समुट्ठानसीसकथावण्णना
325-6. महेसिना द्वीसु विभङ्गेसु पञ्ञत्तानि यानि पाराजिकादीनिसिक्खापदानि उपोसथे उद्दिसन्ति, तेसं सिक्खापदानं समुट्ठानं भिक्खूनं पाटवत्थायैतो परं पवक्खामि, तं समाहिता सुणाथाति योजना. 327. कायो च वाचा च कायवाचा चाति अचित्तकानि यानि तीणि समुट्ठानानि, तानेवचित्तेन पच्चेकं योजितानि सचित्तकानि तीणि समुट्ठानानि होन्तीति एवमेव समुट्ठानंपुरिमानं द्विन्नं वसेन एकङ्गिकं, ततियचतुत्थपञ्चमानं वसेन द्वङ्गिकं, छट्ठस्सवसेन तिवङ्गिकञ्चाति एवं छधा समुट्ठानविधिं वदन्तीति योजना. कायो, वाचातिएकङ्गिकं द्वयं, कायवाचा कायचित्तं, वाचाचित्तन्ति दुवङ्गिकत्तयं, कायवाचाचित्तन्तिअङ्गभेदेन तिविधम्पि अवयवभेदेन समुट्ठानभेदविधिं छप्पकारं वदन्तीति अधिप्पायो. 328. तेसु छसु समुट्ठानेसु एकेन वा समुट्ठानेन द्वीहि वा तीहि वा चतूहि वाछहि वा समुट्ठानेहि नाना आपत्तियो जायरेति सम्बन्धो. 329. तत्थ तासु नानापत्तीसु. पञ्च समुट्ठानानि एतिस्साति पञ्चसमुट्ठाना, एवरूपाकाचि आपत्ति न विज्जति. एकमेकं समुट्ठानं यासन्ति विग्गहो. पच्छिमेहेव तीहिपीतिसचित्तकेहेव तीहि समुट्ठानेहि, या आपत्ति एकसमुट्ठाना होति, सा सचित्तकानंतिण्णमञ्ञतरेन होतीति अधिप्पायो. 330-1. ततियच्छट्ठतोपि चाति कायवाचतो, कायवाचाचित्ततो च. चतुत्थच्छट्ठतो चेवातिकायचित्ततो कायवाचाचित्ततो च. पञ्चमच्छट्ठतोपि चाति वाचाचित्ततोकायवाचाचित्ततो च. “कायतो कायचित्ततो”ति पठमं द्विसमुट्ठानं, “वाचतोवाचाचित्ततो”ति दुतियं, “कायवाचतो कायवाचाचित्ततो”ति ततियं, “कायचित्ततोकायवाचाचित्ततो”ति चतुत्थं, “वाचाचित्ततो कायवाचाचित्ततो”ति पञ्चमंद्विसमुट्ठानन्ति एवं पञ्चधा एव ठितेहि द्वीहि समुट्ठानेहि एसा द्विसमुट्ठानापत्ति जायतेसमुट्ठाति. न अञ्ञतोति कायतो वाचतोति एकं, वाचतो कायवाचतोति एकन्तिएवं यथावुत्तक्कमविपरियायेन योजितेहि अञ्ञेहि समुट्ठानेहि न समुट्ठाति. 332. पठमेहि च तीहीति “कायतो, वाचतो, कायवाचतो”ति पठमं निद्दिट्ठेहितीहि अचित्तकसमुट्ठानेहि. पच्छिमेहि चाति “कायचित्ततो, वाचाचित्ततो, कायवाचाचित्ततो”तिएवं पच्छा वुत्तेहि सचित्तकेहि तीहि समुट्ठानेहि. न अञ्ञतोति “कायतो, वाचतो,कायचित्ततो, वाचतो, कायवाचतो, कायचित्ततो”ति एवं वुत्तविपल्लासतो अञ्ञेहितीहि समुट्ठानेहि न समुट्ठाति. 