खुद्दकवत्थुक्खन्धककथावण्णना

2783. कुट्टेति इट्ठकासिलादारुकुट्टानं अञ्ञतरस्मिं. अट्टानेति एत्थ अट्टानंनाम रुक्खे फलकं विय तच्छेत्वा अट्ठपदाकारेन राजियो छिन्दित्वा नहानतित्थे निखणन्ति,तत्थ चुण्णानि आकिरित्वा मनुस्सा कायं घंसन्ति.
2784. गन्धब्बहत्थेनाति नहानतित्थे ठपितेन दारुमयहत्थेन. तेन किर चुण्णानिगहेत्वा मनुस्सा सरीरं घंसन्ति. कुरुविन्दकसुत्तियाति कुरुविन्दकपासाणचुण्णानिलाखाय बन्धित्वा कतगुळिककलापको वुच्चति, तं उभोसु अन्तेसु गहेत्वा सरीरंघंसन्ति. मल्लकेनाति मकरदन्तकं छिन्दित्वा मल्लकमूलसण्ठानेन कतेन मल्लकेन,इदं गिलानस्सापि न वट्टति. अञ्ञमञ्ञञ्च कायतोति अञ्ञमञ्ञं सरीरेन घंसेय्य.
2785. अकतं मल्लकं नाम मकरदन्ते अच्छिन्दित्वा कतं, इदं अगिलानस्स न वट्टति.
2786. कपालिट्ठकखण्डानीति कपालखण्ड-इट्ठकखण्डानि. सब्बस्साति गिलानागिलानस्स सरीरे घंसित्वा उब्बट्टेतुं वट्टति. “पुथुपाणिकन्”ति हत्थपरिकम्मं वुच्चति,तस्मा सब्बस्स हत्थेन पिट्ठिपरिकम्मं कातुं वट्टति. “वत्थवट्टी”ति इदं पाळियंवुत्त-उक्कासिकस्स परियायं, तस्मा नहायन्तस्स यस्स कस्सचि नहानसाटकवट्टियापिघंसितुं वट्टति.
2787. फेणकं नाम समुद्दफेणं. कथलन्ति कपालखण्डं. पादघंसने वुत्ताअनुञ्ञाता. कतकं नाम पदुमकण्णिकाकारं पादघंसनत्थं कण्टके उट्ठापेत्वाकतं, एतं नेव पटिग्गहेतुं, न परिभुञ्जितुं वट्टति.
2788. यं किञ्चिपि अलङ्कारन्ति हत्थूपगादि-अलङ्कारेसु यं किञ्चि अलङ्कारं.
2789. ओसण्ठेय्याति अलङ्कारत्थं सङ्खरोन्तो नमेय्य. हत्थफणकेनाति हत्थेनेवफणकिच्चं करोन्ता अङ्गुलीहि ओसण्ठेन्ति. फणकेनाति दन्तमयादीसु येन केनचि.कोच्छेनाति उसिरमयेन वा मुञ्जपब्बजमयेन वा कोच्छेन.
2790. सित्थतेलोदतेलेहीति सित्थतेलञ्च उदकतेलञ्चाति विग्गहो, तेहि. तत्थसित्थतेलं नाम मधुसित्थकनिय्यासादि यं किञ्चि चिक्कणं. चिक्कणं नाम निय्यासं.उदकतेलं नाम उदकमिस्सकं तेलं. कत्थचि पोत्थकेसु “सिट्ठा”ति पाठो,सोयेवत्थो. अनुलोमनिपातत्थन्ति नलाटाभिमुखं अनुलोमेन पातनत्थं. उद्धलोमेनातिउद्धग्गं हुत्वा ठितलोमेन.
2791. हत्थं तेलेन तेमेत्वाति करतलं तेलेन मक्खेत्वा. सिरोरुहा केसा.उण्हाभितत्तस्साति उण्हाभितत्तरजसिरस्स. अल्लहत्थेन सिरोरुहे पुञ्छितुं वट्टतीतियोजना.
2792. आदासे उदपत्ते वाति एत्थ कंसपत्तादीनिपि, येसु मुखनिमित्तंपञ्ञायति, सब्बानि आदाससङ्खमेव गच्छन्ति, कञ्जियादीनिपि च उदपत्तसङ्खमेव, तस्मायत्थ कत्थचि ओलोकेन्तस्स दुक्कटं.
