वत्तक्खन्धककथावण्णना
2914-5. आगन्तुको च आवासिको च पिण्डचारिको च सेनासनञ्च आरञ्ञको च अनुमोदनाचाति विग्गहो, तासु वत्तानि, इतरीतरयोगद्वन्दसमासस्स उत्तरपदलिङ्गत्ता इत्थि लिङ्गनिद्देसो.भत्ते भत्तग्गे, उत्तरपदलोपो. भत्तेति-आदीहि पदेहि वत्तानीति पच्चेकंयोजेतब्बं.आचरियो च उपज्झायको च सिस्सो च सद्धिविहारिको च, तेसं वत्तानीति विग्गहो.सब्बसोति सब्बावयवभेदेहि. चतुद्दसेवाति अवयवभेदेहि बहुविधानिपि वत्तानिविसयभेदेन चुद्दस एव वुत्तानि. विसुद्धचित्तेनाति सवासनसकलसंकिलेसप्पहानतोअच्चन्तपरिसुद्धचित्तसन्तानेन विनायकेनाति सत्ते विनेतीति विनायको,अनुत्तरपुरिसदम्मसारथिभावेन दम्मदेवब्रह्मनागादिके सत्ते नानाविधेन विनयनुपायेनदमेतीति अत्थो. अथ वा विगतो नायको अस्साति विनायको, तेन. 2916. आरामन्ति एत्थ तंसमीपे तब्बोहारो. यथाह इदानि आरामं पविसिस्सामीति इमिना उपचारसीमसमीपं दस्सेति, तस्मा उपचारसीमं पत्वा उपाहना-ओमुञ्चनादि सब्बं कातब्बन्ति (चूळव. अट्ठ. 357). पन अपनेतब्बन्ति पदच्छेदो. मुञ्चितब्बाति उपाहना पादतो अपनेतब्बा. 2917. ओगुण्ठनन्ति ससीसपारुपनं. सीसे चीवरमेव वा न कातब्बन्ति सम्बन्धो.तेनाति आगन्तुकेन. पानीयवारिनाति पातब्बजलेन. 2918. पुच्छित्वाति वस्सगणनं पुच्छित्वा. विहारे वुड्ढभिक्खुनो आगन्तुकेन भिक्खुनावन्दितब्बाव. कालेति कालस्सेव. तेन आगन्तुकेन भिक्खुना सेनासनंमय्हं कतरं सेनासनं पापुणातीति पुच्छितब्बञ्चाति योजना. 2919. पुच्छितब्बन्ति इदं वच्चट्ठानन्ति-आदिकेहि सब्बेहि उपयोगन्तपदेहिपच्चेकं योजेतब्बं. पानीयमेव चाति किं इमिस्सा पोक्खरणिया पानीयमेव पिवन्ति,उदाहु नहानादिपरिभोगम्पि करोन्तीति (चूळव. अट्ठ. 357) अट्ठकथागतनयेन पानीयञ्च.तथा परिभोजनीयञ्च. सङ्घकतिकन्ति केसुचि ठानेसु वाळमिगा वा अमनुस्सावा होन्ति, तस्मा कं कालं पविसितब्बं, कं कालं निक्खमितब्बन्ति अट्ठकथागतनयेनसङ्घस्स कतिकसण्ठानञ्च. गोचरादिकन्ति एत्थ च गोचरो पुच्छितब्बोतिगोचरगामो आसन्ने, उदाहु दूरे, कालस्सेव च पिण्डाय चरितब्बं, उदाहु नोतिएवं भिक्खाचारो पुच्छितब्बोति (चूळव. अट्ठ. 357) वुत्तनयेन गोचरञ्च. आदि-saddenaagocara½ गहितं. अगोचरो नाम मिच्छादिट्ठिकानं वा गामो परिच्छिन्नभिक्खो वागामो, यत्थ एकस्स वा द्विन्नं वा भिक्खा दिय्यति, सोपि पुच्छितब्बोति (चूळव.अट्ठ. 357) वुत्तनयेन अगोचरञ्च. 2920. एवं आगन्तुकवत्तं दस्सेत्वा इदानि आवासिकवत्तं दस्सेतुमाह वुड्ढन्ति-आदि.पच्चुग्गन्त्वा पत्तञ्च चीवरञ्च पटिग्गहेतब्बन्ति योजना. च-सद्दो लुत्तनिद्दिट्ठो. 2921. तस्साति आगन्तुकस्स. पादोदकञ्चाति च-सद्देन धोताधोतपादा यत्थ ठपीयन्ति, तं पादपीठं, पादकथलिकञ्च उपनिक्खिपितब्बन्ति एतं गहितं. पुच्छितब्बञ्च वारिनाति पानीयेन पुच्छन्तेन सचे सकिं आनीतं पानीयं सब्बं पिवति, पुनआनेमीति पुच्छितब्बोयेवाति वुत्तनयेन पानीयेन पुच्छितब्बो. इध च-सद्देन
अपिच बीजनेनपि बीजितब्बो, बीजन्तेन सकिं पादपिट्ठियं बीजित्वा सकिं मज्झे,सकिं सीसे बीजितब्बं, अलं होतूति वुत्तेन ततो मन्दतरं बीजितब्बं. पुन अलन्तिवुत्तेन ततो मन्दतरं बीजितब्बं. ततियवारं वुत्तेन बीजनी ठपेतब्बा. पादापिस्सधोवितब्बा, धोवित्वा सचे अत्तनो तेलं अत्थि, तेन मक्खेतब्बा. नो चे अत्थि,तस्स सन्तकेन मक्खेतब्बाति (चूळव. अट्ठ. 359)
वुत्तवत्तानि सङ्गण्हाति.
