161. तं पाराजिकत्तं तस्स कदा होतीति आह “सामिकानं तु धुरनिक्खेपने सती”ति. “होती”ति पाठसेसो. तु-सद्देन “अत्तनो वा”ति विसेसस्स सङ्गहितत्ता सामिनो निरालयभावसङ्खातधुरनिक्खेपे च “सामिकस्स न दस्सामी”ति अत्तनो धुरनिक्खेपे च तस्स पाराजिकत्तं होतीति अत्थो. एवमुदीरितन्ति “केसग्गमत्तम्पी”ति एवं नियमितं कथितं.
162. या पनाति या भूमि पन. तेसु द्वीसु खीलेसु. आदो थुल्लच्चयन्ति पठमे खीले सङ्कामिते सो भिक्खु थुल्लच्चयं आपज्जति. दुतियेति दुतिये खीले सङ्कामिते पराजयो होतीति योजना. बहूहि खीलेहि गहेतब्बट्ठाने परियन्तखीलेसु द्वीसु विनिच्छयो च एतेनेव वुत्तो होति. एत्थ पन अन्ते खीलद्वयं विना अवसेसखीलनिखणने च इतरेसु तदत्थेसु सब्बपयोगेसु च दुक्कटं होतीति विसेसो.
163-4. “ममेदं सन्तकन्”ति ञापेतुकामोति सम्बन्धो. परसन्तकाय भूमिया परायत्तभावं ञत्वाव थेय्यचित्तेन केसग्गमत्तम्पि ठानं गण्हितुकामताय “एत्तकं ठानं मम सन्तकन्”ति रज्जुया वा यट्ठिया वा मिनित्वा परस्स ञापेतुकामोति अत्थो. येहि द्वीहि पयोगेहीति सब्बपच्छिमकेहि रज्जुपसारणयट्ठिपातनानमञ्ञतरेहि द्वीहि पयोगेहि. तेसूति निद्धारणे भुम्मं.
इध रज्जुं वापीति विकप्पत्थ-सद्देन “यट्ठिं वा”ति योजेतब्बेपि अवुत्तसमुच्चयत्थं अधिकवचनभावेन वुत्तपि-सद्देन इधावुत्तमरियादवतीनं विनिच्छयस्स ञापितत्ता यथावुत्तरज्जुयट्ठिविनिच्छयेसु विय परसन्तकाय भूमिया केसग्गमत्तम्पि ठानं थेय्यचित्तेन गण्हितुकामताय वतिपादे निखणित्वा वा साखामत्तेन वा वतिं करोन्तस्स मरियादं वा बन्धन्तस्स पाकारं वा चिनन्तस्स पंसुमत्तिका वा वड्ढेन्तस्स पुब्बपयोगे पाचित्तियट्ठाने पाचित्तियञ्च दुक्कटञ्च सहपयोगे केवलदुक्कटञ्च पच्छिमपयोगेसु द्वीसु पठमपयोगे थुल्लच्चयञ्च अवसानपयोगे पाराजिकञ्च होतीति विनिच्छयोपि सङ्गहितोति दट्ठब्बं.

खेत्तट्ठकथावण्णना.

165. वत्थट्ठादीसु वत्थट्ठस्साति एत्थ “वत्थु नाम आरामवत्थु विहारवत्थू”ति (पारा. 105) पदभाजने वुत्तत्ता पुप्फादि-आरामे कातुं सङ्खरित्वा ठपितभूमि च पुब्बकतारामानं विनासे तुच्छभूमि च विहारं कातुं अभिसङ्खता भूमि च नट्ठविहारभूमि चाति एवं विभागवति वसति एत्थ उपरोपो वा विहारो वाति “वत्थू”ति वुच्चति इच्चेवं दुविधं वत्थुञ्च “वत्थुट्ठं नाम भण्डं वत्थुस्मिं चतूहि ठानेहि निक्खित्तं होति भूमट्ठं थलट्ठं आकासट्ठं वेहासट्ठन्”ति (पारा. 105) वचनतो एवं चतुब्बिधं भण्डञ्चाति इदं द्वयं वत्थु च वत्थुट्ठञ्च वत्थुवत्थुट्ठन्ति वत्तब्बे एकदेससरूपेकसेसवसेन समासेत्वा, u-कारस्स च अकारं कत्वा “वत्थट्ठस्सा”ति दस्सितन्ति गहेतब्बं. यथावुत्तदुविधवत्थुनो, वत्थट्ठस्स च भण्डस्साति अत्थो. खेत्तट्ठेति एत्थापि अयमेव समासोति खेत्ते च खेत्तट्ठे चाति गहेतब्बं. नावट्ठादिवोहारेपि एसेव नयो. गामट्ठेपि चाति “गामट्ठं नाम भण्डं गामे चतूहि ठानेहि निक्खित्तं होति भूमट्ठं…पे… वेहासट्ठन्”ति (पारा. 106) वुत्ते चतुब्बिधे गामट्ठभण्डेपीति अत्थो.

