3059. बहू रज्जुके एकतो कत्वाति योजना. वट्टति बन्धितुन्ति मुरजं, कलाबुकंवा न होति, रज्जुककायबन्धनमेव होतीति अधिप्पायो. अयं पन विनिच्छयो“बहू रज्जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं ‘बहुरज्जुकन्’तिन वत्तब्बं, तं वट्टती”ति (पारा. अट्ठ. 1.85 पाळिमुत्तकविनिच्छय) अट्ठकथागतोवैध वुत्तो. सिक्खाभाजनविनिच्छये “बहुका रज्जुयो एकतो कत्वा एकाय रज्जुयावेठितं मुरजं नामा”ति यं वुत्तं, तं इमिना विरुज्झनतो न गहेतब्बं.
3060. दन्त-सद्देन हत्थिदन्ता वुत्ता. जतूति लाखा. सङ्खमयन्ति सङ्खनाभिमयं.विधका मताति एत्थ “वेठका”तिपि पाठो विधपरियायो.
3061. कायबन्धनविधेति कायबन्धनस्स दसाय थिरभावत्थं कट्ठदन्तादीहि कते विधे.विकारो अट्ठमङ्गलादिको. तत्थ तत्थाति तस्मिं तस्मिं ठाने, उभयकोटियन्तिअत्थो. तु-सद्देन घटाकारोपि वट्टतीति दीपेति.
3062. माला …पे… विचित्तिताति मालाकम्मलताकम्मेहि च मिगपक्खिरूपादिनानारूपेहि च विचित्तिता. जनरञ्जनीति बालजनपलोभिनी.
3064. अट्ठंसा वापीति एत्थ अपि-सद्देन सोळसंसादीनं गहणं. वण्णमट्ठाति मालाकम्मादिवण्णमट्ठा.
3065. अञ्जनिसलाकापि तथा वण्णमट्ठा न वट्टतीति योजना. “अञ्जनित्थविकाय च,नानावण्णेहि सुत्तेहि, चित्तकम्मं न वट्टती”ति पाठो युज्जति. “थविकापि चा”तिपाठो दिस्सति, सो न गहेतब्बो.
3066. रत्तादिना येन केनचि एकवण्णेन सुत्तेन पिलोतिकादिमयं यं किञ्चि सिपाटिकंसिब्बेत्वा वळञ्जन्तस्स वट्टतीति योजना.
3067. मणिकन्ति थूलपुब्बुळं. पिळकन्ति सुखुमपुब्बुळं.पिप्फलेति वत्थच्छेदनसत्थे. आरकण्टकेति पत्ताधारवलयानं विज्झनकण्टके.Ýhapetunti उट्ठापेतुं. यं किञ्चीति सेसं वण्णमट्ठम्पि च.
3068. दण्डकेति पिप्फलदण्डके. यथाह– “पिप्फलकेपि मणिकं वा पिळकंवा यं किञ्चि उट्ठापेतुं न वट्टति, दण्डके पन परिच्छेदलेखा वट्टती”ति. परिच्छेदलेखामत्तन्तिआणिबन्धनट्ठानं पत्वा परिच्छिन्दनत्थं एकाव लेखा वट्टति. वलित्वाति उभयकोटियामुखं कत्वा मज्झे वलियो गाहेत्वा. नखच्छेदनं यस्मा करोन्ति, तस्मा वट्टतीतियोजना.
3069. अरणिसहिते कन्तकिच्चकरो दण्डो उत्तरारणी नाम. वापीति पि-saddenaadhar±raºi½ सङ्गण्हाति, उदुक्खलदण्डस्सेतं अधिवचनं. अञ्छनकयन्तधनु धनुकं नाम.मुसलमत्थकपीळनदण्डको पेल्लदण्डको नाम.
3070. सण्डासेति अग्गिसण्डासं वदन्ति. कट्ठच्छेदनवासिया तथा यं किञ्चिवण्णमट्ठं न वट्टतीति सम्बन्धो. द्वीसु पस्सेसूति वासिया उभोसु पस्सेसु.लोहेनाति कप्पियलोहेन बन्धितुं वट्टतीति उजुकमेव चतुरस्सं वा अट्ठंसंवा बन्धितुं वट्टति. “सण्डासेति अग्गिसण्डासे”ति निस्सन्देहे वुत्तं.अट्ठकथायं पनेत्थ सूचिसण्डासो दस्सितो.