2922-3. वन्देय्योति वुड्ढागन्तुको वन्दितब्बो. पञ्ञपेतब्बन्ति कत्थमय्हं सेनासनं पापुणातीति पुच्छितेन सेनासनं पञ्ञपेतब्बं, एतं सेनासनंतुम्हाकं पापुणातीति एवं आचिक्खितब्बन्ति अत्थो. वत्तब्बोति इदं अज्झावुत्थमवुत्थन्ति-आदीहिपदेहि तंतंलिङ्गवचनानुरूपेन परिवत्तेत्वा पच्चेकं योजेतब्बं. अज्झावुत्थन्ति पञ्ञत्तसेनासनस्सभिक्खूहि पठमं वुत्थभावं. अवुत्थं वाति चीवरकालं तस्मिं भिक्खूहि अनज्झावुत्थभावंवा. गोचरागोचरं वुत्तमेव.सेक्खकुलानि चाति लद्धसेक्खसम्मुतिकानि कुलानि च वत्तब्बानि. पवेसे निक्खमेकालोति इदं सङ्घकतिकन्ति एत्थ वुत्तत्थमेव. पानीयादिकन्ति आदि-सद्देनपरिभोजनीयकत्तरयट्ठीनं आचिक्खनं सङ्गण्हाति. 2924. यथानिसिन्नेनेवाति अत्तना निसिन्नट्ठानेयेव निसिन्नेन. अस्साति नवकस्स. 2925. अत्र पत्तं ठपेहि, इदमासनं निसीदाहीति इच्चेवं इमिना पकारेन सब्बंवत्तब्बन्ति योजना. देय्यं सेनासनम्पि चाति सेनासनञ्च दातब्बं. च-saddenaavuttha½ वा अज्झावुत्थं वा आचिक्खितब्बन्ति-आदिना वुत्तं सम्पिण्डेति. महा-आवासेपिअत्तनो सन्तिकं सम्पत्तस्स आगन्तुकस्स वत्तं अकातुं न लब्भति. 2926. मातिकाय निद्दिट्ठक्कमेनेव वत्तानि कातब्बानि, उदाहु यथानुप्पत्तिवसेनातिकोचि मञ्ञेय्याति मातिकाक्कमेनेव कातब्बन्ति नियमो नत्थि, यथानुप्पत्तवसेनेवकातब्बन्ति विञ्ञापेतुं मातिकाक्कममनादियित्वा गमिकवत्तं आरद्धं. अथ वावत्तिच्छानुपुब्बकत्ता सद्दपयोगस्स मातिकाक्कममनादियित्वा यथिच्छंनिद्देसो कतोति वेदितब्बोति. दारुमत्तिकभण्डानीति मञ्चपीठादीनि चेव रजनभाजनानिच. पटिसामेत्वाति गुत्तट्ठाने ठपेत्वा. आवसथम्पि थकेत्वाति आवसथेद्वारकवाटादीनि च थकेत्वा. 2927. आपुच्छित्वापीति भिक्खुस्स वा सामणेरस्स वा आरामिकस्स वा इमं पटिजग्गाहीतिनिय्यादेत्वा वा. पुच्छितब्बे असन्तेपीति एत्थ पि-सद्दो पन-सद्दत्थो. गोपेत्वावापि साधुकन्ति चतूसु पासाणेसु मञ्चं पञ्ञपेत्वा मञ्चे मञ्चं आरोपेत्वाति-आदिना(चूळव. 360) वुत्तनयेन सम्मा पटिसामेत्वा गन्तब्बन्ति योजना. 2928. पिण्डचारिकवत्तं दस्सेतुमाह सहसाति-आदि. पिण्डचारिको भिक्खु अन्तरघरंपविसन्तो सहसा न पविसे सीघं न पविसेय्य, निक्खमन्तो सहसा न निक्खमे सीघंन निक्खमेय्य, भिक्खुसारुप्पेन पविसेय्य, निक्खमेय्य च. पिण्डचारिना भिक्खुनागेहद्वारं सम्पत्तेन अतिदूरे न ठातब्बं निब्बकोसतो अतिदूरट्ठाने न ठातब्बं.अच्चासन्ने न ठातब्बं निब्बकोसतो आसन्नतरे ठाने न ठातब्बं. 