किं वुत्तं होति? तेन कुटिकारेन भिक्खुना कुटिवत्थुं सोधेत्वा समतलं कारेत्वा सङ्घं उपसङ्कमित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा अहं भन्ते सञ्ञाचिकाय कुटिं कत्तुकामो अस्सामिकं अत्तुद्देसं, सोहं भन्ते सङ्घं कुटिवत्थु-ओलोकनं याचामीति तिक्खत्तुं वत्वा याचितेन सङ्घेन वा सङ्घेन ञत्तिदुतियाय कम्मवाचाय सम्मतेहि ब्यत्तेहि पटिबलेहि द्वीहि भिक्खूहि वा तेन सद्धिं गन्त्वा कुटिवत्थुं ओलोकेत्वा सारम्भभावं वा अपरिक्कमनभावं वा उभयमेव वा पस्सन्तेहि मायिध करीति निवारेत्वा अनारम्भं चे होति सपरिक्कमनं, आगन्त्वा सङ्घस्स आरोचिते कुटिकारकेनेव भिक्खुना पुब्बे वुत्तनयेन सङ्घं उपसङ्कमित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा अहं भन्ते सञ्ञाचिकाय कुटिं कत्तुकामो अस्सामिकं अत्तुद्देसं, सोहं भन्ते सङ्घं कुटिवत्थुदेसनं याचामीति तिक्खत्तुं वत्वा याचिते वुड्ढानुमतेन ब्यत्तेन भिक्खुना पटिबलेन ञत्तिदुतियाय कम्मवाचाय देसेत्वा निय्यादितकुटिवत्थुस्स अभावा अदेसितवत्थुकं, तेनेव अस्सामिकतादिपकारेन युत्तं यथावुत्तप्पकारं कुटिकं अत्तना याचितेहि उपकरणेहि करोन्तस्स, कारापेन्तस्स चाति वुत्तं होति. द्वे सङ्घादिसेसा होन्तीति भिक्खू वा अनभिनेय्य वत्थुदेसनाय, पमाणं वा अतिक्कामेय्य, सङ्घादिसेसोति (पारा. 348) तुल्यबलतासूचकेन वा-सद्देन सम्पिण्डित्वा वुत्त-अङ्गद्वयसहितत्ता द्वे सङ्घादिसेसा होन्तीति अत्थो. यथाह भिक्खु कुटिं करोति अदेसितवत्थुकं पमाणातिक्कन्तं अनारम्भं सपरिक्कमनं, आपत्ति द्विन्नं सङ्घादिसेसानन्ति (पारा. 355) च भिक्खुकुटिं करोति अदेसितवत्थुकं अनारम्भं सपरिक्कमनं, आपत्ति सङ्घादिसेसस्साति (पारा. 354) च भिक्खु कुटिं करोति पमाणातिक्कन्तं अनारम्भं सपरिक्कमनं, आपत्ति सङ्घादिसेसस्साति (पारा. 355) च वुत्तत्ता द्वीसु अङ्गेसु एकं चे, एकोव सङ्घादिसेसो होतीति. तं पन सचे एकविपन्ना सा, गरुकं एककं सियाति वक्खति. सारम्भादीसूति एत्थ सारम्भ-सद्दो सोपद्दवपरियायो. यथाह अट्ठकथायं सारम्भं अनारम्भन्ति स-उपद्दवं अनुपद्दवन्ति (पारा. अट्ठ. 2.348-349). एत्थ सेतं छागमारभेथ यजमानोति पयोगे विय ±-पुब्बस्स रभस्स हिंसत्थेपि दिस्समानत्ता कत्तुसाधनो आरम्भ-सद्दो हिंसकानं किपिल्लिकादिसत्तानं वाचको भवतीति तंसहितट्ठानं सारम्भं नाम होति. तेनेव पदभाजनेपि वुत्तं सारम्भं नाम किपिल्लिकानं वा आसयो होति, उपचिकानं वा, उन्दूरानं वा, अहीनं वा, विच्छिकानं वा, सतपदीनं वा, हत्थीनं वा, अस्सानं वा, सीहानं वा, ब्यग्घानं वा
