. 1.23, 192; मि. प. 2.1.9) वुत्तत्ता सब्बकिलेसजटाविजटनलोकुत्तरञाणस्स पदट्ठानसोपचारसाभिञ्ञारूपारूप-अट्ठसमाधीनं पदट्ठानताय सब्बलोकियलोकुत्तरगुणसम्पदानं मूलभूतेसु चतुपारिसुद्धिसीलेसु पधानं पातिमोक्खसंवरसीलं, तप्पकासकत्ता अयं विनयविनिच्छयो हितविभावनोति वुत्तो. भावनन्ति भावीयति पुनप्पुनं चेतसि निवेसीयतीति भावनो, भावनीयोति वुत्तं होति. हितविभावकत्तायेव हितत्थीहि पुनप्पुनं चित्ते वासेतब्बोति वुत्तं होति, तं एवंविधं विनयविनिच्छयं. सुरसम्भवन्ति रसीयति अस्सादीयतीति रसो, सद्दरसो अत्थरसो करुणादिरसो विमुत्तिरसो च, सोभणो रसो एतस्साति सुरसो, विनयविनिच्छयो, तं सुरसं. भवं भवन्तं, सन्तन्ति वुत्तं होति, सुरसं समानं, सुरसं भूतन्ति अत्थो. किं वुत्तं होति? सिलेसो पसादो समता मधुरता सुखुमालता अत्थब्यत्ति उदारता ओजो कन्ति समाधीति एवं वुत्तेहि कविजनेहि अस्सादेतब्बसिलेसादिदसविधसद्दजीवितगुणसङ्खातसद्दरससम्पत्तीहि च सभावाख्यानं उपमा रूपकं दीपकं आवुत्तीति एवमादिक्कमनिद्दिट्ठपञ्चतिंस-अत्थालङ्कारेसु अनुरूपसभावाख्यानादिप्पधान-अत्थालङ्कारसङ्खात-अत्थरससम्पत्तीहि च यथासम्भवं पकासितब्बकरुणारस-अब्भुतरससन्तरसादीहि च युत्तत्ता सुरसं इमं विनयविनिच्छयन्ति वुत्तं होति. अथ वा इमिना पकरणेन पधानतो विधीयमानपातिमोक्खसंवरसीलस्स एकन्तेन समाधिसंवत्तनिकत्ता समाधिस्स च पञ्ञाय पदट्ठानत्ता पञ्ञाय च निब्बानपापनतो मूलकारणं हुत्वा कमेन निब्बानामतफलरससम्पदायकं इमं विनयविनिच्छयं परमस्सादनीयरूपेन धितिविमुत्तिरसेन सुरसभूतन्ति वुत्तं होतीति च वेदितब्बं. सम्भवन्ति एत्थ सं वुच्चति सुखं कायिकं चेतसिकञ्च, तं भवति एतस्माति सम्भवो, विनयविनिच्छयो, तं, कायचित्तसुखानं मूलकारणभूतं, वुत्तनयेन सुरसत्ता च यथावुत्तरससम्पदसारमहुस्सवेन सम्भूतमानसिकसुखस्स, तंसमुट्ठानरूपनिस्सयकायिकसुखस्स च पभवभूतन्ति अत्थो. एत्तावता इमस्स विनयविनिच्छयस्स सम्मा विञ्ञातब्बताय कारणं दस्सितं होति. एवं नानागुणरतनाकरं इमं विनयविनिच्छयं सम्पजानन्तो सो कुलपुत्तो किं होतीति चे? पालिना उपालिना समो भवति. पालिनाति सासनं पालेतीति पालोति विनयो वुच्चति, वुत्तञ्हि विनयो नाम सासनस्स आयूति (दी. नि. अट्ठ. 1.पठमसङ्गीतिकथा; पारा. अट्ठ. 1.पठमसङ्गीतिकथा; खु. पा. अट्ठ. 5.महासङ्गीतिकथा; थेरगा. अट्ठ. 1.251) सो अस्स अत्थीति पाली, परियत्तिपटिपत्तिपटिवेधवसेन तिविधसासनस्स जीवितभूतविनयपञ्ञत्तिसङ्खातसासनधरत्ता पालीति लद्धनामेन उपालिना, एतदग्गं भिक्खवे मम सावकानं भिक्खूनं विनयधरानं यदिदं उपालीति (a. नि. 