2929. उच्चारेत्वाति उपनामेत्वा. भाजनन्ति पत्तं. दक्खिणेन पणामेत्वातिदक्खिणेन हत्थेन उपनामेत्वा. भिक्खं गण्हेय्याति एत्थ उभोहि हत्थेहि पटिग्गहेत्वातिसेसो. यथाह उभोहि हत्थेहि पत्तं पटिग्गहेत्वा भिक्खा गहेतब्बाति (चूळव.366). 2930. सूपं दातुकामा वा अदातुकामा वा इति मुहुत्तकं सल्लक्खेय्य तिट्ठेय्य.अन्तराति भिक्खादानसमये. न भिक्खादायिकाति इत्थी वा होतु पुरिसो वा, भिक्खादानसमये मुखं न ओलोकेतब्बन्ति. 2931. पिण्डचारिकवत्तं दस्सेत्वा आरञ्ञिकवत्तं दस्सेतुमाह पानीयादीति-±di.पानीयादीति आदि-सद्देन परिभोजनीय-अग्गि-अरणिसहितकत्तरयट्ठीनं गहणं. तत्रायंविनिच्छयो पानीयं उपट्ठापेतब्बन्ति सचे भाजनानि नप्पहोन्ति, पानीयमेव परिभोजनीयम्पिकत्वा उपट्ठापेतब्बं. भाजनं अलभन्तेन वेळुनाळिकायपि उपट्ठापेतब्बं. तम्पि अलभन्तस्सयथा समीपे खुद्दक-आवाटो होति, एवं कातब्बं. अरणिसहिते असति अग्गिं अकातुम्पिच वट्टति. यथा च आरञ्ञिकस्स, एवं कन्तारपटिपन्नस्सापि अरणिसहितं इच्छितब्बं.गणवासिनो पन तेन विनापि वट्टतीति.नक्खत्तन्ति अस्सयुजादिसत्तवीसतिविधं नक्खत्तं जानितब्बन्ति सम्बन्धो. कथं जानितब्बन्तिआह तेन योगो चाति, तेन नक्खत्तेन चन्दस्स योगो ञातब्बोति अत्थो. जानितब्बादिसापि चाति अरञ्ञे विहरन्तेन अट्ठपि दिसा असम्मोहतो जानितब्बा. 2932. अञ्ञवत्तं दस्सेतुमाह वच्चपस्सावतित्थानीति-आदि. पटिपाटिया भवन्तीतिगतानुक्कमेन सेवितब्बा भवन्ति. यथाह वच्चकुटियं, पस्सावट्ठाने, न्हानतित्थेतितीसुपि आगतपटिपाटियेव पमाणन्ति (चूळव. अट्ठ. 373). यथावुड्ढं करोन्तस्सातिगतपटिपाटिं विना वुड्ढपटिपाटिया करोन्तस्स. 2933. वच्चकुटिं पविसन्तो सहसा न पविसेय्य. उब्भजित्वाति चीवरंउक्खिपित्वा. 2934. नित्थुनन्तेन भिक्खुना वच्चं न कातब्बन्ति योजना. वच्चस्स दुन्निग्गमनेनौपहतो हुत्वा नित्थुनति चे, न दोसोति सिक्खाभाजनविनिच्छये वुत्तं. दण्डकट्ठंखादतो वच्चं करोतो भिक्खुनो दुक्कटं होतीति योजना. 2936. खरेनाति फरुसेन वा फालितकट्ठेन वा गण्ठिकेन वा कण्टकेन वा सुसिरेन वा पूतिना वा दण्डेन न अवलेखेय्य न पुञ्छेय्य. न कट्ठं वच्चकूपके छड्डेय्यातितं कट्ठं वच्चकूपे न छड्डेय्य. पस्सावदोणिया खेळं न पातेय्याति योजना. 2937. पादुकासूति वच्चपस्सावपादुकासु. निक्खमने निक्खमनकाले. तत्थेवातिवच्चपस्सावपादुकास्वेव. पटिच्छादेय्याति उक्खित्तं चीवरं ओतारेत्वा सरीरंपटिच्छादेय्य. 2938. यो वच्चं कत्वा सलिले सति सचे नाचमेय्य उदककिच्चं न करेय्य, तस्सदुक्कटं उद्दिट्ठन्ति योजना. मोहनासिनाति सवासनस्स मोहस्स, तेन सहजेकट्ठपहानेकट्ठानंसकलसंकिलेसानञ्च पहायिना आसवक्खयञाणेन समुच्छिन्दता मुनिना सब्बञ्ञुनासम्मासम्बुद्धेन. सलिले सतीति इमिना असति निद्दोसतं दीपेति. यथाह