333-4. पठमा ततिया चेव, चतुत्थच्छट्ठतोपि चाति कायतो, कायवाचतो, कायचित्ततो,कायवाचाचित्ततोति एतेहि चतूहि समुट्ठानेहि चेव. दुतिया…पे… च्छट्ठतोपिचाति वाचतो, कायवाचतो, वाचाचित्ततो, कायवाचाचित्ततोति इमेहि चतूहिचाति catusamuµµh±nen±patti.सा एवं द्विधा ठितेहि चतूहि समुट्ठानेहि जायते. न पनञ्ञतोति “कायतो, वाचतो,कायवाचतो, कायचित्ततो”ति एवमादिना विपल्लासनयेन योजितेहि अतूहि समुट्ठानेहि न समुट्ठाति. छ समुट्ठानानि यस्सा सा छसमुट्ठाना. सचित्तकेहितीहि, अचित्तकेहि तीहीति छहि एव समुट्ठानेहि समुट्ठातीति. पकारन्तराभावा इध“न अञ्ञतो”ति न वुत्तं.आह च अट्ठकथाचरियो मातिकट्ठकथायं. 335. समुट्ठाति एतस्माति समुट्ठानं, कायादि छब्बिधं, एकं समुट्ठानं कारणंयस्सा सा एकसमुट्ठाना. पकारन्तराभावा तिधा. कथं? सचित्तकानं तिण्णंसमुट्ठानानं वसेन तिविधा. द्वीहि समुट्ठानेहि समुट्ठिता द्विसमुट्ठिता, द्विसमुट्ठानापत्तीतिअत्थो. पञ्चधाति वुत्तनयेन पञ्चप्पकारा. तीणि समुट्ठानानि यस्सा सा तिसमुट्ठाना,चत्तारि समुट्ठानानि यस्सा सा चतुरुट्ठाना, तिसमुट्ठाना च चतुरुट्ठाना चतिचतुरुट्ठानाति एकदेससरूपेकसेसो, तिसमुट्ठाना द्विधा विभत्ता, चतुसमुट्ठानाच द्विधा एव विभत्ताति अत्थो. छहि समुट्ठानेहि समुट्ठिता छसमुट्ठिता, छसमुट्ठानातिअत्थो. एकधाति पकारन्तराभावा एकधाव ठिताति अधिप्पायो. 336. सब्बा आपत्तियो समुट्ठानविसेसतो एवं तेरसधा ठितानं समुट्ठानभेदानं नानत्ततोतेहि समुट्ठितानं पठमं पञ्ञत्तत्ता सीसभूतानं सिक्खापदानं वसेन तेरसेव नामानिलभन्ति, तानि इतो परं वक्खामीति योजना. 337. पठमन्तिमवत्थुञ्चाति पठमपाराजिकसमुट्ठानं. दुतियन्ति अदिन्नादानसमुट्ठानं.सञ्चरित्तकन्ति सञ्चरित्तसमुट्ठानं. समनुभासनन्ति समनुभासनसमुट्ठानं. “कथिनंएळकलोमकन्”ति पदच्छेदो, कथिनसमुट्ठानं एळकलोमसमुट्ठानञ्च. 338. पदसोधम्मन्ति पदसोधम्मसमुट्ठानं. अद्धानं थेय्यसत्थन्ति अद्धानसमुट्ठानं थेय्यसत्थसमुट्ठानं. देसनाति धम्मदेसनासमुट्ठानं. भूतारोचनकन्ति भूतारोचनसमुट्ठानं. चोरिवुट्ठापनन्ति चोरिवुट्ठापनसमुट्ठानं. 339. अननुञ्ञातकञ्चाति अननुञ्ञातकसमुट्ठानञ्चाति एतानि तेरस तेहि समुट्ठानेहिसमुट्ठितानं तेसं सिक्खापदानं पठमं पठमं निद्दिट्ठानं पठमपाराजिकादिसिक्खापदसमुट्ठानानंइतरेसं पुब्बङ्गमभावतो “सीसानी”ति वुत्तानि. यथाह परिवारट्ठकथायं “पठमपाराजिकंनाम एकं समुट्ठानसीसं, सेसानि तेन सदिसानी”ति-आदि (परि. अट्ठ. 258). तेरसेतेसमुट्ठाननयाति एते सीसवसेन दस्सिता तेरस समुट्ठाननया. विञ्ञूहि उपालित्थेरादीहि. 