1.219, 228) चतुपरिसमज्झे निसिन्नेन सद्धम्मवरचक्कवत्तिना सम्मासम्बुद्धेन मुखपदुमं विकासेत्वा पकासित-एतदग्गट्ठानेन विसेसतो सायनरक्खनकभावेन पटिलद्धपालीतिनामधेय्येन उपालिमहाथेरेन समो होतीति वुत्तं होति. कस्मिं विसये समो भवतीति चे? सासने. सासनेति यथावुत्ते तिविधे सासने, तत्रापि थावरजङ्गमसकलवत्थुवित्थाराधरमण्डलसदिसे पटिपत्तिपटिवेधद्वयधारे परियत्तिसासने, तत्थापि विनयकथाधिकारत्ता लब्भमाने विनयपिटकसङ्खातपरियत्तिसासनेकदेसे समो भवतीति अत्थो. किंभूते सासने? मारबलिसासने. मारस्स बलि मारबलि, मारगोचरो, तस्स सासनं हिंसकं मारबलिसासनं, तस्मिं. खन्धादीसु पञ्चसु मारेसु पधानभूतकामरागादिपभवकिलेसमारस्स गोचरभावेन बलिसङ्खात-इत्थिसरीरादिनिस्सयफोट्ठब्बादिविसयस्स परिच्चजापनत्थं यो पन भिक्खु
पे
असंवासोति-आदिना (पारा. 44) नयेन वुत्तत्ता तस्स मारबलिस्स हिंसकं होतीति मारबलिसासननामधेय्यविनयपञ्ञत्तिसङ्खातसासनेति अत्थो. अथ वा बळिसेनपि जालेन, हत्थेन कुमिनेन वाति उदकट्ठकथाय वक्खमानत्ता बळिस-सद्देन मच्छमारणकण्टकमाह, तं मारस्स बळिसं असति खिपति वज्जेतीति मारबळिसासनं, तस्मिं, समन्तपासो मारस्साति वुत्तत्ता संसारसागरे परिवत्तमानकसंकिलेसदासपुथुज्जनसङ्खातमच्छे गण्हितुं मारमहाकेवट्टेन पक्खित्तबळिससङ्खात-इत्थिरूपसद्दादिपञ्चकामगुणा- मिसावुतकामरागादिकिलेसमहाबळिसं तदङ्गप्पहानवीतिक्कमप्पहानादिवसेन पजहन्ते विनयपञ्ञत्तिसङ्खाते सासनेति अधिप्पायो. एत्थ च सारमते इध इमस्मिं विनयविनिच्छये यो पन न रमते, सो पुग्गलो अनयूपरमे ततो एव परमे उत्तमे सुजनस्स सुखानयने नयने नयनुपमे विनये रतो अभिरतो पधानरतोपि विनये अज्झायनादीसु योगमापज्जन्तोपि पटु होति पटुतरो होति किं, न होतेव. तस्मा विनये पाटवत्थिना एत्थेव सक्कच्चाभियोगो कातब्बोति सङ्खेपतो साधिप्पाया अत्थयोजना वेदितब्बा. अथ वा पधाने चतुब्बिधे सम्मप्पधाने वीरिये रतो अभिरतो यो पन नरो सारमते इध इमस्मिं विनयविनिच्छये यतो रमते, अतो तस्मा सो अनयूपरमे सुजनस्स सुखानयने विनये पटु होति कुसलो होतीति योजनाति नो खन्ति. हितविभावनं हितप्पकासकं भावनं भावनीयं आसेवितब्बं सुरसम्भवं सुरसं समानं सुरसं भूतं सम्भवं सुखहेतुकं इमं विनयविनिच्छयं यो अवेदि अञ्ञासि, सो पुग्गलो मारबळिसासने मारविसयप्पहानकरे, अथ वा मारबळिसस्स मारस्स वत्थुकामामिसावुतकिलेसकामबळिसस्स असने वज्जमाने सासने तिविधेपि जिनसासने, तत्थापि पटिपत्तिपटिवेधानं पतिट्ठानभूते परियत्तिसासने, तत्रापि सकलसासनस्स जीवितसमाने विनयपञ्ञत्तिसङ्खातपरियत्तिसासनेकदेसे पालिना विनयपरियत्तियं एतदग्गे ठपनेन सासनपालने तंमूलभावतो पालसङ्खातविनयपरियत्तिया पसत्थतरेन उपालिना उपालिमहाथेरेन समो भवतीति योजना.
इति विनयत्थसारसन्दीपनिया
विनयविनिच्छयवण्णनाय
पठमपाराजिककथावण्णना निट्ठिता.