पे
आसयो होतीति (पारा. 353). आदि-सद्देन अपरिक्कमनं सङ्गण्हाति. सपरिक्कमनं नाम सक्का होति यथायुत्तेन सकटेन अनुपरिगन्तुं, समन्ता निस्सेणिया अनुपरिगन्तुं, एतं सपरिक्कमनं नामाति (पारा. 353) वुत्तलक्खणविपरियायतो निब्बकोसस्स उदकपातट्ठाने एकं चक्कं ठपेत्वा इतरं चक्कं बहि ठपेत्वा कुटिं परिक्खिपित्वा आवज्जियमानस्स गोयुत्तसकटस्स वा निस्सेणियं ठत्वा कुटिं छादयमानानं निस्सेणिया वा परतो गमितुमसक्कुणेय्यत्ता अपरिक्कमनन्ति वेदितब्बं. एवं वुत्तसारम्भ-अपरिक्कमनसङ्खात-अङ्गद्वयेन युत्तं चे, द्वे दुक्कटानि होन्ति. यथाह भिक्खु कुटिं करोति देसितवत्थुकं पमाणिकं सारम्भं अपरिक्कमनं, आपत्ति द्विन्नं दुक्कटानन्ति (पारा. 355). एकं चे, एकमेव होति. यथाह भिक्खु कुटिं करोति देसितवत्थुकं पमाणिकं सारम्भं सपरिक्कमनं, आपत्ति दुक्कटस्स. भिक्खु कुटिं करोति देसितवत्थुकं पमाणिकं अनारम्भं अपरिक्कमनं, आपत्ति दुक्कटस्साति (पारा. 355) एतं तयम्पि सारम्भादीसु दुक्कटन्ति सामञ्ञेन सङ्गहितन्ति दट्ठब्बं. एकं अङ्गं पमाणिकत्तं वा देसितवत्थुकत्तं वा विपन्नं एतिस्साति एकविपन्ना. पुब्बे वुत्तत्थानं सङ्घादिसेसादिपदानमत्थो वुत्तनयेनेव वेदितब्बो. साति यथावुत्तलक्खणकुटि. 383. इदानि इमस्मिं सिक्खापदे अट्ठुप्पत्तियं ते याचनबहुला विञ्ञत्तिबहुला विहरन्ति पुरिसं देथ पुरिसत्तकरं देथाति-आदिपाळिया (पारा. 342) अट्ठकथायं (पारा. अट्ठ. 2.342) आगतं कप्पियाकप्पियविनिच्छयं सङ्खेपतो दस्सेतुमाह पुरिसन्ति-आदि. कम्मसहायत्थायाति किस्मिञ्चि कम्मे सहायभावाय, कम्मकरणत्थायाति वुत्तं होति. इत्थन्नामं कम्मं कातुं पुरिसं लद्धुं वट्टतीति याचितुं वट्टतीति अत्थो. यथाह अट्ठकथायं कम्मकरणत्थाय पुरिसं देथाति याचितुं वट्टतीति (पारा. अट्ठ. 2.342). मूलच्छेज्जवसेनाति सामिकानं आयत्तभावसङ्खातमूलस्स छिन्दनवसेन, अत्तनो आयत्तभावकरणवसेनाति वुत्तं होति. 384. अवज्जन्ति वज्जरहितं, निद्दोसन्ति अत्थो. मिगलुद्दकमच्छबन्धकादीनं सककम्मं वज्जकम्मं नाम. तस्मा मिगलुद्दकादयो हत्थकम्मं याचन्तेन पन तुम्हाकं हत्थकम्मं देथाति, हत्थकम्मं दातब्बन्ति सामञ्ञेन अवत्वा इत्थन्नामं कम्मं दातब्बन्ति विसेसेत्वायेव याचितब्बं. लुद्दके वा इतरे वा निक्कम्मे अयाचित्वापि यथारुचि कम्मं कारापेतुं वट्टति. हत्थकम्मयाचनाय सब्बथापि कप्पियभावं दीपेतुं तंतंसिप्पिके याचित्वा महन्तम्पि पासादं कारापेन्तेन हत्थकम्मे याचिते अत्तनो अनोकासभावं ञत्वा अञ्ञेसं करोन्तानं