2793. येन हेतुना मुखं ओलोकेन्तस्स अनापत्ति, तं दस्सेतुमाह “सञ्छविन्”ति-आदि. आबाधपच्चया “मे मुखे वणो सञ्छवि नु खो, उदाहु न सञ्छवी”ति मुखं दट्ठुञ्च “अहं जिण्णो नु खो, उदाहु नो”ति अत्तनो आयुसङ्खारजाननत्थञ्च मुखं दट्ठुं वट्टतीतियोजना.
2794. नच्चं वाति यं किञ्चि नच्चं अन्तमसो मोरनच्चम्पि. गीतन्ति यं किञ्चिनटगीतं वा साधुगीतं वा अन्तमसो दन्तगीतम्पि, यं “गायिस्सामा”ति पुब्बभागेओकूजन्ता करोन्ति, एतम्पि न वट्टति. वादितन्ति यं किञ्चि वादितं. दट्ठुंवा पन सोतुं वाति नच्चं दट्ठुं वा गीतं वादितं सोतुं वा.
2795. सयं नच्चन्तस्स वा नच्चापेन्तस्स वा गायन्तस्स वा गायापेन्तस्स वा वादेन्तस्सवा वादापेन्तस्स वा दुक्कटमेव अट्ठकथाय (चूळव. अट्ठ. 248) वुत्तन्ति तदेकदेसंदस्सेतुमाह “दट्ठुमन्तमसो”ति-आदि.
2796. सुणातीति गीतं वा वादितं वा. पस्सतीति नच्चं पस्सति.
2797. पस्सिस्सामीति एत्थ “सुणिस्सामी”ति सेसो. “नच्चं पस्सिस्सामि, गीतं,वादितं वा सुणिस्सामी”ति विहारतो विहारं गच्छतो वापि दुक्कटं होतीति योजना.
2798. उट्ठहित्वान गच्छतोति “नच्चं पस्सिस्सामी”ति, “गीतं, वादितं वा सुणिस्सामी”तिनिसिन्नट्ठानतो उट्ठहित्वा अन्तोविहारेपि तं तं दिसं गच्छतो आपत्तिहोतीति योजना. वीथियं ठत्वा गीवं पसारेत्वा पस्सतोपि च आपत्तीति योजना.
2799. दीघाति द्वङ्गुलतो दीघा. न धारेय्याति न धारेतब्बा. द्वङ्गुलं वा दुमासंवाति एत्थ द्वे अङ्गुलानि परिमाणं एतस्साति द्वङ्गुलो, केसो. द्वे मासा उक्कट्ठपरिच्छेदोअस्साति दुमासो. केसं धारेन्तो द्वङ्गुलं वा धारेय्य दुमासं वा. ततोउद्धं न वट्टतीति ततो द्वङ्गुलतो वा दुमासतो वा केसतो उद्धं केसं धारेतुंन वट्टति.
अथ वा द्वे अङ्गुलानि समाहटानि द्वङ्गुलं, द्वे मासा समाहटा दुमासं, उभयत्थ अच्चन्तसंयोगे उपयोगवचनं. केसे धारेन्तो द्वङ्गुलमत्तं वा धारेय्य दुमासमत्तं वा, ततोकालपरिमाणतो उद्धं केसे धारेतुं न वट्टतीति अत्थो. सचे केसे अन्तोद्वेमासेद्वङ्गुले पापुणन्ति, अन्तोद्वेमासेयेव छिन्दितब्बा. द्वङ्गुले हि अतिक्कमेतुं न वट्टति.सचेपि न दीघा, द्वेमासतो एकदिवसम्पि अतिक्कमेतुं न लभतियेव. एवमयं उभयेनपिउक्कट्ठपरिच्छेदेनेव वुत्तो, ततो ओरं पन नवट्टनभावो नाम नत्थि.
2800. दीघे नखे, दीघानि नासिकलोमानि च न धारयेति योजना, न धारेय्य, छिन्देय्यातिअत्थो. वीसतिमट्ठन्ति वीसतिया नखानं मट्ठं लिखितमट्ठभावं कातुं भिक्खुनोन वट्टतीति योजना. सत्थकेन तच्छेत्वा चुण्णकेन पमज्जित्वा फलिकमणीनं वियौज्जलकरणं लिखितमट्ठं नाम. “अनुजानामि, भिक्खवे, मलमत्तं अपकड्ढितुन्”ति(चूळव. 274) अनुञ्ञातत्ता मुग्गफलतचादीहि नखमलं अपनेतुं वट्टति.