सति उदकेति एत्थ सचे उदकं अत्थि, पटिच्छन्नट्ठानं पन नत्थि, भाजनेन नीहरित्वाआचमितब्बं. भाजने असति पत्तेन नीहरितब्बं. पत्तेपि असति असन्तं नाम होति.इदं अतिविवटं, पुरतो अञ्ञं उदकं भविस्सतीति गतस्स उदकं अलभन्तस्सेवभिक्खाचारवेला होति, कट्ठेन वा केनचि वा पुञ्छित्वा गन्तब्बं, भुञ्जितुम्पि अनुमोदनम्पिकातुं वट्टतीति (चूळव. अट्ठ. 373).
2939. ससद्दन्ति उदकसद्दं कत्वा. पासाणादिट्ठाने पहरित्वा उदकं सद्दायति चे,न दोसोति सिक्खाभाजनविनिच्छये वुत्तं. चपु चपूति चाति तादिसंअनुकरणं कत्वा नाचमेतब्बन्ति योजना. आचमित्वाति उदककिच्चं कत्वा.सरावे आचमनभाजने उदकं न सेसेतब्बन्ति योजना, इदं पन सब्बसाधारणट्ठानं सन्धायवुत्तं. यथाह अट्ठकथायं
आचमनसरावकेति सब्बसाधारणट्ठानं सन्धायेतं वुत्तं. तत्र हि अञ्ञे अञ्ञे आगच्छन्ति,तस्मा उदकं न सेसेतब्बं. यं पन सङ्घिकेपि विहारे एकदेसे निबद्धगमनत्थाय कतंठानं होति पुग्गलिकट्ठानं वा, तस्मिं वट्टति. विरेचनं पिवित्वा पुनप्पुनं पविसन्तस्सापिवट्टतियेवाति (चूळव. अट्ठ. 374).
2940. ञ्हतम्पीति अञ्ञेन वा अत्तना वा असञ्चिच्च ऊहतं मलेन दूसितट्ठानं. अधोवित्वाति जले सति असोधेत्वा जले असति कट्ठेन वा केनचि वा पुञ्छित्वा गन्तब्बं. यथाह उदकं अत्थि भाजनं नत्थि, असन्तं नाम होति, भाजनं अत्थि उदकं नत्थि, एतम्पिअसन्तं, उभये पन असति असन्तमेव, कट्ठेन वा केनचि वा पुञ्छित्वा गन्तब्बन्ति(चूळव. अट्ठ. 374). उक्लापापि सचे होन्तीति वच्चपस्सावट्ठानानि सचे कचवराकिण्णानिहोन्ति. असेसतो सोधेतब्बन्ति इमिना ततो कस्सचि कचवरस्स पनयनं सोधनं नाम न होति, निस्सेसकचवरापनयनमेव सोधनन्ति दीपेति. 2941. पिठरोति अवलेखनकट्ठनिक्खेपनभाजनं. कुम्भी चे रित्ताति आचमनकुम्भीसचे तुच्छा. 2942. एवं वच्चकुटिवत्तं दस्सेत्वा सेनासनवत्तं दस्सेतुमाह अनज्झिट्ठोति-आदि.अनज्झिट्ठोति अननुञ्ञातो. 2943. वुड्ढं आपुच्छित्वा कथेन्तस्साति योजना. वुड्ढतरागमेति यं आपुच्छित्वाकथेतुमारद्धो, ततोपि वुड्ढतरस्स भिक्खुनो आगमे सति. 2944. एकविहारस्मिन्ति एकस्मिं गेहे. अनापुच्छाति इदं वक्खमानेहियथारहं योजेतब्बं. 2945. पठमं यत्थ कत्थचि वुड्ढानं सन्निधाने कत्तब्बवत्तं निद्दिट्ठन्ति इदानि एकविहारेवसन्तेनापि तस्स कातब्बतं दस्सेतुं पुनपि न च धम्मो कथेतब्बोति आह.धम्मचक्खुनाति धम्मलोचनेन धम्मगरुकेन, इमिना अतादिसस्स कतो वारो निरत्थकोतिदीपेति. 