दातब्बं मूलं दिय्यमानं अधिवासेतुं वट्टतीति वित्थारतो अट्ठकथायं (पारा. अट्ठ. 2.342 अत्थतोसमानं) वुत्तत्ता कुसलानं अत्थं अपरिहापेन्तेन कप्पियेन सारुप्पेन पयोगेन याचितब्बं. याचितकम्मं कातुं असमत्थेहि करोन्तानं दिय्यमानं हत्थकम्ममूलं कम्मं कारापेत्वा कम्मकारके दस्सेत्वा दापेतब्बं. एवं याचनाय अनवज्जभावे अट्ठकथागतं कारणं दस्सेतुमाह हत्थकम्मम्पीति-आदि. पि-सद्दो अवधारणे, पदपूरणे वा. हि-सद्दो हेतुम्हि. यस्मा इदं हत्थकम्मं किञ्चि वत्थु न होति, तस्मा अनवज्जमेव हत्थकम्मं याचितुं पन वट्टतीति. 385. ѱतकादिकेति ञातकपवारिते. Żhapetv±ti वज्जेत्वा. गोणमायाचमानस्साति अञ्ञातक-अप्पवारिते तावकालिकं विना केवलं कम्मकरणत्थाय गोणं याचन्तस्स. तेसुपीति ञातकादीसुपि मूलच्छेज्जेन गोणमायाचनस्स दुक्कटन्ति योजना. तावकालिकनयेन सब्बत्थ वट्टतीति (पारा. अट्ठ. 2.342) अट्ठकथावचनतो याव कम्मकरणकालं, ताव नियमेत्वा ञातक-अञ्ञातकपवारित-अप्पवारिते सब्बेपि याचितुं वट्टति. तथा याचित्वा वा अयाचित्वा वा गहितो चे, रक्खित्वा पटिजग्गित्वा सामिकानं निय्यादेतब्बो, गोणे वा नट्ठे विसाणे वा भिन्ने सामिकेसु असम्पटिच्छन्तेसु भण्डदेय्यं. 386. देमाति एत्थ तुम्हाकन्ति पाठसेसो. विहारस्स देमाति वुत्ते पन आरामिकानं आचिक्खथ पटिजग्गनत्थायाति वत्तब्बन्ति (पारा. अट्ठ. 2.342) अट्ठकथायं वुत्तं. सकटविनिच्छयस्सापि गोणविनिच्छयेन समानत्ता तं अवत्वा विसेसमत्तमेव दस्सेतुमाह सकटं
पे
वट्टतीति. तुम्हाकं देमाति वुत्तेति आनेत्वा सम्बन्धितब्बं. यथाह अट्ठकथायं तुम्हाकमेव देमाति वुत्ते दारुभण्डं नाम सम्पटिच्छितुं वट्टतीति (पारा. अट्ठ. 2.342). 387. कुठारादीसूति एत्थ आदि-सद्देन निखादनं सङ्गण्हाति. अयं नयो वेदितब्बोति पाठसेसो. सकटं गोणो विय तावकालिकं अकत्वा अञ्ञातक-अप्पवारिते न याचितब्बं, मूलच्छेज्जवसेन अञ्ञातक-अप्पवारिते न याचितब्बं, तावकालिकं याचितब्बन्ति विनिच्छयो च सकटं
पे
वट्टतीति विसेसविनिच्छयो चाति अयं नयो वासि-आदीसु च वेदितब्बोति अत्थो. अनज्झावुत्थकन्ति केनचि ममेतन्ति अपरिग्गहितं, रक्खितगोपितट्ठानेयेव हि विञ्ञत्ति नाम वुच्चतीति अट्ठकथावचनतो अरक्खितागोपितकन्ति वुत्तं होति. अट्ठकथाय वल्लि-आदिविनिच्छयम्पि वत्वा अनज्झावुत्थकं पन यं किञ्चि आहरापेतुं वट्टतीति (पारा. अट्ठ. 2.342) वुत्तत्ता सब्बन्ति इध वुत्तगोणादिकञ्च वक्खमानवल्लि-आदिकञ्च गहेतब्बं. इमिना पुब्बे वुत्तविनिच्छयस्स रक्खितगोपितविसयत्तं दीपितं होति. हरापेतुम्पि वट्टतीति एत्थ अपि-सद्देन पगेव केनचि हरित्वा दिन्नन्ति दीपेति. 