2801. कप्पापेय्य विसुं मस्सुन्ति यो केसच्छिन्नो विसुं मस्सुंकप्पापेय्य. दाठिकं ठपेय्याति केसे छिन्दापेत्वा मस्सुं अकप्पापेत्वाविसुं ठपेय्य. सम्बाधेति उपकच्छकमुत्तकरणसङ्खाते सम्बाधट्ठाने. लोमं संहरापेय्यवातिसत्थेन वा सण्डासेन वा अञ्ञेन येन केनचि परेन छिन्दापेय्य, सयं वा छिन्देय्य.“अनुजानामि, भिक्खवे, आबाधपच्चया सम्बाधे लोमं संहरापेतुन्”ति (चूळव.275) अनुञ्ञातत्ता यथावुत्तसम्बाधे गण्डपिळकवणादिके आबाधे सति लोमं संहरापेतुंवट्टति.
2802. अगिलानस्स छिन्दतो दुक्कटं वुत्तं. अञ्ञेन वा पुग्गलेन तथा कत्तरियाछिन्दापेन्तस्स दुक्कटं वुत्तन्ति सम्बन्धो.
2803. सेसङ्गछेदनेति अङ्गुलियादि-अवसेससरीरावयवानं छेदने. अत्तवधेतिअत्तुपक्कमेन वा आणत्तिया उपक्कमेन वा अत्तनो जीवितनासे.
2804. अङ्गन्ति अङ्गजाततो अवसेसं सरीरावयवं. अहिकीटादिदट्ठस्स तप्पटिकारवसेन अङ्गं छिन्दतो न दोसो. तादिसाबाधपच्चया तप्पटिकारवसेन अङ्गं छिन्दतो नदोसो. लोहितं मोचेन्तस्सापि न दोसोति योजना.
2805. अपरिस्सावनो भिक्खु सचे मग्गं गच्छति, दुक्कटं. मग्गे अद्धाने तंपरिस्सावनं याचमानस्स यो न ददाति, तस्स अददतो अदेन्तस्सापि तथेव दुक्कटमेवातियोजना. यो पन अत्तनो हत्थे परिस्सावने विज्जमानेपि याचति, तस्स न अकामादातब्बं.
2806. “नग्गो”ति पदं “न भुञ्जे”ति-आदि किरियापदेहि पच्चेकंयोजेतब्बं. न भुञ्जेति भत्तादिं भुञ्जितब्बं न भुञ्जेय्य. न पिवेति यागु-आदिंपातब्बं न पिवेय्य. न च खादेति मूलखादनीयादिकं खादनीयं न खादेय्य.न साययेति फाणितादिकं सायितब्बञ्च न सायेय्य न लिहेय्य. न ददेति अञ्ञस्सभत्तादिं किञ्चि न ददेय्य. न गण्हेय्याति तथा सयं नग्गो हुत्वा न पटिग्गण्हेय्य.अञ्जसं मग्गं.
2807. परिकम्मं न कातब्बन्ति पिट्ठिपरिकम्मादिपरिकम्मं न कातब्बं. कारयेतिसयं नग्गो हुत्वा अञ्ञेन पिट्ठिपरिकम्मादिपरिकम्मं न कारापेय्याति अत्थो.
2808. पिट्ठिकम्मादिके परिकम्मे जन्ताघरादिका तिस्सो पटिच्छादी वुत्ता “अनुजानामि,भिक्खवे, तिस्सो पटिच्छादियो जन्ताघरपटिच्छादिं उदकपटिच्छादिं वत्थपटिच्छादिन्”ति(चूळव. 261) अनुञ्ञाताति योजना. पटिच्छादेति हिरिकोपिनन्ति पटिच्छादि,जन्ताघरमेव पटिच्छादि जन्ताघरपटिच्छादि. उदकमेव पटिच्छादि उदकपटिच्छादि.वत्थमेव पटिच्छादि वत्थपटिच्छादि. “सब्बत्थ पन वट्टती”ति इमिना इतरपटिच्छादिद्वयंपरिकम्मेयेव वट्टतीति दीपेति. सब्बत्थाति भोजनादिसब्बकिच्चेसु.