3071. हेट्ठतोति हेट्ठा अयोपट्टवलयस्स. “उपरि अहिच्छत्तमकुलमत्तन्”ति अट्ठकथायंवुत्तं.
3072. विसाणेति तेलासिञ्चनकगवयमहिंसादिसिङ्गे. नाळियं वापीति वेळुनाळिकादिनाळियं.अपि-सद्देन अलाबुं सङ्गण्हाति. आमण्डसारकेति आमलकचुण्णमयतेलघटे.तेलभाजनकेति वुत्तप्पकारेयेव तेलभाजने. सब्बं वण्णमट्ठं वट्टतीति पुमित्थिरूपरहितंमालाकम्मादि सब्बं वण्णमट्ठं वट्टति.
3073-5. पानीयस्स उळुङ्केति पानीय-उळुङ्के. दोणियं रजनस्सपीति रजनदोणियम्पि.फलकपीठेति फलकमये पीठे. वलयाधारकादिकेति दन्तवलयादि-आधारके.आदि-सद्देन दण्डाधारको सङ्गहितो. पादपुञ्छनियन्ति co¼±dimayap±dapuñchaniya½.पीठेति पादपीठे. सहचरियेन पादकथलिकायञ्च. चित्तं सब्बमेव च वट्टतीतियथावुत्ते भिक्खुपरिक्खारे मातुगामरूपरहितं, भिक्खुनिपरिक्खारे पुरिसरूपरहितं अवसेसंसब्बं चित्तकम्मं.
3076. नाना च ते मणयो चाति नानामणी, इन्दनीलादयो, नानामणीहि कता नानामणिमया,थम्भा च कवाटा च द्वारा च भित्तियो च थम्भकवाटद्वारभित्तियो, नानामणिमयाथम्भकवाटद्वारभित्तियो यस्मिं तं तथा वुत्तं. का कथा वण्णमट्ठकेति मालाकम्मलताकम्मचित्तकम्मादिवण्णमट्ठकेवत्तब्बमेव नत्थीति अत्थो.
3077. थावरस्स रतनमयपासादस्स कप्पियभावं दस्सेत्वा सुवण्णादिमयस्सापि सब्बपासादपरिभोगस्सकप्पियभावं दस्सेतुमाह “सोवण्णयन्”ति-आदि. सोवण्णयन्ति सुवण्णमयं.द्वारकवाटानं अनन्तरगाथाय दस्सितत्ता “द्वारकवाटबन्धन्”ति इमिना द्वारकवाटबाहासङ्खातंपिट्ठसङ्घाटं गहितं. द्वारञ्च कवाटञ्च द्वारकवाटानि, द्वारकवाटानं बन्धं द्वारकवाटबन्धं,उत्तरपासकुम्मारसङ्खातं पिट्ठसङ्घाटन्ति अत्थो. नाना च ते मणयो चाति नानामणी सुवण्णञ्च नानामणी च सुवण्णनानामणी, भित्ति च भूमि च भित्तिभूमिसुवण्णनानामणीहि कता भित्तिभूमि सुवण्णनानामणिभित्तिभूमि. इति इमेसुसेनासनावयवेसु. न किञ्चि एकम्पि निसेधनीयन्ति एकम्पि सेनासनपरिक्खारंकिञ्चि न निसेधनीयं, सेनासनम्पि न पटिक्खिपितब्बन्ति अत्थो. सेनासनं वट्टति सब्बमेवातिसब्बमेव सेनासनपरिभोगं वट्टति. यथाह–
“सब्बं पासादपरिभोगन्ति सुवण्णरजतादिविचित्रानि कवाटानि मञ्चपीठानि तालवण्टानिसुवण्णरजतमयानि पानीयघटपानीयसरावानि यं किञ्चि चित्तकम्मकतं, सब्बं वट्टति.‘पासादस्स दासिदासं खेत्तवत्थुं गोमहिंसं देमा’ति वदन्ति, पाटेक्कं गहणकिच्चंनत्थि, पासादे पटिग्गहिते पटिग्गहितमेव होति. गोनकादीनि सङ्घिकविहारे वापुग्गलिकविहारे वा मञ्चपीठकेसु अत्थरित्वा परिभुञ्जितुं न वट्टन्ति. धम्मासनेपन गिहिविकतनीहारेन लब्भन्ति, तत्रापि निपज्जितुं न वट्टती”ति (चूळव. अट्ठ.320).