388. वल्लि-आदिम्हीति आदि-सद्देन वेत्तमुञ्जतिणमत्तिका सङ्गण्हाति. एत्थ मुञ्जपब्बजतिणं विना गेहच्छादनतिणं तिणं नाम. गरुभण्डप्पहोनकेति वल्लि अड्ढबाहुमत्तापीति-आदिना नयेन वुत्तलक्खणे गरुभण्डप्पहोनके. परेसं सन्तकेयेवाति अवधारणेन न अनज्झावुत्थके दुक्कटन्ति ब्यतिरेकतो दीपेति. 389. पच्चयेसूति चीवरपिण्डपातसेनासनसङ्खातेसु तीसु पच्चयेसु. एव-कारेन गिलानपच्चयसङ्खाते चतुत्थपच्चये विञ्ञत्ति वट्टतीति दीपेति. विञ्ञत्ति नाम आहर, देहीति इच्छितपच्चये नामं वत्वा याचना. अट्ठकथायं वुत्तं सब्बेन सब्बं न वट्टतीति (पारा. अट्ठ. 2.342) सावधारणत्थं दस्सेतुं न च वट्टतीति वुत्तत्ता नेव वट्टतीति अत्थो गहेतब्बो. विञ्ञत्तिया अलब्भमानभावेन समत्ता पच्चयेसु तीसु अनन्तरं सहनिद्दिट्ठपच्चयत्तयतो ततियपच्चयेयेव लब्भमानविसेसं दस्सेतुं ततिये परिकथोभासनिमित्तानि च लब्भरेति वुत्तत्ता अवसिट्ठद्वये पन परिकथादयो न लब्भन्तीति वुत्तं होति. अवुत्ते चतुत्थपच्चयेपि समुच्चयत्थेन च-कारेन परिकथादित्तयं लब्भतीति सिद्धत्ता तीस्वेवाति एव-कारेन ब्यतिरेकमुखेन विञ्ञत्तिया च अनुञ्ञातत्ता चतुत्थे गिलानपच्चये परिकथोभासनिमित्तकम्मविञ्ञत्तियो वट्टन्तीति सिद्धं. एत्तावता चतुत्थे पच्चये परिकथादयो चत्तारोपि वट्टन्ति, ततियपच्चये विञ्ञत्तिं विना सेसत्तयं वट्टति, पुरिमपच्चयद्वये सब्बम्पि न वट्टतीति वुत्तन्ति दट्ठब्बं. सेनासनपच्चये परिकथादिकन्ति उपोसथागारादिकरणारहट्ठानं ओलोकेत्वा उपासकानं सुणन्तानं इमस्मिं वत ओकासे एवरूपं सेनासनं कातुं वट्टतीति वा युत्तन्ति वा अनुरूपन्ति वा पवत्ता कथा परिकथा नाम. उपासका तुम्हे कत्थ वसथाति पुच्छित्वा पासादे भन्तेति वुत्ते भिक्खूनं पन उपासका पासादो न वट्टतीति-आदिना नयेन पवत्ता कथा ओभासो नाम. उपासकेसु पस्समानेसु भूमियं रज्जुं पसारेत्वा भूमिं भाजेत्वा खाणुके आकोटेत्वा किमिदं भन्तेति वुत्ते एत्थ आवासं करोम उपासकाति-आदिका कथा निमित्तकथा नाम. गिलानपच्चये च इमिना नयेन यथारहं वेदितब्बं. सब्बमेतं अट्ठकथाय (पारा. अट्ठ. 2.342) वुत्तं. 390-3. इदानि कुटिकारस्स भिक्खुनो आपत्तिदस्सनत्थमाह अदेसितेति-आदि. तं उत्तानत्थमेव. निसेन्तस्साति पासाणे घंसित्वा तिखिणं करोन्तस्स. पाचित्तिया सहाति भूतगामपातब्यताय पाचित्तियन्ति (पाचि. 90) वुत्तपाचित्तियेन सद्धिं. आपत्तिन्ति पाचित्तियट्ठाने पाचित्तियञ्चेव दुक्कटञ्च इतरत्र सुद्धपयोगदुक्कटञ्चाति आपत्तिं.