2809. यत्थ कत्थचि पेळायन्ति तम्बलोहवट्टलोहकंसलोहकाळलोहसुवण्णरजतादीहिकताय वा दारुमयाय वा याय कायचि पेळाय आसित्तकूपधाने. भुञ्जितुं नच वट्टतीति भाजनं ठपेत्वा भुञ्जितुं न वट्टति. यथाह– “आसित्तकूपधानं नामतम्बलोहेन वा रजतेन वा कताय पेळाय एतं अधिवचनं, ‘न भिक्खवे आसित्तकूपधानेभुञ्जितब्बन्’ति सामञ्ञेन पटिक्खित्तत्ता पन दारुमयापि न वट्टती”ति(चूळव. अट्ठ. 264). “अनुजानामि भिक्खवे मळोरिकन्”ति (चूळव. 264) अनुञ्ञातत्तामळोरिकाय ठपेत्वा भुञ्जितुं वट्टति. “मळोरिका”ति च दण्डाधारको वुच्चति,यं तयो, चत्तारो, बहू वा दण्डके उपरि च हेट्ठा च वित्थतं मज्झे सङ्कुचितं कत्वाबन्धित्वा आधारकं करोन्ति. यट्ठि-आधारकपण्णाधारकपच्छिकपिट्ठघटककवाटकादिभाजनमुख-उदुक्खलादीनिपिएत्थेव सङ्गहं गच्छन्ति. यट्ठि-आधारकोति यट्ठिंयेव उजुकं ठपेत्वा बन्धीकत-आधारको.
एकभाजने विसुं विसुं भोजनस्सापि सम्भवतो “भुञ्जतो एकभाजने”ति एत्तकेयेववुत्ते तस्सापि पसङ्गो सियाति तन्निवत्तनत्थमाह “एकतो”ति. “भुञ्जतो”tiida½ उपलक्खणं. एकतो एकभाजने यागु-आदिपानम्पि न वट्टति. यथाह– “न, भिक्खवे,एकथालके पातब्बन्”ति (चूळव. 264). अथ वा भुञ्जतोति अज्झोहारसामञ्ञेनपानम्पि सङ्गहितन्ति वेदितब्बं. अयमेत्थ विनिच्छयो– सचे एको भिक्खु भाजनतोफलं वा पूवं वा गहेत्वा गच्छति, तस्मिं अपगते इतरस्स सेसकं भुञ्जितुं वट्टति.इतरस्सापि तस्मिं खणे पुन गहेतुं वट्टतीति.
2810. ये द्वे वा तयो वा भिक्खू एकपावुरणा वा एकत्थरणा वा एकत्थरणपावुरणावा निपज्जन्ति, तेसञ्च, ये एकमञ्चेपि एकतो निपज्जन्ति, तेसञ्च आपत्ति दुक्कटंहोतीति योजना.
2811. सङ्घाटिपल्लत्थिकमुपागतोति एत्थ सङ्घाटीति सङ्घाटिनामेन अधिट्ठितचीवरमाह.सङ्घाटिपल्लत्थिकं उपगतेन युत्तो हुत्वाति अत्थो. न निसीदेय्याति विहारे आ अन्तरघरे वा यत्थ कत्थचि न निसीदेय्य. “सङ्घाटीति नामेन अधिट्ठितचीवरवोहारप्पत्तमधिट्ठितचीवरं‘सङ्घाटी’ति वुत्तन्”ति निस्सन्देहे, खुद्दसिक्खावण्णनायम्पि “सङ्घाटिया नपल्लत्थेति अधिट्ठितचीवरेन विहारे वा अन्तरघरे वा पल्लत्थिको न कातब्बो”ति वुत्तं.अट्ठकथायं पन “अन्तोगामे वासत्थाय उपगतेन अधिट्ठितं सङ्घाटिं विना सेसचीवरेहिपल्लत्थिकाय निसीदितुं वट्टती”ति वुत्तं.
किञ्चि कीळं न कीळेय्याति जुतकीळादिकं यं किञ्चि कायिकवाचसिककीळिकंन कीळेय्य. न च गाहयेति न च गाहापेय्य, न हरापेय्याति अत्थो.
2812. दाठिकायपीति मस्सुम्हि. उग्गतन्ति एत्थ “बीभच्छन्”ति सेसो. अञ्ञन्तिअपलितं. तादिसन्ति बीभच्छं.
