आपत्तिसमुट्ठानकथावण्णना

405. आदिनाति पठमेन कायसङ्खातेन समुट्ठानेन.
406-7. दुक्कटादयोति आदि-सद्देन थुल्लच्चयसङ्घादिसेसा गहिता. यथाह– “पयोगे दुक्कटं एकं पिण्डं अनागते आपत्ति थुल्लच्चयस्स. तस्मिं पिण्डे आगते आपत्तिसङ्घादिसेसस्सा”ति (परि. 277). विकाले पन पाचित्तीति विकालभोजनपाचित्ति.अञ्ञातिहत्थतोति अञ्ञातिकाय भिक्खुनिया अन्तरघरं पविट्ठाय हत्थतो. गहेत्वातिखादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा. “पञ्च इमा आपत्तियो”तिपदच्छेदो.
408. दुतियेनाति वाचासङ्खातेन समुट्ठानेन.
409-10. समादिसति कथेति चे. सब्बथा विपन्नन्ति अदेसितवत्थुकतादिना सब्बप्पकारेनविपन्नप्पदेसं. कुटिन्ति सञ्ञाचिकाय कुटिं. यथाह परिवारे “तस्स कुटिंकरोन्ति अदेसितवत्थुकं पमाणातिक्कन्तं सारम्भं अपरिक्कमनन्”ति (परि. 278).पदसोधम्मं मूलं समुट्ठानं यस्स पाचित्तियस्साति तथा वुत्तं, तेन पदसोधम्ममूलेन,सहत्थे चेतं करणवचनं.
411. ततियेन समुट्ठानेनाति कायवाचासङ्खातेन समुट्ठानेन.
412. संविदहित्वानाति सद्धिं विदहित्वा, “कुटिं करोमा”ति अञ्ञेहि सद्धिंमन्तेत्वाति अत्थो.
413. वत्वाति अत्तनो अत्थाय विञ्ञापेत्वा. भिक्खुनिन्ति भिक्खूनं भुञ्जनट्ठानेठत्वा “इध सूपं देथ, इध ओदनं देथा”ति वोसासमानं उपासकानं वत्वा दापेन्तिंभिक्खुनिं. न निवारेत्वाति “अपसक्क ताव, भगिनि, याव भिक्खू भुञ्जन्ती”तिअनपसादेत्वा भुञ्जतोति योजना.
414. चतुत्थेन कायचित्तसमुट्ठानेन कति आपत्तियो सियुन्ति योजना.
417. पञ्चमेनाति वाचाचित्तसमुट्ठानेन. वदन्ति वदन्तो समुदाचरन्तो.
418. कुटिन्ति निदस्सनमत्तं, अदेसितवत्थुकं पमाणातिक्कन्तंसारम्भं अपरिक्कमनं सेनासनम्पि गहणं वेदितब्बं.
419. वाचेति पदसो धम्मन्ति एत्थ “अनुपसम्पन्नन्”ति सेसो. यथाह– “भिक्खुअकप्पियसञ्ञी अनुपसम्पन्नं पदसो धम्मं वाचेती”ति (परि. 281). दवकम्यतावदन्तस्साति जाति-आदीहि अक्कोसवत्थूहि कीळाधिप्पायेन वदन्तस्स. दवकम्यतातिच “पटिसङ्खा योनिसो”ति-आदीसु (म. नि. 1.22, 24, 422; a. नि. 6.58; 8.9;महानि. 199, 206; ध. स. 1355; विभ. 518) विय य-कारलोपेन निद्देसो.
420. छट्ठेन कायवाचाचित्तसमुट्ठानेन. संविदहित्वानाति संविधाय, “tvañcaahañca एकतो अवहरिस्सामा”ति सम्मन्तनं कत्वा. भण्डं हरतीति “भारियं त्वंएकं पस्सं गण्ह, अहं इमन्”ति वत्वा तेन सह ठाना चावेति चे.
423. इध इमस्मिं सासने. विमतूपरमं परमन्ति एत्थ “कप्पियं नु खो, अकप्पियन्”तिवा “आपत्ति नु खो, अनापत्ती”ति वा “धम्मो नु खो, अधम्मो”ति वा एवमादिनानयेन विविधेनाकारेन पवत्ता विमति विचिकिच्छा विमति. विमतिं उपरमेति विनासेतीतिविमतूपरमं. परमं उत्तमं. उत्तरन्ति विभङ्गखन्धकागतानं निदानादिविनिच्छयानंपञ्ह-उत्तरभावेन ठितत्ता उत्तरं. इमं उत्तरं नाम पकरणं यो उत्तरति पञ्ञायओगाहेत्वा परियोसापेति. इध “उत्तरं उत्तरन्”ति पदद्वये एकं गुणनिदस्सनं, एकंसत्थनिदस्सनन्ति गहेतब्बं. सुनयेन युतो सो पुग्गलो विनयं पिटकं उत्तरतीतिसम्बन्धो. किं विसिट्ठन्ति आह “सुनयन्”ति-आदि सुट्ठु चारित्तवारित्तदळ्हीकरणसिथिलकरणभेदापञ्ञत्ति-अन-उपञ्ञत्तादिनया एत्थाति सुनयो, तं. सुट्ठु नीयति विनिच्छयो एतेनातिसुनयो, उत्तरविनिच्छयो, तेन. विनिच्छयावबोधेन संयुत्तो समन्नागतो. दुक्खेनउत्तरीयतीति दुत्तरं. पातिमोक्खसंवरसीलदीपकत्तेन समाधिपञ्ञानिब्बानसङ्खात-उत्तरप्पत्तियापतिट्ठाभावतो उत्तरं उत्तरति ओगाहेत्वा परियोसानं पापुणातीति अत्थो.
इध यो विमतूपरमं परमं उत्तरं उत्तरं नाम पकरणं उत्तरति, सुनयेन युतो सो पुग्गलो सुनयं दुत्तरं उत्तरं विनयं उत्तरतीति योजना. च-सद्देन सत्थन्तरसमुच्चयत्थेन इममत्थंदीपेति. सेय्यथिदं, इध यो सुनयं दुत्तरं उत्तरं विनयं उत्तरति, सुनयेन युतोसो पुग्गलो विमतूपरमं परमं उत्तरं उत्तरं नाम पकरणं उत्तरतीति. इमिना योउत्तरं जानाति, सो विनयं जानाति. यो विनयं जानाति, सो उत्तरं जानातीतिउत्तरपकरणस्स विनयपिटकजानने अच्चन्तूपकारिता विभाविताति दट्ठब्बं.

इति उत्तरे लीनत्थपकासनिया

आपत्तिसमुट्ठानकथावण्णना निट्ठिता.