340. तत्थ तेरससु समुट्ठानसीसेसु. याति या पन आपत्ति. आदिपाराजिकुट्ठानातिपठमपाराजिकसमुट्ठाना. 341. अदिन्नादान-सद्दो पुब्बको पठमो एतिस्सा तंसमुट्ठानापत्तियाति अदिन्नादानपुब्बका,अदिन्नादानसमुट्ठानाति उद्दिट्ठाति योजना. 342. जातूति एकंसेन. 343. अयं समुट्ठानवसेन “समनुभासनासमुट्ठाना”ति वुत्ताति योजना. 344. कथिन-सद्दो उपपदो यस्सा तंसमुट्ठानाय आपत्तिया सा कथिनुपपदा, कथिनसमुट्ठानातिमता ञाता, अयं समुट्ठानवसेन “कथिनसमुट्ठाना”ति ञाताति अत्थो. 345. एळकलोम-सद्दो आदि यस्सा तंसमुट्ठानापत्तिया सा एळकलोमादिसमुट्ठानातिअत्थो. 349. एत्थ समुट्ठानेसु. 350. भूतारोचन-सद्दो पुब्बभागो एतिस्सा तंसमुट्ठानाय आपत्तियाति भूतारोचनपुब्बका, भूतारोचनसमुट्ठानाति अत्थो. 351. समुट्ठानं समुट्ठितं, चोरिवुट्ठापनं समुट्ठितं यस्सा सा चोरिवुट्ठापनसमुट्ठिता,चोरिवुट्ठापनसमुट्ठानाति अत्थो. 353. तत्थाति तेरससमुट्ठानसीसेसु, “समुट्ठानं सचित्तकन्”ति इदं “पठमन्”ति-आदीहिपच्चेकं योजेतब्बं. पठमं समुट्ठानन्ति पठमपाराजिकसमुट्ठानं. दुतियंसमुट्ठानन्ति अदिन्नादानसमुट्ठानं. चतुत्थं समुट्ठानन्ति समनुभासनसमुट्ठानं.नवमं समुट्ठानन्ति थेय्यसत्थसमुट्ठानं. दसमं समुट्ठानन्ति धम्मदेसनासमुट्ठानं.द्वादसमं समुट्ठानन्ति चोरिवुट्ठापनसमुट्ठानं. 354. समुट्ठानेति समुट्ठानसीसे. सदिसाति तेन तेन समुट्ठानसीसेन समुट्ठानाआपत्तियो. इधाति इमस्मिं समुट्ठानविनिच्छये. दिस्सरेति दिस्सन्ते, दिस्सन्तीतिअत्थो. अथ वा इध दिस्सरेति इध उभतोविभङ्गे एतेसु तेरससमुट्ठानेसु एकेकस्मिंअञ्ञानिपि सदिसानि समुट्ठानानि दिस्सन्तीति अत्थो. इदानि तानि सरूपतो निदस्सेतुमाह“सुक्कञ्चा”ति-आदि. तत्थ सुक्कन्ति सुक्कविस्सट्ठिसिक्खापदं. एस नयो“कायसंसग्गो”ति-आदीसुपि. यदेत्थ दुविञ्ञेय्यं, तं वक्खाम. 355. पुब्बुपपरिपाको चाति “जानं पुब्बुपगतं भिक्खुन्”ति(पाचि. 120) सिक्खापदञ्च “भिक्खुनिपरिपाचितन्”ति (पाचि. 192, 194) पिण्डपातसिक्खापदञ्च.रहो भिक्खुनियासहाति भिक्खुनिया सद्धिं रहो निसज्जसिक्खापदञ्च. सभोजने, रहोद्वे चाति सभोजने कुले अनुपखज्जसिक्खापदञ्च द्वे रहोनिसज्जसिक्खापदानि च. अङ्गुलीउदके हसन्ति अङ्गुलिपतोदञ्च उदकहसधम्मसिक्खापदञ्च. 356. पहारे उग्गिरे चेवाति पहारदानसिक्खापदञ्च तलसत्ति-उग्गिरणसिक्खापदञ्च.