2813. “अगिलानो”ति इमिना गिलानस्स अनापत्तिभावं दीपेति. “धारेय्या”tiimin± सुद्धकत्तुनिद्देसेन अगिलानस्सपि परं धारापने, परस्स धारणसादियने च अनापत्तीतिविञ्ञायतीति. अत्तनो गुत्तत्थं, चीवरादीनं गुत्तत्थञ्च वट्टतीति योजना. तत्रायंविनिच्छयो (चूळव. अट्ठ. 270)– यस्स कायदाहो वा पित्तकोपो वा होति, चक्खुवा दुब्बलं, अञ्ञो वा कोचि आबाधो विना छत्तेन उप्पज्जति, तस्स गामे वा अरञ्ञेवा छत्तं वट्टति. वाळमिगचोरभयेसु अत्तगुत्तत्थं, वस्से पन चीवरगुत्तत्थम्पि वट्टति.एकपण्णच्छत्तं पन सब्बत्थेव वट्टति. “एकपण्णच्छत्तं नाम तालपत्तन्”ति गण्ठिपदेसुवुत्तन्ति.
2814. हत्थिसोण्डाकारो अभेदोपचारेन “हत्थिसोण्डन्”ति वुत्तो. Evamuparipi.चीवरस्स नामधेय्यं “वसनन्”ति इदं. “निवासेन्तस्स दुक्कटन्”तिपदद्वयञ्च “हत्थिसोण्डन्”ति-आदीहि सब्बपदेहि पच्चेकं योजेतब्बं. वेल्लियन्तिएत्थ गाथाबन्धवसेन सं-सद्दलोपो, संवेल्लियन्ति अत्थो.
एत्थ हत्थिसोण्डं (चूळव. अट्ठ. 280) नाम नाभिमूलतो हत्थिसोण्डसण्ठानं ओलम्बकंकत्वा निवत्थं चोळिकित्थीनं निवासनं विय. चतुक्कण्णं नाम उपरितो द्वे,हेट्ठतो द्वेति एवं चत्तारो कण्णे दस्सेत्वा निवत्थं. मच्छवाळकं नाम एकतो दसन्तंएकतो पासन्तं ओलम्बेत्वा निवत्थं. संवेल्लियन्ति मल्लकम्मकारादयो वियकच्छं बन्धित्वा निवासनं. तालवण्टकं नाम तालवण्टाकारेन साटकं ओलम्बेत्वानिवासनं. च-सद्देन सतवलिकं सङ्गण्हाति. सतवलिकं नाम दीघसाटकं अनेकक्खत्तुंओभञ्जित्वा ओवट्टिकं करोन्तेन निवत्थं, वामदक्खिणपस्सेसु वा निरन्तरं वलियोदस्सेत्वा निवत्थं. सचे पन जाणुतो पट्ठाय एका वा द्वे वा वलियो पञ्ञायन्ति, वट्टति.एवं निवासेतुं गिलानस्सपि मग्गपटिपन्नस्सपि न वट्टति.
यम्पि मग्गं गच्छन्ता एकं वा द्वे वा कोणे उक्खिपित्वा अन्तरवासकस्स उपरि लग्गेन्ति,अन्तो वा एकं कासावं तथा निवासेत्वा बहि अपरं निवासेन्ति, सब्बं न वट्टति.गिलानो पन अन्तोकासावस्स ओवट्टिकं दस्सेत्वा अपरं उपरि निवासेतुं लभति. अगिलानेनद्वे निवासेन्तेन सगुणं कत्वा निवासेतब्बानि. इति यञ्च इध पटिक्खित्तं, यञ्च सेखियवण्णनायं,तं सब्बं वज्जेत्वा निब्बिकारं तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेतब्बं.यं किञ्चि विकारं करोन्तो दुक्कटा न मुच्चति.