2946. कातब्बोति जालेतब्बो. सोति दीपो. द्वारं नाम यस्मा महावळञ्जं,तस्मा तत्थ आपुच्छनकिच्चं नत्थीति (चूळव. अट्ठ. 369) वचनतो तं अवत्वा आपत्तिक्खेत्तमेवदस्सेतुमाह वातपानकवाटानि, थकेय्य विवरेय्य नोति. 2947. वुड्ढतो परिवत्तयेति येन वुड्ढो, ततो परिवत्तये, पिट्ठिं अदस्सेत्वा वुड्ढाभिमुखो तेन परिवत्तयेति अत्थो. चीवरकण्णेन वा कायेन वा तं वुड्ढं न च घट्टये. 2948. एवं सेनासनवत्तं दस्सेत्वा जन्ताघरवत्तं दस्सेतुमाह पुरतोति-आदि.थेरानं पुरतो नेव न्हायेय्य, उपरि पटिसोते न च न्हायेय्य, ओतरन्तानं वुड्ढानंउत्तरं उत्तरन्तो मग्गं ददेय्य, न घट्टये कायेन वा चीवरेन वा न घट्टयेय्यातियोजना.तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वाति-आदिना(चूळव. 364) नयेन वुत्तानं भत्तग्गवत्तानं सेखियकथाय वुत्तत्ता च उपज्झायवत्तादीनंमहाखन्धककथाय वुत्तत्ता च अनुमोदनवत्तानं अनुजानामि, भिक्खवे, भत्तग्गेचतूहि पञ्चहि थेरानुथेरेहि भिक्खूहि आगमेतुन्ति-आदिना (चूळव. 362) नयेनभत्तग्गवत्तेयेव अन्तोगधभावेन वुत्तत्ता च निद्देसे तानि न वुत्तानि, तथापि तेसु अनुमोदनवत्तंएवं वेदितब्बं (चूळव. अट्ठ. 362) सङ्घत्थेरे अनुमोदनत्थाय निसिन्ने हेट्ठा पटिपाटियाचतूहि निसीदितब्बं. अनुथेरे निसिन्ने महाथेरेन च हेट्ठा च तीहि निसीदितब्बं.पञ्चमे निसिन्ने उपरि चतूहि निसीदितब्बं. सङ्घत्थेरेन हेट्ठा दहरभिक्खुस्मिं अज्झिट्ठेपिसङ्घत्थेरतो पट्ठाय चतूहि निसीदितब्बमेव. सचे पन अनुमोदको भिक्खु गच्छथ, भन्ते,आगमेतब्बकिच्चं नत्थीति वदति, गन्तुं वट्टति. महाथेरेन गच्छाम, आवुसोतिवुत्ते गच्छथाति वदति, एवम्पि वट्टति. बहिगामे आगमेस्सामाति आभोगंकत्वापि बहिगामं गन्त्वा अत्तनो निस्सितके तुम्हे तस्स आगमनं आगमेथातिवत्वापि गन्तुं वट्टतियेव. सचे पन मनुस्सा अत्तनो रुचितेन एकेन अनुमोदनंकारेन्ति, नेव तस्स अनुमोदतो आपत्ति, न च महाथेरस्स भारो होति. उपनिसिन्नकथायमेवहि मनुस्सेसु कथापेन्तेसु महाथेरो आपुच्छितब्बो, महाथेरेन च anumodan±yaajjhiµµhova आगमेतब्बोति इदमेत्थ लक्खणन्ति. 2949. वत्तन्ति यथावुत्तं आभिसमाचारिकवत्तं. यथाह आभिसमाचारिकंअपरिपूरेत्वा सीलं परिपूरेस्सतीति नेतं ठानं विज्जतीति. न विन्दतीतिन लभति. 2950. अनेकग्गोति विक्खित्तत्तायेव असमाहितचित्तो. न च पस्सतीति ञाणचक्खुनान पस्सति, दट्ठुं समत्थो न होतीति अत्थो. दुक्खाति जातिदुक्खादिदुक्खतो. 2951. तस्माति यस्मा दुक्खा न परिमुच्चति, तस्मा. ओवादं कत्वा किं विसेसंपापुणातीति आह ओवादं बुद्धसेट्ठस्स, कत्वा निब्बानमेहितीति. एहितिपापुणिस्सति.
वत्तक्खन्धककथावण्णना.