तेपञ्ञासा च सेखियाति पञ्चसत्ततिसेखियासु वक्खमानानि उज्जग्घिकादीनि समनुभासनसमुट्ठानानिदस, छत्तपाणि-आदीनि धम्मदेसनासमुट्ठानानि एकादस, थेय्यसत्थसमुट्ठानं सूपोदनविञ्ञत्तिसिक्खापदञ्चातिबावीसति सिक्खापदानि ठपेत्वा परिमण्डलनिवासनादीनि इतरानि तेपञ्ञास सेखियसिक्खापदानिच. अधक्खकुब्भजाणुञ्चाति भिक्खुनीनं अधक्खक-उब्भजाणुसिक्खापदञ्च. गामन्तरमवस्सुतातिगामन्तरगमनं, अवस्सुतस्स हत्थतो खादनीयग्गहणसिक्खापदञ्च. 357-8. तलमट्ठुदसुद्धि चाति तलघातं, जतुमट्ठं, उदकसुद्धिकादियनञ्च. वस्संवुत्थाति“वस्संवुत्था…पे… छप्पञ्चयोजनानी”ति (पाचि. 974) सिक्खापदञ्च. ओवादायन गच्छन्तीति ओवादाय अगमनसिक्खापदञ्च. नानुबन्धे पवत्तिनिन्ति “वुट्ठापितंपवत्तिनिं द्वे वस्सानि नानुबन्धेय्या”ति (पाचि. 1112) सिक्खापदञ्चाति उभतोविभङ्गेनिद्दिट्ठा इमे पञ्चसत्तति धम्मा कायचित्तसमुट्ठिता मेथुनेन समा एकसमुट्ठानामताति योजना.एत्थ च पाळियं “छसत्तती”ति गणनपरिच्छेदो समुट्ठानसिक्खापदेन सह दस्सितो. इधपन तं विना तंसदिसानमेव गणना दस्सिता. तेनेव पठमं समुट्ठानसीसंपाळियं गणनायपि दस्सितं, इधेव न दस्सितं. उपरि कत्थचि समुट्ठानसीसस्स दस्सनंपनेत्थ वक्खमानानं तंसदिसभावदस्सनत्थं, गणनाय वक्खमानाय अन्तोगधभावदस्सनत्थं. तेनेवतत्थपि तं विना गणनं वक्खति.
पठमपाराजिकसमुट्ठानवण्णना.
359. विग्गहन्ति मनुस्सविग्गहसिक्खापदं. उत्तरि चेवाति उत्तरिमनुस्सधम्मसिक्खापदञ्च.दुट्ठुल्लन्ति दुट्ठुल्लवाचासिक्खापदं. अत्तकामताति अत्तकामपारिचरियसिक्खापदञ्च.दुट्ठदोसा दुवे चेवाति द्वे दुट्ठदोससिक्खापदानि च. दुतियानियतोपि चातिदुतिय-अनियतसिक्खापदञ्च. 360. अच्छिन्दनञ्चाति सामं चीवरं दत्वा अच्छिन्दनञ्च. परिणामोति saªghikal±bhassaattano परिणामनञ्च. मुसा-ओमसपेसुणाति मुसावादो च ओमसवादो च भिक्खुपेसुञ्ञञ्च.दुट्ठुल्लारोचनञ्चेवाति दुट्ठुल्लापत्ति-आरोचनसिक्खापदञ्च. पथवीखणनम्पि चातिपथवीखणनसिक्खापदञ्च. 361. भूतगामञ्च वादो चाति भूतगामसिक्खापदं, अञ्ञवादकसिक्खापदञ्च. उज्झापनकमेव चाति उज्झापनकसिक्खापदञ्च. निक्कड्ढो सिञ्चनञ्चेवाति विहारतो निक्कड्ढनञ्च उदके तिणादिसिञ्चनञ्च. आमिसहेतु चाति आमिसहेतु भिक्खुनियो ओवादसिक्खापदञ्च. 362. भुत्ताविन्ति भुत्ताविं अनतिरित्तेन खादनीयादिना पवारणसिक्खापदञ्च. एहनादरिन्ति“एहावुसो, गामं वा”ति (पाचि. 275) वुत्तसिक्खापदञ्च अनादरियसिक्खापदञ्च.भिंसापनमेव चाति भिक्खुभिंसनकञ्च. अपनिधेय्याति पत्तादि-अपनिधानसिक्खापदञ्च.सञ्चिच्च पाणन्ति सञ्चिच्च पाणं जीवितावोरोपनञ्च. सप्पाणकम्पि चाति जानंसप्पाणक-उदकसिक्खापदञ्च.