वत्थट्ठगामट्ठकथावण्णना.

166. अरञ्ञट्ठकथायं “तिणं वा”ति-आदिपदानं “तत्थजातकन्”ति पदेन सम्बन्धो. तत्थजातकन्ति “अरञ्ञं नाम यं मनुस्सानं परिग्गहितं होती”ति (पारा. अट्ठ. 1.107) वचनतो तत्थजातं यं किञ्चि मनुस्ससन्तकं सामिकानं अकामा अगहेतब्बतो सारक्खे अरञ्ञे उप्पन्नन्ति अत्थो. तिणं वाति परेहि लायित्वा ठपितं वा अत्तना लायितब्बं वा गेहच्छादनारहं तिणं वा. पण्णं वाति एवरूपमेव गेहच्छादनारहं तालपण्णादिपण्णं वा. लतं वाति तथारूपमेव वेत्तलतादिकं वल्लिं वा. या पन दीघा होति महारुक्खे च गच्छे च विनिविज्झित्वा वा वेठेत्वा वा गता, सा मूले छिन्नापि अवहारं न जनेति, अग्गे छिन्नापि. यदा पन अग्गेपि मूलेपि छिन्ना होति, तदा अवहारं जनेति. सचे पन वेठेत्वा ठिता होति, वेठेत्वा ठिता पन रुक्खतो मोचितमत्ता अवहारं जनेतीति अयमेत्थ विसेसो. सामिकेन अविस्सज्जितालयं छल्लिवाकादि-अवसेसभण्डञ्च इमिनाव उपलक्खित्वा सङ्गहितन्ति वेदितब्बं. कट्ठमेव वाति दारुं वा. भण्डग्घेनेव कातब्बोति एत्थ अन्तोभूतहेतुत्थवसेन कारेतब्बोति अत्थो गहेतब्बो. तेनाह अट्ठकथायं “भण्डग्घेन कारेतब्बो”ति. अवहटतिणादिभण्डेसु अग्घवसेन मासकं वा ऊनमासकं वा होति, दुक्कटं. अतिरेकमासकं वा ऊनपञ्चमासकं वा होति, थुल्लच्चयं. पञ्चमासकं वा अतिरेकपञ्चमासकं वा होति, पाराजिकं. पाराजिकं चे अनापन्नो, आमसनदुक्कटं, फन्दापनथुल्लच्चयञ्च कारेतब्बोति अत्थो. गण्हन्तोति अवहरन्तो.
167-74. इदानि “कट्ठमेव वा”ति वुत्तरुक्खदारूसु विनिच्छयं दस्सेतुमाह “महग्घे”ति-आदि. महग्घेति पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घकं हुत्वा महग्घे. नस्सतीति थेय्यचित्तसमङ्गी हुत्वा छिन्नमत्तेपि पाराजिकं आपज्जति. पि-सद्दो अवधारणे. “कोचिपी”ति इमिना अद्धगतोपि अल्लं वा होतु पुराणं वा, तच्छेत्वा ठपितं न गहेतब्बमेवाति अत्थो.
मूलेति उपलक्खणमत्तं. “अग्गे च मूले च छिन्नो होती”ति (पारा. अट्ठ. 1.107) अट्ठकथावचनतो मूलञ्च अग्गञ्च छिन्दित्वाति गहेतब्बो. अद्धगतन्ति जिण्णगळितपतिततचं, चिरकालं ठितन्ति वुत्तं होति.