“सोवण्णद्वारकवाटबन्धन्”ति वा पाठो, बहुब्बीहिसमासो. इमिना च दुतियपदेनच सेनासनं विसेसीयति.
3078. न दवं करेति “किं बुद्धो सिलकबुद्धो? किं धम्मो गोधम्मो अजधम्मो?किं सङ्घो गोसङ्घो अजसङ्घो मिगसङ्घो”ति परिहासं न करेय्य. तित्थियब्बतं मूगब्बतादिकंनेव गण्हेय्याति योजना.
3079. भिक्खुनियो उदकादिना वापि न सिञ्चेय्याति योजना.
3080. अञ्ञत्थ अञ्ञस्मिं विहारे वस्संवुत्थो अञ्ञत्थ अञ्ञस्मिं विहारेभागं वस्सावासिकभागं गण्हाति चे, दुक्कटं. तस्मिं चीवरे नट्ठे वा जज्जरेजिण्णे वा गीवा पुन दातब्बन्ति योजना.
3081. सोति अञ्ञत्थ भागं गण्हनको भिक्खु. तेहीति चीवरसामिकेहि. तन्तितथा गहितं वस्सावासिकभागं. तेसन्ति चीवरसामिकानं.
3082. करोतोति कारापयतो. दवा सिलं पविज्झन्तोति पन्तिकीळाय कीळत्थिकानं सिप्पदस्सनवसेन सक्खरं वा निन्नट्ठानं पवट्टनवसेन पासाणं वा पविज्झन्तो. न केवलञ्च पासाणं, अञ्ञम्पि यं किञ्चि दारुखण्डं वा इट्ठकखण्डं वा हत्थेन वा यन्तेन वापविज्झितुं न वट्टति. चेतियादीनं अत्थाय पासाणादयो हसन्ता हसन्ता पवट्टेन्तिपि खिपन्तिपिउक्खिपन्तिपि, कम्मसमयोति वट्टति.
3083. गिहिगोपकदानस्मिन्ति गिहीनं उय्यानगोपकादीहि अत्तना गोपित-उय्यानादितोफलादीनं दाने यावदत्थं दिय्यमानेपि. न दोसो कोचि गण्हतोति पटिग्गण्हतोभिक्खुनो कोचि दोसो नत्थि. सङ्घचेतियसन्तके तालफलादिम्हि उय्यानगोपकादीहिदिय्यमाने परिच्छेदनयो तेसं वेतनवसेन परिच्छिन्नानंयेव गहणे अनापत्तिनयोवुत्तोति योजना.
3084. पुरिससंयुत्तन्ति परिविसकेहि पुरिसेहि वुय्हमानं. हत्थवट्टकन्तिहत्थेनेव पवट्टेतब्बसकटं.
3085. भिक्खुनिया सद्धिं किञ्चिपि अनाचारं न सम्पयोजेय्य न कारेय्याति योजना.“किञ्ची”तिपि पाठो, गहट्ठं वा पब्बजितं वा किञ्चि भिक्खुनियासद्धिं अनाचारवसेन न सम्पयोजेय्याति अत्थो. ओभासेन्तस्साति कामाधिप्पायंपकासेन्तस्स.
3086. हवेति एकंसत्थे निपातो.
3087. अत्तनो परिभोगत्थं दिन्नन्ति “तुम्हेयेव परिभुञ्जथा”ति वत्वा दिन्नंतिचीवरादिं.
3088. असप्पायन्ति पित्तादिदोसानं कोपनवसेन अफासुकारणं. अपनेतुम्पिजहितुम्पि, पगेव दातुन्ति अधिप्पायो. अग्गं गहेत्वा दातुं वाति तथा गहणारहंअन्नादिं सन्धाय वुत्तं. “कतिपाहं भुत्वा”ति सेसो. पिण्डपातादितो अग्गं गहेत्वापत्तादिं कतिपाहं भुत्वा दातुं वट्टतीति अत्थो.