2815. गिहिपारुपनन्ति “सेतपटपारुतं (चूळव. अट्ठ. 280) परिब्बाजकपारुतंएकसाटकपारुतं सोण्डपारुतं अन्तेपुरिकपारुतं महाजेट्ठकपारुतं कुटिपवेसकपारुतंब्राह्मणपारुतं पाळिकारकपारुतन्”ति एवमादिपरिमण्डललक्खणतो अञ्ञथा पारुतं,सब्बमेतं गिहिपारुतं नाम. तस्मा यथा सेतपटा अड्ढपालकनिगण्ठा पारुपन्ति, यथाच एकच्चे परिब्बाजका उरं विवरित्वा द्वीसु अंसकूटेसु पावुरणं ठपेन्ति, यथाच एकसाटका मनुस्सा निवत्थसाटकस्स एकेनन्तेन पिट्ठिं पारुपित्वा उभो कण्णे उभोसुअंसकूटेसु ठपेन्ति, यथा च सुरासोण्डादयो साटकेन गीवं परिक्खिपन्ता उभो अन्तेउदरे वा ओलम्बेन्ति, पिट्ठियं वा खिपन्ति, यथा च अन्तेपुरिकायो अक्खितारकमत्तंदस्सेत्वा ओगुण्ठिकं पारुपन्ति, यथा च महाजेट्ठा दीघसाटकं निवासेत्वा तस्सेवएकेनन्तेन सकलसरीरं पारुपन्ति, यथा च कस्सका खेत्तकुटिं पविसन्ता साटकंपलिवेठेत्वा उपकच्छके पक्खिपित्वा तस्सेव एकेनन्तेन सरीरं पारुपन्ति, यथा चब्राह्मणा उभिन्नं उपकच्छकानं अन्तरेन साटकं पवेसेत्वा अंसकूटेसु पक्खिपन्ति,यथा च पाळिकारको भिक्खु एकंसपारुपनेन पारुतं वामबाहं विवरित्वा चीवरंअंसकूटं आरोपेति, एवं अपारुपित्वा सब्बेपि एते, अञ्ञे च एवरूपे पारुपनदोसेवज्जेत्वा निब्बिकारं परिमण्डलं पारुपितब्बं. तथा अपारुपित्वा आरामे वा अन्तरघरेवा अनादरेन यं किञ्चि विकारं करोन्तस्स दुक्कटं. परिमण्डलतो विमुत्तलक्खणनिवासनपारुपनदोसेवज्जेत्वा परिमण्डलभावोयेव वुत्तलक्खणो अधिप्पेतोति अत्थो.
2816. लोकायतं न वाचेय्याति “सब्बं उच्छिट्ठं, सब्बं अनुच्छिट्ठं, सेतो काको,काळो बको इमिना च इमिना च कारणेना”ति एवमादिनिरत्थककारणपटिसंयुत्तं तित्थियसत्थं अञ्ञेसं न वाचेय्य. न च तं परियापुणेति तं लोकायतं नच परियापुणेय्य न उग्गण्हेय्य. तिरच्छानविज्जाति हत्थिसिप्प-अस्ससिप्पधनुसिप्पादिकापरोपघातकरा विज्जा च. भिक्खुना न परियापुणितब्बा, न वाचेतब्बाति योजना.
2817. सब्बाचामरिबीजनीति सेतादिवण्णेहि सब्बेहि चमरवालेहि कता बीजनी.न चालिम्पेय्य दायं वाति दवडाहादि-उपद्दवनिवारणाय अनुञ्ञातं पटग्गिदानकारणंविना अरञ्ञं अग्गिना न आलिम्पेय्य. दवडाहे पन आगच्छन्ते अनुपसम्पन्ने असति पटग्गिंदातुं, अप्पहरितकरणेन वा परिखाखणनेन वा परित्ताणं कातुं, सेनासनं पत्तं वाअप्पत्तं वा अग्गिं अल्लसाखं भञ्जित्वा निब्बापेतुञ्च लभति. उदकेन पन कप्पियेनेवलभति, नेतरेन. अनुपसम्पन्ने पन सति तेनेव कप्पियवोहारेन कारापेतब्बं. मुखंन च लञ्जेति मनोसिलादिना मुखं न लिम्पेय्य, तिलकेन अङ्गं न करेय्याति अत्थो.
2818. उभतोकाजन्ति उभतोकोटिया भारवहनकोटिकाजं. अन्तरकाजकन्तिउभयकोटिया ठितवाहकेहि वहितब्बं मज्झेभारयुत्तकाजं. सीसक्खन्धकटिभारादयोहेट्ठा वुत्तलक्खणाव.
2819. यो भिक्खु वड्ढकि-अङ्गुलेन अट्ठङ्गुलाधिकं वा तेनेव अङ्गुलेन चतुरङ्गुलपच्छिमंवा दन्तकट्ठं खादति, एवं खादतो तस्स आपत्ति दुक्कटं होतीति योजना.