लक्खणेति अत्तनो सन्तकं ञापेतुं रुक्खक्खन्धे तचं छिन्दित्वा कतसल्लक्खणे. छल्लियोनद्धेति समन्ततो अभिनवुप्पन्नाहि छल्लीहि परियोनन्धित्वा अदस्सनं गमिते. अज्झावुत्थञ्चाति एत्थ “गेहन्”ति पाठसेसो. गेहं कतञ्च अज्झावुत्थञ्चाति योजना. गेहं कातुं अरञ्ञसामिकानं मूलं दत्वा रुक्खे किणित्वा छिन्नदारूहि तं गेहं कतञ्च परिभुत्तञ्चाति अत्थो. विनस्सन्तञ्चाति एत्थापि “अवसिट्ठं दारुन्”ति पाठसेसो. तं गेहं कत्वा अवसिट्ठं वस्सातपादीहि विविधा जीरित्वा विनस्समानं, विपन्नदारुन्ति वुत्तं होति. गण्हतो न दोसो कोचीति सम्बन्धो. “सामिका निरालया”ति गण्हतो काचिपि आपत्ति नत्थीति अत्थो. किंकारणन्ति चे? अरञ्ञसामिकेहि मूलं गहेत्वा अञ्ञेसं दिन्नत्ता, तेसञ्च निरालयं छड्डितत्ताति इदमेत्थ कारणं.
वुत्तञ्हेतं अट्ठकथायं “गेहादीनं अत्थाय रुक्खे छिन्दित्वा यदा तानि कतानि, अज्झावुत्थानि च होन्ति, दारूनिपि अरञ्ञे वस्सेन च आतपेन च विनस्सन्ति, ईदिसानिपि दिस्वा ‘छड्डितानी’ति गहेतुं वट्टति. कस्मा? यस्मा अरञ्ञसामिका एतेसं अनिस्सरा. येहि अरञ्ञसामिकानं देय्यधम्मं दत्वा छिन्नानि, ते एव इस्सरा, तेहि च तानि छड्डितानि, निरालया तत्थ जाता”ति (पारा. अट्ठ. 1.107). एवम्पि सति पच्छा सामिकेसु आहरापेन्तेसु भण्डदेय्यं होतीति दट्ठब्बं.
यो चाति अरञ्ञसामिकानं देय्यधम्मं पविसन्तो अदत्वा “निक्खमन्तो दस्सामी”ति रुक्खे गाहापेत्वा निक्खमन्तो यो च भिक्खु. आरक्खट्ठानं पत्वाति अरञ्ञपालका यत्थ निसिन्ना अरञ्ञं रक्खन्ति, तं ठानं पत्वा. “चिन्तेन्तो”ति किरियन्तरसापेक्खत्ता “अतिक्कमेय्या”ति सामत्थियतो लब्भति. तस्मा चित्ते कम्मट्ठानादीनि कत्वाति एत्थ आदि-सद्देन पकारत्थेन कुसलपक्खिया वितक्का सङ्गय्हन्ति. अञ्ञं चिन्तेन्तो वा आरक्खनट्ठानं पत्वायेव अतिक्कामेय्याति योजेत्वा अत्थो वत्तब्बो. तत्थ अञ्ञं चिन्तेन्तो वाति अञ्ञं विहितो वा, इमिना यथावुत्तवितक्कानं सङ्गहो. अस्साति एत्थ “देय्यन्”ति कितयोगे कत्तरि सामिवचनत्ता अनेनाति अत्थो.
“योचा”ति एत्थ अवुत्तसमुच्चयत्थेन च-सद्देन अरञ्ञपविसनकाले यथावुत्तनयेन मूलं अदत्वा अरञ्ञं पविसित्वा दारूनि गहेत्वा गमनकाले “अरञ्ञपालका सचे याचन्ति, दस्सामी”ति परिकप्पेत्वा गन्त्वा तेहि अयाचितत्ता अदत्वा गच्छन्तोपि तथेव आगन्त्वा आरक्खकेसु कीळापसुतेसु वा निद्दायन्तेसु वा बहि निक्खन्तेसु वा तत्थ ठत्वा आरक्खके परियेसित्वा अदिस्वा गच्छन्तोपि तथेव आगन्त्वा तत्थ नियुत्त-इस्सरजनेहि अत्तनो हत्थतो दातब्बं दत्वा वा अत्तानं सम्मानं कत्वा वा पालके सञ्ञापेत्वा वा पालके ओकासं याचित्वा तेहि दिन्नोकासो वा गच्छन्तोपीति एत्तका वुत्तेन सदिसत्ता सङ्गहिताति दट्ठब्बा.