3089. पञ्चवग्गूपसम्पदाति विनयधरपञ्चमेन सङ्घेन कातब्ब-उपसम्पदा. नवाति अञ्ञेहि एकवारम्पि अपरिभुत्ता. गुणङ्गुण-उपाहना चतुपटलतो पट्ठाय बहुपटल-उपाहना.चम्मत्थारोति कप्पियचम्मत्थरणञ्च. धुवन्हानन्ति पकतिनहानं.
3090. सम्बाधस्साति वच्चमग्गपस्सावमग्गद्वयस्स सामन्ता द्वङ्गुला अन्तो सत्थवत्थिकम्मंवारितन्ति योजना. सत्थेन अन्तमसो नखेनापि छेदनफालनादिवसेन सत्थकम्मञ्चवत्थीहि भेसज्जतेलस्स अन्तो पविसनवसेन कातब्बं वत्थिकम्मञ्च थुल्लच्चयापत्तिविधानेनवारितन्ति अत्थो. पस्सावमग्गस्स सामन्ता द्वङ्गुलं अङ्गजातस्स अग्गतो पट्ठाय गहेतब्बं.
3091. “पाकत्थन्”ति इमिना निब्बापेतुं चलने निद्दोसभावं दीपेति.
3092. उपळालेतीति “पत्तचीवरादिपरिक्खारं ते दम्मी”ति वत्वापलोभेत्वा गण्हाति. तत्थाति तस्मिं पुग्गले. आदीनवन्ति अलज्जितादिभावंदस्सेत्वा तेन सह सम्भोगादिकरणे अलज्जिभावापज्जनादि-आदीनवं. तस्साति ततोवियोजेतब्बस्स तस्स.
3093. आदीनवदस्सनप्पकारं दस्सेतुमाह “मक्खनन्”ति-आदि. “नहायितुं गतेनगूथमुत्तेहि मक्खनं विय दुस्सीलं निस्साय विहरता तया कतन्”ति एवं तत्थ आदीनवंवत्तुं वट्टतीति योजना.
3094-5. भत्तग्गे भोजनसालाय भुञ्जमानो. यागुपानेति यागुं पिवनकाले. अन्तोगामेतिअन्तरघरे. वीथियन्ति निगमनगरगामादीनं रथिकाय. अन्धकारेति अन्धकारेवत्तमाने, अन्धकारगतोति अत्थो. तञ्हि वन्दन्तस्स मञ्चपादादीसुपि नलाटं पटिहञ्ञेय्य.अनावज्जोति किच्चपसुतत्ता वन्दनं असमन्नाहरन्तो. एकावत्तोति एकतोआवत्तो सपत्तपक्खे ठितो वेरी विसभागपुग्गलो. अयञ्हि वन्दियमानो पादेनपि pahareyya.वावटोति सिब्बनकम्मादिकिच्चन्तरपसुतो.
सुत्तोति निद्दं ओक्कन्तो. खादन्ति पिट्ठकखज्जकादीनि खादन्तो. भुञ्जन्तोतिओदनादीनि भुञ्जन्तो. वच्चं मुत्तम्पि वा करन्ति उच्चारं वा पस्सावं वाकरोन्तो इति इमेसं तेरसन्नं वन्दना अयुत्तत्थेन वारिताति सम्बन्धो.
3096-7. कम्मलद्धिसीमावसेन तीसु नानासंवासकेसु कम्मनानासंवासकस्स उक्खित्तग्गहणेनगहितत्ता, सीमानानासंवासकवुड्ढतरपकतत्तस्स वन्दियत्ता, पारिसेसञायेन “नानासंवासकोवुड्ढतरो अधम्मवादी अवन्दियो”ति (परि. 467) वचनतो च लद्धिनानासंवासकोइध “नानासंवासको”ति गहितोति वेदितब्बो. उक्खित्तोति तिविधेनापिउक्खेपनीयकम्मेन उक्खित्तको. गरुकट्ठा च पञ्चाति पारिवासिकमूलायपटिकस्सनारहमानत्तारहमानत्तचारिक-अब्भानारहसङ्खातापञ्च गरुकट्ठा च. इमे पन अञ्ञमञ्ञस्स यथावुड्ढं वन्दनादीनि लभन्ति, पकतत्तेन avandiyatt±vaavandiyesu गहिता. इमे बावीसति पुग्गलेति नग्गादयो यथावुत्ते.