2820. किच्चे सतिपीति सुक्खकट्ठादिग्गहणकिच्चे पन सति. पोरिसन्ति पुरिसप्पमाणं,ब्याममत्तन्ति वुत्तं होति. आपदासूति वाळमिगादयो वा दिस्वा मग्गमूळ्हो वादिसा ओलोकेतुकामो हुत्वा दवडाहं वा उदकोघं वा आगच्छन्तं इस्वा वा एवरूपासु आपदासु. वट्टतेवाभिरूहितुन्ति अति-उच्चम्पि रुक्खं आरोहितुंवट्टति एव.
2821. सचे अकल्लको गिलानो न सिया, लसुणं मागधं आमकं भण्डिकलसुणंन च खादेय्य नेव परिभुञ्जेय्याति योजना. भण्डिकलसुणं नाम चतुमिञ्जतोपट्ठाय बहुमिञ्जं. पलण्डुकभञ्जनकादिलसुणे मगधेसु जातत्तेपि न दोसो. लसुणविभागोहेट्ठा दस्सितोयेव. गिलानस्स पन लसुणं खादितुं वट्टति. यथाह– “अनुजानामि,भिक्खवे, आबाधपच्चया लसुणं खादितुन्”ति (चूळव. 289). आबाधपच्चयातियस्स आबाधस्स लसुणं भेसज्जं होति, तप्पच्चयाति अत्थो. बुद्धवचनन्ति सङ्गीतित्तयारुळ्हापिटकत्तयपाळि. अञ्ञथाति सक्कटादिखलितवचनमयं वाचनामग्गं न रोपेतब्बं, तथान ठपेतब्बन्ति वुत्तं होति.
2822. खिपितेति येन केनचि खिपिते. “जीवा”ति न वत्तब्बन्ति योजना. भिक्खुनाखिपिते गिहिना “जीवथा”ति वुत्तेन पुन “चिरं जीवा”ति वत्तुं वट्टतीति योजना.“चिरन्”ति पदे सतिपि वट्टति.
2823. आकोटेन्तस्साति कायेन वा कायपटिबद्धादीहि वा पहरन्तस्स. पुप्फसंकिण्णेतिपुप्फसन्थते.
2824. न्हापिता पुब्बका एतस्साति न्हापितपुब्बको, न्हापितजातिकोति अत्थो.खुरभण्डन्ति न्हापितपरिक्खारं. न गण्हेय्याति न परिहरेय्य. सचे योन्हापितजातिको होति, सो खुरभण्डं गहेत्वा न हरेय्याति अत्थो. अञ्ञस्स हत्थतोगहेत्वा केसच्छेदादि कातुं वट्टति. उण्णीति केसकम्बलं विना उण्णमया पावुरणजाति.“गोनकं कुत्तकं चित्तक”मिच्चादिना वुत्तभेदवन्तताय आह “सब्बा”ति.उण्णमयं अन्तोकरित्वा पारुपितुं वट्टतीति आह “बाहिरलोमिका”ति. यथाह–“न, भिक्खवे, बाहिरलोमी उण्णीधारेतब्बा”ति (चूळव. 249). सिक्खापदट्ठकथायं“उण्णलोमानि बहि कत्वा उण्णपावारं पारुपन्ति, तथा धारेन्तस्स दुक्कटं. लोमानिअन्तो कत्वा पारुपितुं वट्टती”ति (चूळव. अट्ठ. 249).
2825. अङ्गरागं नाम कुङ्कुमादि. करोन्तस्साति अब्भञ्जन्तस्स. अकायबन्धनस्सगामं पविसतोपि दुक्कटं समुदीरितन्ति योजना. एत्थ च असतिया अबन्धित्वा निक्खन्तेनयत्थ सरति, तत्थ बन्धितब्बं. “आसनसालाय बन्धिस्सामी”ति गन्तुं वट्टति. सरित्वायाव न बन्धति, न ताव पिण्डाय चरितब्बं.
2826. सब्बं आयुधं विना सब्बं लोहजं लोहमयभण्डञ्च पत्तं, सङ्कमनीयपादुकं, यथावुत्तलक्खणंपल्लङ्कं, आसन्दिञ्च विना सब्बं दारुजं दारुमयभण्डञ्च वुत्तलक्खणमेव कतकं कुम्भकारिकं धनियस्सेव सब्बमत्तिकामयं कुटिञ्च विना सब्बं मत्तिकामयंभण्डञ्च कप्पियन्ति योजना.

खुद्दकवत्थुक्खन्धककथावण्णना.