वराहाति सूकरा. वग्घाति ब्यग्घा. अच्छाति इस्सा. तरच्छाति काळसीहा. आदि-सद्देन दीपिमत्तहत्थिसीहादयो वाळमिगा सङ्गय्हन्ति. एतेयेव वराहादयो समागमवसेन मरणादि-अनिट्ठसमीपचारिताय उप अनिट्ठसमीपे दवन्ति पवत्तन्तीति “उपद्दवा”ति वुच्चन्ति. आरक्खट्ठानं आगतकाले दिट्ठवराहादि-उपद्दवतोति वुत्तं होति. मुच्चितुकामतायाति मोक्खाधिप्पायेन. “तथेवा”ति इमिना पविसनकाले देय्यधम्मं अदत्वा “निक्खमनकाले दस्सामी”ति पविसित्वा दारुं गहेत्वा आरक्खट्ठानं पत्तोति पुरिमगाथाय सामत्थियतो लब्भमानोयेवत्थो दस्सितो. तं ठानन्ति तं आरक्खट्ठानं. अतिक्कामेतीति “इदं तं ठानन्”तिपि असल्लक्खणमत्तभयुपद्दवो हुत्वा पलायन्तो अतिक्कमति, भण्डदेय्यं पन होतीति योजना.
सुङ्कघाततोति एत्थापि पि-सद्दो लुत्तनिद्दिट्ठोति वेदितब्बो, सुङ्कगहणट्ठानतोपीति अत्थो. सुङ्कस्स रञ्ञो दातब्बभागस्स घातो मुसित्वा गहणमत्तो, सुङ्को हञ्ञति एत्थाति वा सुङ्कघातोति विग्गहो. सुङ्कघातसरूपं परतो आवि भविस्सति. तस्माति सुङ्कघाततो तस्स गरुकत्ता एव. तन्ति तं सुङ्कघातट्ठानं. अनोक्कम्म गच्छतोति अपविसित्वा गच्छन्तस्स. दुक्कटं उद्दिट्ठं “सुङ्कं परिहरति, आपत्ति दुक्कटस्सा”ति (पारा. 113).
एतन्ति यथावुत्त-आरक्खट्ठानं. थेय्यचित्तेन परिहरन्तस्साति थेय्यचित्तेन परिहरित्वा दूरतो गच्छन्तस्स. आकासेनपि गच्छतो पाराजिकमनुद्दिट्ठं सत्थुनाति सम्बन्धो.
ननु च “इदं पन थेय्यचित्तेन परिहरन्तस्स आकासेन गच्छतोपि पाराजिकमेवा”ति (पारा. अट्ठ. 1.107) अट्ठकथायं वुत्तवचनं विना पाळियं “अरञ्ञट्ठन्”ति मातिकापदस्स विभङ्गे “तत्थजातकं कट्ठं वा लतं वा तिणं वा पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. Ýh±n± चावेति, आपत्ति पाराजिकस्सा”ति (पारा. 106) सामञ्ञवचनतो सुङ्कघाते “सुङ्कं परिहरति, आपत्ति दुक्कटस्सा”ति वचनं विय एत्थ आरक्खट्ठानं परिहरन्तस्स विसुं वुत्तपाराजिकापत्तिवचने असतिपि “अट्ठकथायन्”ति अवत्वा “सत्थुना”ति कस्मा आहाति? वुच्चते– अट्ठकथाचरियेन तथेव वुत्तत्ता आह. कस्मा पन अट्ठकथाचरियेन “अपञ्ञत्तं न पञ्ञपेस्साम, पञ्ञत्तं न समुच्छिन्दिस्सामा”ति (पारा. 565) पाळिपाठं जानन्तेनपि पाळियं अवुत्तपाराजिकं निद्दिट्ठन्ति? एत्थ विनिच्छयं भिक्खूहि पुट्ठेन भगवता वुत्तनयस्स महा-अट्ठकथाय आगतत्ता तस्सेव नयस्स समन्तपासादिकायं निद्दिट्ठभावं जानन्तेन इमिनापि आचरियेन इध “सत्थुना”ति वुत्तन्ति गहेतब्बं.